समाचारं

नमस्कार, उद्यमी丨लिउ जुन: यदि भवान् उत्तमं व्यवसायं चालयितुम् इच्छति तर्हि भवान् सर्वदा परिश्रमं कर्तुं प्रवृत्तः भविष्यति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० वर्षाणाम् किञ्चित् अधिके काले यूएफजे प्रौद्योगिकी शुद्धतः आरब्धा अन्तर्राष्ट्रीयरूपेण उन्नतः उद्यमः अभवत्, एतेन घरेलु एकीकृतसर्किट तथा इलेक्ट्रॉनिकनिर्माणक्षेत्रेषु सटीकतापरीक्षणे "अटकगले" समस्यायाः समाधानं कृतम्, चीनस्य मूल औद्योगिक x इत्यस्य विकासस्य च साक्षात्कारः कृतः -किरण इमेजिंग डिटेक्शन प्रौद्योगिकी स्वायत्त तथा नियन्त्रणीय।
"ओरिएंटल आउटलुक वीकली" इति संवाददाता लुओ जिओयुन् सम्पादकः च दाई मिंगमिंग् च
यूएफजे इत्यस्य एक्स-रे स्रोतस्य मूलप्रक्रियानिर्माणस्थलम्
१८९५ तमे वर्षे जर्मन-भौतिकशास्त्रज्ञः रोन्ट्गेन् अत्यन्तं प्रबल-प्रवेश-शक्त्या सह "एक्स-रे" आविष्कृतवान्, तदर्थं च १९०१ तमे वर्षे भौतिकशास्त्रस्य नोबेल्-पुरस्कारं प्राप्तवान् ।
क्ष-किरणस्य आविष्कारस्य विज्ञानस्य प्रौद्योगिक्याः च विकासे महत् दूरगामी च प्रभावः अभवत् । चिकित्सानिदानस्य सहायतायाः अतिरिक्तं, क्ष-किरणस्य उपयोगः "औद्योगिकवैद्यः" इति रूपेण अपि सामग्रीषु उत्पादेषु च गुणवत्तासमस्यानां ज्ञापनार्थं कर्तुं शक्यते, यथा वेल्डिंगदोषाः, घटकेषु फोडाः, दरारः च, अन्यसमस्याः च येषां ज्ञापनं नग्नैः कठिनं भवति नेत्र।
औद्योगिकक्षेत्रे अनेकपरिचयविधिषु एक्स-रे-प्रतिबिम्ब-परिचयः सर्वाधिकं सहजं सटीकं च तकनीकीविधिः अस्ति, अपि च उच्चस्तरीय-उपकरणनिर्माण-उद्योगस्य उन्नतस्तरस्य, शक्तिस्य च प्रतिबिम्बम् अस्ति
२० वर्षाणाम् अधिककालपूर्वं औद्योगिक-एक्स-रे-प्रतिबिम्ब-परिचय-प्रौद्योगिक्याः एकाधिकारः जर्मनी-अमेरिका-जापान-इत्यादिभिः देशैः कृतः आसीत् । तस्मिन् समये एयरोस्पेस्-सैन्य-उद्योगात् आरभ्य एसएमटी (इलेक्ट्रॉनिक-पृष्ठ-संयोजनम्), अर्धचालक-सौर-ऊर्जा इत्यादीनां निर्माण-कम्पनीनां कृते एक्स-रे-यन्त्राणां महत्-व्ययेन आयातं कर्तव्यम् आसीत्
इलेक्ट्रॉनिक्सक्षेत्रे कार्यं कुर्वन् लियू जुन् इत्यनेन २००२ तमे वर्षे शेन्झेन्-नगरे यूएफजे-प्रौद्योगिकी-स्थापनस्य निर्णयः कृतः यतः सः स्वयमेव "अटितगले" इति वेदनाम् अनुभवति स्म, "चीनस्य स्वस्य एक्स-रे-यन्त्रस्य निर्माणं कर्तुं" दृढनिश्चयः
निरन्तरं अदम्यप्रयत्नानाम् अनन्तरं औद्योगिकं वयं नेङ्ग, एम्फेनोल्, लक्सशेयर प्रिसिजन, टेस्ला इत्यादिभिः प्रमुखैः वैश्विककम्पनीभिः सह स्थिरसहकारसम्बन्धं स्थापितवन्तः।
