समाचारं

एनवीडिया-सङ्घस्य मुख्यकार्यकारी जेन्सेन् हुआङ्ग् इत्यस्य सम्पत्तिः १० अरब अमेरिकी-डॉलर्-पर्यन्तं न्यूनीभूता, ९४.९ अब्ज-अमेरिकी-डॉलर् यावत् अभवत्, यत् इतिहासे सर्वाधिकं क्षतिः अभवत्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस न्यूज इत्यनेन सितम्बर् ४ दिनाङ्के ब्लूमबर्ग् इत्यस्य अनुसारं चिप् स्टॉक्स् इत्यस्य पतनस्य, अमेरिकी न्यायविभागेन एनवीडिया इत्यस्मै सबपोना जारीकरणस्य च समाचारानन्तरं एनवीडिया इत्यस्य मुख्यकार्यकारी जेन्-ह्सुन् हुआङ्ग इत्यस्य धनं इतिहासे सर्वाधिकं न्यूनं जातम्।

मंगलवासरे स्थानीयसमये हुआङ्ग रेन्क्सुनस्य धनस्य इतिहासे सर्वाधिकं हानिः अभवत् तस्य शुद्धसम्पत्तौ मंगलवासरे प्रायः १० अरब अमेरिकीडॉलर् यावत् पतितः (it house note: वर्तमानकाले प्रायः ६७५.६५८ अरब युआन्)।२०१६ तमे वर्षे ब्लूमबर्ग् अरबपतिसूचकाङ्कः तस्य धनस्य निरीक्षणं आरब्धवान् ततः परं एकस्मिन् दिने एव एषः क्षयः सर्वाधिकः अभवत् ।

एनवीडिया इत्यस्य शेयरमूल्ये ९.५% न्यूनतायाः कारणेन एषा डुबकी उत्पन्ना इति सूचना अस्ति ।

अमेरिकीन्यायविभागेन एआइ क्षेत्रे कम्पनीयाः वर्चस्वस्य विषये न्यासविरोधी अन्वेषणं वर्धयितुं एनवीडिया इत्यस्मै सबपोना जारीकृतम् । एनवीडिया इत्यादिभिः सम्बद्धैः सूचनानां कानूनीरूपेण बाध्यकारीनिवेदनानि प्राप्तानि सन्ति तथा च उक्तवन्तः यत् ते अन्वेषणं कुर्वन्ति यत् एनवीडिया ग्राहकानाम् अन्यसप्लायरं प्रति परिवर्तनं कठिनं करोति वा तथा च ये क्रेतारः केवलं तस्य कृत्रिमबुद्धिचिप्सस्य उपयोगं न कुर्वन्ति तेषां दण्डं ददाति वा इति।

एनवीडिया अस्मिन् ग्रीष्मकाले संक्षेपेण माइक्रोसॉफ्ट्-नगरं अतिक्रम्य विश्वस्य बहुमूल्यं कम्पनी अभवत्, परन्तु अधुना माइक्रोसॉफ्ट्-एप्पल्-योः पश्चात् अस्ति । मंगलवासरे अपराह्णे सबपोना-घोषणात् पूर्वं कम्पनीयाः शेयरमूल्यं ९% अधिकं न्यूनीकृतम्, तस्याः विपण्यमूल्यं च एकस्मिन् दिने प्रायः २७९ अरब अमेरिकी-डॉलर् (वर्तमानं प्रायः १.९९ खरब युआन्) संकुचितम्