समाचारं

पूर्णतया उन्नतीकरणं कृतं नूतनं passat pro इत्येतत् १० सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव वयं saic volkswagen इत्यस्मात् ज्ञातवन्तः यत् तस्य नूतनं passat pro आधिकारिकतया १० सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति। नूतनपीढीयाः मॉडलरूपेण नूतनकारस्य रूपेण आन्तरिकरूपेण च व्यापकं उन्नयनं भविष्यति, समग्ररूपेण उत्पादस्य शक्तिः च महती उन्नतिः भविष्यति

अग्रणी संस्करण

तारायुक्तं आकाशं संस्करणम्

डार्थ वेडर स्पोर्ट पैकेज संस्करण

रूपस्य दृष्ट्या नूतनं कारं द्वौ अग्रे मुखस्य डिजाइनं प्रददाति एकं क्लासिकं क्रोम-प्लेटेड् ग्रिल डिजाइनं, यत् परिपक्वं स्थिरं च दृश्यते, अपरं च पायनियर एडिशन इति नामकरणं कृतम् अस्ति अधोभागः मधुकोश-आकारस्य ग्रिलः अस्ति, यः अधिकं गतिशीलः दृश्यते, तस्य नाम च तारा-आकाश-संस्करणम् इति । तदतिरिक्तं नूतनं कारं black warrior इत्यस्य विशेषसंस्करणमपि प्रक्षेपयिष्यति, यत् छतम्, खिडकीरेखाः, नामप्लेट्, द्वारस्य हस्तकं, अग्रे वायुजालम् इत्यादीनि विवरणानि कृष्णानि कृत्वा अधिकं आक्रामकं दृश्यते

नूतनं कारं पार्श्वे १९ इञ्च् बहु-स्पोक् चक्राणि सन्ति, यत् अधिकं फैशनं दृश्यते । ब्लैक वॉरियर् संस्करणे अनन्य रिम् डिजाइनस्य उपयोगः भवति । कारस्य पृष्ठभागः थ्रू-टाइप् टेललाइट् डिजाइनं स्वीकुर्वति पट्टिकाः ।

आन्तरिकस्य दृष्ट्या नूतनं कारं नवीनतमं पारिवारिकशैल्यां डिजाइनशैलीं स्वीकुर्वति, यत् १५-इञ्च् प्लवमानं केन्द्रीयनियन्त्रणस्पर्शपर्दे, १०.३ इञ्च् पूर्णतया डिजिटल-एलसीडी-यन्त्रेण, ११.६-इञ्च्-यात्रीमनोरञ्जनपर्दे च सुसज्जितम् अस्ति, तथा च एकं जेब-प्रकारस्य शिफ्ट-तन्त्रम् । तस्मिन् एव काले नूतनकारस्य क्वालकॉम् ८१५५ कार-ग्रेड् चिप्, एल२+ ड्राइविंग् असिस्टेंस सिस्टम् च अपि सज्जीकृताः भविष्यन्ति, येन उपयोक्तृभ्यः उत्तमः अनुभवः भविष्यति

शक्तिस्य दृष्ट्या नूतनकारस्य 1.5t इञ्जिनं 2.0t इञ्जिनं च युक्तं भविष्यति, यस्य अधिकतमशक्तिः क्रमशः 118kw तथा 162kw भविष्यति ७.६ सेकेण्ड् मध्ये ०-१००कि.मी./घण्टायाः तथा व्यापकसञ्चालनस्थितौ ईंधनस्य उपभोगः ।