नवम्बर २०२२ तमे वर्षे "चीनस्य प्रथमः औद्योगिकः एक्स-रे-स्टॉकः" इति रूपेण यूएफजे-प्रौद्योगिकीम्, शङ्घाई-स्टॉक-एक्सचेंजस्य विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले लिस्टिंग्-समित्या विना सुनवायी-विना कस्यापि पूर्वशर्तस्य अनुमोदनं कृतम् २०२३ तमस्य वर्षस्य मार्चमासे सफलतया सूचीकृतं भविष्यति ।
२० वर्षाणाम् किञ्चित् अधिके काले यूएफजे प्रौद्योगिकी शुद्धतः आरब्धा अन्तर्राष्ट्रीयरूपेण उन्नतः उद्यमः अभवत् एकीकृतसर्किटस्य इलेक्ट्रॉनिकनिर्माणस्य च क्षेत्रे परिशुद्धतापरीक्षणे "अटितगले" समस्यायाः समाधानं अपि कृतवान्, चीनस्य मूलप्रौद्योगिक्यां स्वातन्त्र्यं च प्राप्तवान् औद्योगिक एक्स-रे इमेजिंग परीक्षण नियन्त्रणीय।
अस्य असाधारणस्य उद्यमशीलता-इतिहासस्य पश्चात् पश्यन् लियू जुन् इत्यनेन शोचितम् यत् व्यापारं चालयितुं “भूमौ पादौ स्थापयितुं शक्नुवन् ताराणाम् अपि उपरि पश्यितुं शक्नुवन्” इति
"अस्माकं लक्ष्यं औद्योगिक-एक्स-रे-विश्वस्य प्रमुखः राष्ट्रिय-ब्राण्ड् भवितुं चीनस्य कृते विश्वस्तरीयं एक्स-रे-कोर-प्रौद्योगिकी-उद्योगशृङ्खलां निर्मातुं च अस्ति।"
लियू जून
"अटितकण्ठः" समाधानं कुरुत।
१९९१ तमे वर्षे महाविद्यालयात् स्नातकपदवीं प्राप्त्वा लियू जुन् प्रथमवारं उच्चविद्यालये भौतिकशास्त्रस्य शिक्षकरूपेण कार्यं कृतवान् । सुधारस्य वसन्तवायुः, उद्घाटनं च कृत्वा सः १९९३ तमे वर्षे स्वस्य अध्यापनपदात् दृढतया राजीनामा दत्त्वा दक्षिणदिशि शेन्झेन्-नगरं गत्वा उच्चस्तरीय-इलेक्ट्रॉनिक-निर्माण-अर्धचालक-क्षेत्रे विदेश-वित्तपोषित-उद्यमे कार्यं कर्तुं गतः
कम्पनीयां सम्मिलितस्य अनन्तरं सः एकतः व्यावसायिकप्रौद्योगिकीम्, सङ्गणकभाषा च अधीत्य, अपरतः च स्वस्य आङ्ग्लभाषायाः क्षमताम् उन्नतवान्, सः शीघ्रमेव दलात् विशिष्टः अभवत्, ततः सः कम्पनीयाः विदेशेषु मुख्यालयं प्रति अध्ययनार्थं कार्यं च प्रेषितः ततः परं सः अनेकेषु प्रसिद्धेषु विदेशीयकम्पनीषु कार्यं कृतवान्, तृणमूल-तकनीकीरूपेण आरभ्य क्रमेण अभियंता, तकनीकी-प्रबन्धकः, ततः तकनीकी-निर्देशकः च अभवत्, उद्योगे तान्त्रिकः "बृहत्-शॉट्" अभवत्
२००१ तमे वर्षे पूर्वमेव तकनीकीनिदेशकः जातः लियू जुन् इत्यस्याः जीवनस्य प्रक्षेपवक्रतां परिवर्तयन्त्याः घटनायाः सामना अभवत् : अमेरिकन-आपूर्तिकर्तायाः "अत्याचारस्य" कारणात् सः एक्स-इत्यस्य क्रयणस्य, स्थापनायाः, परीक्षणस्य च कार्यं सम्पन्नं कर्तुं असफलः अभवत् -किरण यन्त्र यथा निर्धारितम्।
