समाचारं

saic volkswagen इत्यस्य नूतनस्य passat pro "dark warrior" इति स्पोर्ट्स् पैकेज् मॉडलस्य अनावरणं, सितम्बर् १० दिनाङ्के प्रक्षेपणं भविष्यति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन सितम्बर् ४ दिनाङ्के ज्ञातं यत् saic volkswagen इत्यनेन अद्य नूतनस्य passat pro "dark warrior" इति स्पोर्ट्स् पैकेज् मॉडलस्य आधिकारिकं चित्रं प्रकाशितम्, यत् मुख्यतया रूपं कृष्णं करोति। रूपदृष्ट्या नूतनकारस्य कृष्णरङ्गस्य अतिरिक्तं बाह्यदर्पणाः, छतम्, कारस्य लोगो, रिम् इत्यादयः भागाः सर्वे कृष्णवर्णाः सन्ति, येन अधिकं स्पष्टं क्रीडावातावरणं प्रतिबिम्बितम् अस्ति

२०२४ तमस्य वर्षस्य चेङ्गडु-आटो-प्रदर्शनस्य समये, यत् ३० अगस्त-दिनाङ्के उद्घाटितम्, saic फोक्सवैगनस्य नूतन-पीढीयाः passat pro-इत्यस्य आधिकारिकरूपेण पदार्पणं कृतम्, तस्य प्रारम्भः १० सितम्बर्-दिनाङ्के भविष्यति

it house इत्यनेन कारस्य विषये ये मुख्यसूचनाः प्रकटिताः सन्ति तेषां सारांशः निम्नलिखितरूपेण ददाति।

प्रतिस्थापनमाडलरूपेण नूतनः passat pro अग्रे मुखशैल्याः द्वौ प्रदास्यति एकः षट्कोणीयः जालः, समग्रस्वभावे स्पष्टं भेदं निर्माति - पूर्वं अधिकं व्यापारसदृशं भवति, उत्तरं तु अधिकं क्रीडालुम्।

बुद्धिमत्तायाः दृष्ट्या, कारः iq.pilot बुद्धिमान् सहायताकृतं चालनप्रणालीं प्रदाति, उन्नतानुकूली क्रूजप्रणाली, लेनपालनं, बुद्धिमान् लीवरलेनपरिवर्तनं, बुद्धिमान् पार्किङ्गसहायकं ipa, स्मृतिपार्किंगसहायकं tpa+, rcta रियरयातायातपारस्मरणम् इत्यादीनां कार्यम्। कारः qualcomm snapdragon 8155 चिप्, अन्तः 12+128gb मेमोरी तथा स्टोरेज संयोजनेन सुसज्जितः अस्ति, तथा च 5g संचारं समर्थयति ।

तदतिरिक्तं, एतत् कारं हरमन कार्डोन् ऑडियो, एम्बियन्ट् लाइटिंग्, रियर सनशेड्, बॉस बटन्, फ्रन्ट् एण्ड् बैक् सीट् वेंटिलेशन/हीटिंग/मालिश फंक्शन्स्, ११.६ इञ्च् यात्रिकमनोरञ्जनपर्दे इत्यादीन् आरामविन्यासान् अपि प्रदास्यति

घोषणासूचना दर्शयति यत् नूतनस्य passat pro इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः 5006/1850/1489mm अस्ति, तथा च चक्रस्य आधारः 2871mm अस्ति एतत् नूतनं कारं वैकल्पिकरूपेण बम्पर्, हेडलाइट्, रेडिएटर् ग्रिल, द्वारस्य हस्तकं, अग्रे कॅमेरा, पृष्ठभागस्य लोगो इत्यादिभिः सुसज्जितं भवितुम् अर्हति । तुलनायै वर्तमानकाले विक्रयणार्थं स्थापितस्य पस्साट्-माडलस्य लम्बता, विस्तारः, ऊर्ध्वता च ४९४८/१८३६/१४६९मि.मी., चक्रस्य आधारः २८७१मि.मी.

शक्तिस्य दृष्ट्या नूतनं फोक्सवैगन पासैट् पीआरओ १.५टी तथा २.०टी इञ्जिनैः सुसज्जितं भविष्यति, यस्य अधिकतमशक्तिः क्रमशः ११८ किलोवाट्, १६२ किलोवाट् च भविष्यति