समाचारं

डीप् ब्लू एल०७ चेङ्गडु ऑटो शो इत्यत्र पदार्पणं करोति अथवा वर्षस्य उत्तरार्धे प्रारम्भं कर्तुं शक्नोति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ३० दिनाङ्के चेङ्गडु-नगरस्य वाहनप्रदर्शने गहरे नीलवर्णीयस्य एल०७-इत्यस्य पदार्पणस्य आरम्भः अभवत् । नूतनं कारं epa1 शुद्धविद्युत्मञ्चे निर्मितम् अस्ति तथा च २०२४ तमस्य वर्षस्य उत्तरार्धे प्रक्षेपणं भविष्यति ।शक्तिविन्यासस्य दृष्ट्या एतत् विस्तारित-परिधि-संकर-प्रणाल्याः द्वय-मोटर-चतुश्चक्र-चालन-प्रणाल्याः च द्वय-लाभान् संयोजयति , यत् न केवलं दीर्घदूरवाहनस्य आवश्यकतां पूरयति, अपितु ultimate control performance and acceleration pleasure अपि गृह्णाति।

रूपस्य डिजाइनस्य दृष्ट्या l07 पूर्णतया deep blue ब्राण्डस्य नवीनतमं डिजाइन अवधारणाम् अङ्गीकुर्वति, यत् क्लासिक deep blue sl03 मॉडलस्य सुरुचिपूर्णं विस्तारः इति प्रतीयते अस्य अग्रमुखस्य डिजाइनः अद्वितीयः अस्ति । उभयतः जडिताः संकीर्णाः "स्टार एनर्जी पेटल्स्" दिवसस्य चलनप्रकाशाः अधः deepal 4k स्मार्ट जिम्बल कैमरेण सह परस्परं पूरयन्ति, येन प्रौद्योगिक्याः पूर्णं भावः प्राप्यते निम्नभागं परितः त्रिखण्डीयः कृष्णवर्णीयः निम्नजालः युद्धसज्जं वातावरणं योजयति ।

शरीरस्य पार्श्वे l07 ऋजुकठिनरेखाः, मांसपेशीभिः पूर्णाः, दृढं क्रीडाशैलीं च दर्शयति । गुप्तद्वारस्य हस्तकं फास्टबैकपुच्छस्य डिजाइनस्य पूरकं भवति, तथा च अद्वितीयद्विगुणपञ्चस्पोक्-दल-आकारचक्रैः सह युग्मितं भवति प्रत्येकं विवरणं सौन्दर्यशास्त्रस्य परमं अनुसरणं प्रकाशयति शरीरस्य आकारस्य दृष्ट्या l07 इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः 4875mm/1890mm/1480mm भवति, तथा च sl03 इत्यस्य तुलने 2900mm यावत् भवति

पुच्छस्य डिजाइनः अपि तथैव प्रभावशाली अस्ति, यत्र विशिष्टस्तरैः सह अवतलः उत्तलः च आकारः अस्ति lit, it looks like प्रवाहितजलवत् स्निग्धं, एतावत् सुन्दरम्। अधोलिखितः कृष्णवर्णीयः विसारकस्य डिजाइनः क्रीडासौन्दर्यशास्त्रं नूतनस्तरं प्रति नेति ।

कारमध्ये पदानि स्थापयित्वा l07 इत्यस्य आन्तरिकविन्यासः s07 इत्यस्य सदृशः अस्ति । विन्यासस्य दृष्ट्या नूतनं कारं पूर्णपरिदृश्यस्य स्मार्ट-स्वर-अन्तर्क्रिया-प्रणाल्या सुसज्जितम् अस्ति यत् 540° सरौण्ड्-दृश्यं, ज्वालामुखी-कार-मनोरञ्जनं, एर्या-क्रीडाः, ओटीए-उन्नयनं च इत्यादीनां अनेकव्यावहारिककार्याणां समर्थनं करोति विशेषतया उल्लेखनीयं यत् l07 huawei qiankun ads se उच्चस्तरीय बुद्धिमान् वाहनचालनप्रौद्योगिक्या अपि सुसज्जितं भविष्यति, येन चालकान् अभूतपूर्वं बुद्धिमान् वाहनचालनअनुभवं प्रदास्यति।

शक्तिविषये l07 इत्यत्र विविधाः विकल्पाः प्राप्यन्ते । विस्तारिता-परिधि-संकर-प्रणाली ७२kw अधिकतमशक्तियुक्तेन १.५l इञ्जिनेण सुसज्जिता अस्ति, तथा च २८.३९kw·h बैटरी-पैकेन सुसज्जिता अस्ति, शुद्ध-विद्युत्-क्रूजिंग्-परिधिः १७०km यावत् प्राप्तुं शक्नोति, तथा च फीड्-स्थितौ व्यापकः ईंधनस्य उपभोगः केवलं ४.७ भवति ल/१००कि.मी. शुद्धविद्युत्संस्करणं 185kw अधिकतमशक्तियुक्तेन एकेन मोटरड्राइवप्रणाल्यान सुसज्जितम् अस्ति, 56.12kw·h बैटरीपैकेन सह संयुक्तं, 530km पर्यन्तं व्यापकं क्रूजिंग्-परिधिं युक्तं, भिन्न-भिन्न-उपभोक्तृणां विविध-आवश्यकतानां पूर्तिं करोति