"तस्मिन् समये जर्मन-अमेरिका-जापानी-कम्पनीनां मूल्यनिर्धारणस्य 'आधिपत्यम्' आसीत् अस्मिन् विपण्यक्षेत्रे। न केवलं आयातितानां एक्स-रे-यन्त्राणां मूल्यानि हास्यास्पदरूपेण अधिकाः आसन्, अपितु यदि भवान् इच्छति तर्हि तेषां क्रयणं कठिनम् अपि आसीत्। आयातस्य चक्रम् उपकरणानां समुच्चयः अतीव दीर्घः आसीत्।" लियू जुन् व्याख्यायते।
तदतिरिक्तं यदि अन्यपक्षस्य विक्रयानन्तरं कर्मचारिणः यन्त्रस्य त्रुटिनिवारणं मरम्मतं च कर्तुं प्रवृत्ताः सन्ति तर्हि तेषां कृते कम्पनीतः निर्गमनसमयात् एव बिलः भविष्यति, तथा च प्रतिघण्टां १५० अमेरिकीडॉलर् यावत् व्ययः भवति “वयं सर्वेषां कृते सहमताः एताः कठोरपरिस्थितयः, परन्तु सार्धमासस्य अनन्तरं विदेशेषु दोषनिवारणं विलम्बितम् अभवत् ।
एषा "गले अटत्" घटना लियू जुन् इत्यनेन दृढनिश्चयः अभवत् यत् सः चीनस्य स्वकीयं एक्स-रे-यन्त्रं निर्मातुम् अर्हति तथा च औद्योगिक-एक्स-रे-प्रतिबिम्ब-निरीक्षण-उद्योगे चीनस्य पश्चात्तापस्थानं परिवर्तयितुं अर्हति
२००२ तमे वर्षे लियू जुन् शेन्झेन्-नगरे यूएफ-प्रौद्योगिकीम् अस्थापयत् । यदा सः स्वव्यापारम् आरब्धवान् तदा सः विश्वस्य १० तः अधिकेषु प्रमुखेषु एक्स-रे-कम्पनीषु गहननिरीक्षणार्थं गत्वा अस्य पटलस्य विशालविकासक्षमताम् अपश्यत्
"एक्स-रेः तन्तुयुक्तः व्यजनः इव भवति। यदा भवन्तः तत् उद्घाटयन्ति तदा तस्य उपयोगः एयरोस्पेस् इत्यस्मात् आरभ्य दैनन्दिनजीवनपर्यन्तं, पुरातत्त्वशास्त्रात् आरभ्य दैनन्दिनजीवनपर्यन्तं कर्तुं शक्यते। एक्स-रे एकः विशालः उद्योगः अपि च सूर्योदय-उद्योगः अपि अस्ति "प्राच्य दृष्टिकोण साप्ताहिक"।
अतः अपि महत्त्वपूर्णं यत् सः मूलप्रौद्योगिकीषु निपुणतां प्राप्तुं महत्त्वं अवगच्छत् । अतः व्यवसायस्य आरम्भस्य प्रारम्भिकपदे धनस्य अभावेऽपि लियू जुन् तस्य दलेन सह अद्यापि तान्त्रिकसंशोधने बहु निवेशं कर्तुं आग्रहं कृतवन्तः, "यद्यपि ते एतावन्तः दरिद्राः आसन् यत् तेषां भोजने कष्टं भवति स्म" इति
दृढविश्वासस्य समर्थनेन २००७ तमे वर्षे यूएफजे टेक्नोलॉजी इत्यस्य प्रथमं एक्स-रे निरीक्षणसाधनं प्रारब्धम् । वर्षद्वयानन्तरं यूएफजे एक्स-रे निरीक्षणसाधनेन सामूहिकं उत्पादनं प्राप्तम् ।
सामूहिकं उत्पादनं प्राप्तुं प्रमुखा सफलता अस्ति । लियू जुन् इत्यनेन उक्तं यत् पूर्वं आयातितस्य एक्स-रे-यन्त्रस्य मूल्यं २० लक्षतः ३० लक्षं युआन् यावत् आसीत् यूएफजे-प्रौद्योगिक्याः सामूहिक-उत्पादनं प्राप्तस्य अनन्तरं समानकार्ययुक्तानां एक्स-रे-यन्त्राणां मूल्यं प्रत्येकं १० लक्ष-युआन्-पर्यन्तं न्यूनीकृतम् देशस्य उद्यमानाञ्च महत् लाभं प्रदत्तवान् अस्ति बहु विदेशीयविनिमयस्य रक्षणं कृतवान्।
