समाचारं

qualcomm इत्यस्य “honeymoon period” समाप्तुं प्रवृत्तः अस्ति, microsoft इत्यनेन पुष्टिः कृता यत् november मासे copilot pc इत्यस्य intel/amd संस्करणं प्रति ai कार्याणि प्रारभ्यते इति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इत्यनेन सितम्बर् ४ दिनाङ्के प्रौद्योगिकीमाध्यमेन engadget इत्यनेन अद्य (सितम्बर् ४) ज्ञापितं यत् qualcomm इत्यस्य copilot+ pc अनन्यताकालः समाप्तः भवितुम् अर्हति, तथा च intel इत्यस्य नवीनतमेन core ultra 200v श्रृङ्खलायाः amd इत्यस्य नवीनतम ryzen ai 300 श्रृङ्खलायाः प्रोसेसरैः च सुसज्जिताः नोटबुकाः copilot+ ai कार्यक्षमतां करिष्यति अस्मिन् वर्षे नवम्बरमासात् आरभ्य उपलभ्यते।

एतेषु copilot+ विशेषतासु अन्तर्भवन्ति :

live captions: अनुवाद इत्यादीनि सहितं वास्तविकसमये उपशीर्षकाणि जनयन्तु

रेखाचित्र अनुप्रयोगे सहनिर्माता: संकेतानाम् आधारेण चित्राणि जनयति

windows studio effects चित्रसम्पादनं (पृष्ठभूमिः धुन्धली, नेत्रसमायोजनं, स्वचालितं च फ्रेमिंग्)

फोटोषु एआइ साधनानि इत्यादीनि

गेमर्-जनानाम् कृते विशेषरुचिः अस्ति auto super resolution, nvidia इत्यस्य dlss इत्यस्य प्रतियोगी यत् कार्यक्षमतां प्रभावितं विना वास्तविकसमये ग्राफिक्स् रिजोल्यूशनं रिफ्रेश-दरं च वर्धयति

अस्मिन् recall इति कार्यं अपि अन्तर्भवति, यत् microsoft इत्यस्य सम्प्रति कथयति यत् प्रारम्भिक उपयोक्तृप्रतिक्रियायाः आधारेण समायोजितं भविष्यति, अक्टोबर् मासे परीक्षणार्थं पुनः उद्घाटितं भविष्यति।

अद्य intel द्वारा विमोचितेषु 200v श्रृङ्खला प्रोसेसरेषु एकः शक्तिशाली न्यूरल प्रोसेसिंग यूनिट् (npu) अन्तर्भवति यत् 48 tops पर्यन्तं स्थानीयप्रोसेसिंग् आर्टिफिशियल इन्टेलिजेन्स मॉडल् तथा साधनानि समर्थयति अधिकसूचनार्थं कृपया it house इत्यस्य पूर्वप्रतिवेदनानि पश्यन्तु।

इन्टेल् इत्यस्य दावानुसारं 200v इत्यस्य 32gb पर्यन्तं ऑनबोर्ड् मेमोरी अस्ति तथा च "अद्यपर्यन्तं निर्मितः सर्वाधिकः कुशलः x86 प्रोसेसरः" अस्ति यत्र पैकेज् पावर उपभोगे 50% न्यूनता अस्ति