२००९ तमे वर्षे यूएफजे टेक्नोलॉजी वुक्सी कम्पनी स्थापिता, ४०,००० वर्गमीटर् अधिकस्य निर्माणकारखानम्, अनुसंधानविकासकेन्द्रं च निर्मितवती । २०११ तमे वर्षे यूएफजे टेक्नोलॉजी चोङ्गकिङ्ग् कम्पनी स्थापिता, येन औद्योगिकक्षेत्रे यूएफजे टेक्नोलॉजी इत्यस्य सम्बद्धव्यापारस्य अधिकविस्तारः अभवत् ।
अस्मिन् क्षणे लियू जुन् शेन्झेन्, वुक्सी, चोङ्गकिङ्ग् इत्यत्र कम्पनीविन्यासं सम्पन्नवान् अस्ति: वुक्सी मुख्यालयरूपेण, त्रयः स्थानानि घरेलुबाजारं पूर्णतया आच्छादयितुं वैश्विकविपण्यं प्रति विकिरणं कर्तुं च सहकार्यं कुर्वन्ति।
“कठिन प्रौद्योगिक्याः” अटन्तु ।
एक्स-रे-यन्त्र-परिचय-उपकरणानाम् एकस्मिन् समुच्चये, सर्वाधिकं महत्त्वपूर्णः कोर-घटकः "माइक्रोन-स्तरीयः एक्स-रे-उत्सर्जन-स्रोतः" अस्ति ।
विश्वे एषा प्रौद्योगिकी अत्यन्तं दुर्लभा अस्ति विगतदशकेषु अमेरिकादेशस्य जापानदेशस्य च कम्पनीद्वयमेव एतत् प्रौद्योगिक्यां निपुणतां प्राप्तवती अस्ति । एतस्याः तान्त्रिकसमस्यायाः निवारणं "कठोर-अखरोटः" अपि जातः यत् एक्स-रे-यन्त्राणां स्थानीयकरणं पूर्णं कर्तुं मार्गे एव अतिक्रान्तव्यम् ।
"स्वनिर्मितं 'माइक्रोन-स्तरीयं एक्स-रे उत्सर्जनस्रोतं' विना, एतत् स्वतन्त्रं इञ्जिनं विना वाहननिर्मातृवत् अस्ति। सम्पूर्णा उद्योगशृङ्खला अस्मिन् प्रमुखबिन्दौ 'अटन्' भविष्यति" इति लियू जुन् अवदत्।
"माइक्रोन-स्तरीयं "कठिन प्रौद्योगिकी" इत्यस्य माध्यमेन भङ्गं कर्तुं ।
अनुसंधानविकासकेन्द्रस्य स्थापनायाः अनन्तरं "त्रिचरणीय" योजना स्थापिता: प्रथमं सोपानं सैद्धान्तिकमूलस्य निर्माणार्थं गणितीयगणनां, आदर्शानुकरणं च कर्तुं सार्धवर्षं व्यतीतव्यम् आसीत् सामग्रीः तृतीयः सोपानः उत्पादप्रक्रियायाः निर्धारणम् आसीत् - बहुसंख्यया उत्पादप्रयोगानाम् माध्यमेन, प्रक्रियादत्तांशसङ्ग्रहणं तथा च ज्ञान-कथायाः (तकनीकी-ज्ञान-कथायाः) निर्धारणम्
यूएफजे प्रौद्योगिक्याः प्रारम्भिकयोजना आसीत् यत् पञ्चवर्षेषु ५ कोटि युआन् निवेशः करणीयः यत् अन्ते लक्ष्यं प्राप्तुं पूर्णं १० वर्षाणि यावत् समयः अभवत् तथा च "प्रायः २० कोटि युआन् दग्धः" इति । "चीनदेशे अत्यल्पाः निजी उद्यमाः सन्ति ये मूलभूतभौतिकशास्त्रसंशोधनेषु बहुधा निवेशं कुर्वन्ति। अस्मिन् विषये चीनीयनिजीउद्यमेषु यूएफजे प्रौद्योगिकी 'आउटलाइयर' अस्ति।
तेषु मूलभूतसामग्रीणां चयनस्य एव सोपानम् अत्यन्तं कालप्रदं श्रमप्रधानं च भवति । "यदि सामग्रीः अद्यापि आयातस्य उपरि अवलम्बते तर्हि वक्तुं अधिकारः अद्यापि विदेशीयानां आपूर्तिकर्तानां हस्ते एव भविष्यति। घरेलुसामग्रीणां शतप्रतिशतम् प्रतिस्थापनं प्राप्तुं वयं देशे सर्वत्र शोधसंस्थाः, संस्थाः, आपूर्तिकर्ताः च गत्वा सावधानीपूर्वकं शतशः संग्रहितवन्तः metal materials , वेल्डिंग सामग्री, सिरेमिक सामग्री तथा दुर्लभ सामग्री, तथा च तान् एकीकृत्य," लियू जुन् अवदत्।
निरन्तरं निवेशः प्रयत्नाः च यूएफजे-इत्यनेन एक्स-रे-स्रोतेषु मूल-प्रौद्योगिकीनां विकासाय सक्षमाः अभवन् - उच्च-शुद्धता-मोलिब्डेनम-गेटेड्-माइक्रोहोल्-इलेक्ट्रॉन-बन्दूकाः, बहुध्रुवीय-इलेक्ट्रॉन-ऑप्टिकल-केन्द्रीकरणं, सूक्ष्म-टिप-उच्च-घनत्व-इलेक्ट्रॉन-लेपित-उत्सर्जकाः, तथा च एकीकृत-लघु-मात्रायां ठोस-स्थितिः packaging.उच्च-आवृत्ति-उच्च-वोल्टेज-जनरेटर्-क्षेत्रेषु प्रमुख-सफलतानां श्रृङ्खला कृता, अन्ततः "माइक्रोफोकस-एक्स-रे-स्रोतस्य" कठिनता सफलतया दूरीकृता, डिजाइनतः शतप्रतिशतम् स्थानीयकरणं शतप्रतिशतम् स्वतन्त्रनियन्त्रणक्षमता च प्राप्तवती, सामग्रीः, उत्पादनसाधनपर्यन्तं प्रक्रियाः।
ufj microfocus किरण स्रोत समाप्त उत्पाद परीक्षण स्थल
एषा उपलब्धिः घरेलु-एक्स-रे-निरीक्षण-उद्योगे अपि रिक्तस्थानं पूरयति, येन यूएफजे-प्रौद्योगिकी विश्वस्य तृतीया कम्पनी अस्ति यस्याः स्वामित्वं संयुक्तराज्यसंस्थायाः जापानी-कम्पनीनां च पश्चात् अस्याः मूल-प्रौद्योगिक्याः स्वामित्वं वर्तते, यया चीनस्य एकीकृत-परिपथेषु, इलेक्ट्रॉनिक-निर्माणेषु, नवीन-ऊर्जायां च सफलता प्राप्ता .
"कठिन प्रौद्योगिक्याः" सफलतायाः कारणात् ufj technology २०२१ तमे वर्षे "top 100 chinese hard technology enterprise stars" इति सूचीयां दृश्यते ।
२०२३ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के यूएफजे-प्रौद्योगिकी विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सफलतया सूचीकृता, अद्यावधि ५,०००-तमेभ्यः अधिकेभ्यः ए-शेयर-सूचीकृत-कम्पनीषु अन्यतमः अभवत्, या सुनवायी-रक्षा-समागमात् मुक्तः अस्ति
लियू जुन् इत्यस्य दृष्ट्या विज्ञानं प्रौद्योगिकीनवाचारमण्डलं कम्पनीनां वैज्ञानिकप्रौद्योगिकीनवाचारगुणानां परीक्षणं कर्तुं केन्द्रीक्रियते, विशेषतः यत् कम्पनी उद्योगस्य वेदनाबिन्दून् "अटकित" समस्यानां समाधानं कृतवती वा इति।
यूएफजे प्रौद्योगिक्याः निपुणतां प्राप्तं परिशुद्धप्रकाशस्रोतकोरप्रौद्योगिकी प्रायः "औद्योगिकवैद्यः" इति उच्यते: यथा वैद्यः रोगीनां शारीरिकस्वास्थ्यदत्तांशैः परिचितः भवति, तथैव "औद्योगिकवैद्यः" देशस्य औद्योगिकस्वास्थ्यदत्तांशैः परिचितः भवति अधिकाधिकजटिलस्य अशांतस्य च विश्वस्य परिस्थितेः सन्दर्भे, स्वकीयानां "औद्योगिकवैद्यानां" विना, देशस्य औद्योगिकसुरक्षा संकटग्रस्ता भवितुं निश्चिता अस्ति
"राष्ट्रीय औद्योगिकसुरक्षायाः रक्षकाः इति नाम्ना अस्माभिः उत्तमं कार्यं कर्तव्यं, कदापि शिथिलं न कर्तव्यम्।"
"सदैव परिश्रमं कर्तव्यम्"।
चीनस्य नवीन ऊर्जावाहन-उद्योगस्य उल्लासपूर्ण-विकासस्य सामनां कुर्वन् यूएफजे-प्रौद्योगिक्याः नूतन-ऊर्जा-वाहन-कम्पनी-ग्राहकानाम् कृते विश्वस्य प्रथमं बृहत्-परिमाणं एकीकृतं डाई-कास्टिंग् एक्स-रे एआइ-निरीक्षण-उपकरणं विकसितम् अस्ति
तथाकथितं "एकीकृतं डाई-कास्टिंग् प्रौद्योगिकी" प्रायः शतस्य ऑटो-भागानाम् अत्यन्तं एकीकृतं "एकीकरणम्" अस्ति, ये उच्चतापमानस्य उच्चदाबस्य च अधीनं एकस्मिन् समये डाई-कास्ट् भवन्ति तस्य लाभाः सन्ति यत् एतत् संख्यां न्यूनीकर्तुं शक्नोति भागाः, प्रक्रियाणां संख्यां महत्त्वपूर्णतया न्यूनीकरोति, उत्पादनदक्षतां च सुधारयति, वाहनक्षेत्रे विघटनकारी प्रौद्योगिकी इति मन्यते।
नवीन ऊर्जावाहनकारखाने एकीकृतं डाई-कास्ट्-शरीरं यूएफजे-प्रौद्योगिक्याः अनुकूलितं विशाले धातुपेटिकायां प्रेष्यते । यथा यथा पेटीद्वारं बन्दं भवति तथा तथा एक्स-रे निरीक्षणप्रणाल्या सुसज्जितः रोबोट् बाहुः एकीकृतशरीरस्य "व्यापकं भौतिकपरीक्षां" कर्तुं वाम-दक्षिणयोः निरन्तरं उपरि अधः च तरङ्गयति
समग्रप्रक्रिया केवलं एकं वा द्वौ वा निमेषौ यावत् भवति, मानवस्य हस्तक्षेपस्य आवश्यकता नास्ति । दर्जनशः एक्स-रे गृहीत्वा स्वयमेव एआइ-एल्गोरिदम्-द्वारा निर्णयं कृत्वा, उत्पादे दोषाः सन्ति वा इति ज्ञातुं शक्नुवन्ति, अन्वेषणस्य सटीकता ९९.९% यावत् भवति, यत् मैनुअल्-दक्षतायाः अपेक्षया २० गुणाधिकम् अस्ति
शङ्घाईनगरस्य टेस्ला गीगाफैक्टरी इत्यत्र यूएफजे प्रौद्योगिक्याः अनुकूलितं विश्वस्य प्रथमा एकीकृता डाई-कास्टिंग् फ्रेम एक्स-रे निरीक्षणप्रणाली कुशलतापूर्वकं स्थिरतया च कार्यं कुर्वती अस्ति
तदतिरिक्तं शेन्झेन् byd semiconductor factory इत्येतत् ufj technology इत्यस्य online intelligent x-ray inspection equipment इत्यस्य उपयोगं कृत्वा automotive-grade chips इत्यस्य पूर्ण batch निरीक्षणं करोति बैटरी-विशालकायस्य catl इत्यस्य उन्नतलिथियम-बैटरी-उत्पादन-रेखायां, ufj-इत्यस्य बुद्धिमान् निरीक्षण-उपकरणं अत्यन्तं सूक्ष्म-आन्तरिक-गुणवत्ता-सूचकानाम् "द्वारा द्रष्टुं" शक्नोति यथा शक्ति-लिथियम-बैटरी-कोशिकानां सकारात्मक-नकारात्मक-इलेक्ट्रोड-संरेखणं तथा च ध्रुव-खण्डानां मोचन-कोणः
यूएफ टेक्नोलॉजी इत्यस्य तकनीकीनिदेशकः झोउ ली इत्यनेन ओरिएंटल आउटलुक् वीकली इत्यस्मै उक्तं यत् यूएफ टेक्नोलॉजी इत्यस्य अधुना देशे विदेशे च बहवः सुप्रसिद्धाः निगमग्राहकाः सन्ति, तस्य उत्पादाः विदेशेषु ७० तः अधिकेषु देशेषु क्षेत्रेषु च निर्यातिताः भवन्ति द्रुतगत्या वर्षे वर्षे।
यूएफ प्रौद्योगिकी उद्यम प्रदर्शनीभवन
"यूएफजे प्रौद्योगिकी औद्योगिकशृङ्खलायाः डिजाइनतः कुशल-मोल्डिंग-अनुप्रयोगपर्यन्तं अधिकं विस्तारं कर्तुं, बुद्धिमान् एकीकृत-निर्माणस्य स्तरं सुधारयितुम्, 'सेवा-उन्मुख-बुद्धिमान्-निर्माणे परिवर्तनं च कर्तुं 'कृत्रिमबुद्धिः +' 'उच्च-उत्पाद-वर्धित-मूल्यं' च मूलरूपेण गृह्णीयात् '." झोउ ली अवदत्।
लियू जुन् इत्यनेन सम्पूर्णनिरीक्षण-उद्योगे, एक्स-रे-निरीक्षणस्य अपस्ट्रीम-डाउनस्ट्रीम-उद्योगशृङ्खलासु च दृष्टिः स्थापिता अस्ति । स्वस्य शोधकाले सः अवाप्तवान् यत् उच्चस्तरीयसाधनपरीक्षण-उद्योगे चीनीय-कम्पनीषु अद्यापि बहुविधाः "अटितबिन्दवः" सन्ति ।
"भविष्यत्काले यूएफजे-प्रौद्योगिकी द्वयोः आयामयोः गहनतया विकासं करिष्यति: प्रथमं, एक्स-रे-परिचय-क्षेत्रे लंबवतरूपेण गभीरं निरन्तरं करिष्यति, द्वितीयं च, अन्येषु अन्वेषण-प्रौद्योगिकी-क्षेत्रेषु क्षैतिजरूपेण विस्तारं करिष्यति, येषु एक्स-रे-परिचय-प्रौद्योगिक्या सह तालमेलः अस्ति ." लियू जुन् अवदत्।
"ऊर्ध्वाधरगहनकृषेः" महत्त्वं क्ष-किरण-अनुप्रयोगक्षेत्रे गहन-समस्यानां "अटित-बिन्दुनाम्" समाधानं निरन्तरं कर्तुं, उपविभक्तक्षेत्रेषु, यथा वायु-अन्तरिक्षं, नौकायानं, कृषिः इत्यादिषु अनुप्रयोगप्रतिबन्धान् भङ्गयितुं च अस्ति , पुरातत्व, चिकित्सापरिचर्या तथा जैवचिकित्सा। एक्स-रे केवलं बृहत्संख्यायां अन्वेषणप्रौद्योगिकीषु अन्यतमः अस्ति "क्षैतिजविस्तारः" अल्ट्रासोनिकपरीक्षणम्, चुम्बकीयकणपरीक्षणं, भंवरपरीक्षणम् इत्यादीनां बहुविधप्रौद्योगिकीनां एकीकृतविकासं प्राप्तुं भवति
पूर्वशिक्षकः लियू जुन् इत्यनेन यूएफजे प्रौद्योगिक्याः भावनायाः सारांशः चतुर्भिः वाक्यैः दत्तः यत् "आशावादी भावना, दृढ इच्छाशक्तिः, अमृतः विश्वासः, कृतज्ञमानसिकता च" इति । तेषु सः विशेषतया “सदैव परिश्रमं” इति मनोवृत्तौ बलं दत्तवान् ।
"तथाकथितविशेषज्ञता, विशेषज्ञता, नवीनता च उद्यमानाम् धैर्यस्य आवश्यकता वर्तते - यदि भवान् उत्तमः उद्यमः भवितुम् इच्छति तर्हि भवान् सर्वदा परिश्रमं कर्तुं प्रवृत्तः भविष्यति।"
प्रतिवेदन/प्रतिक्रिया