समाचारं

अस्य ए-शेयर-कम्पनीयाः उप-महाप्रबन्धकस्य अन्वेषणं कृत्वा घूस-ग्रहणस्य शङ्का अभवत्! अधुना एव गतवर्षे एव प्रारब्धम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नानवाङ्ग टेक्नोलॉजी (301355) इत्यनेन 3 सितम्बर् दिनाङ्के सायं घोषणा कृता यत् कम्पनीयाः कृते अद्यैव हुइआन् काउण्टी पब्लिक सिक्योरिटी ब्यूरो इत्यनेन जारीकृतं "केस दाखिलीकरणस्य अधिसूचना" प्राप्ता अस्ति अराज्यकर्मचारिणः अधुना अन्वेषणस्य अधीनाः सन्ति। सम्प्रति अयं प्रकरणः सार्वजनिकसुरक्षाअङ्गानाम् अन्वेषणपदे अस्ति, विशिष्टपरिस्थितयः अद्यापि सम्बन्धितविभागैः अन्तिमरूपेण निर्धारिताः न सन्ति।

अराजकीयकर्मचारिभिः घूसग्रहणस्य अपराधः कम्पनीनां, उद्यमानाम् अन्येषां यूनिटानां वा कर्मचारिणां स्वपदस्य लाभं गृहीत्वा अन्येषां सम्पत्तिं याचयितुम् अथवा अन्येषां कृते लाभं प्राप्तुं अन्येषां सम्पत्तिं अवैधरूपेण स्वीकुर्वन् व्यवहारं निर्दिशति, तथा च राशिः सापेक्षतया भवति बृहत्‌।

सार्वजनिकसूचनाः दर्शयति यत् वाङ्ग ज़ियान्फाङ्गः अगस्त १९९६ तः फरवरी २००२ पर्यन्तं फ्लेक्सो मुद्रणविभागस्य प्रमुखरूपेण कार्यं कृतवान्, सः शङ्घाई जिदान मुद्रण कम्पनी लिमिटेड् इत्यत्र कार्यं कृतवान् .विनिर्माणविभागस्य प्रमुखरूपेण उत्पादननिदेशकः उपमहाप्रबन्धकः च इति रूपेण मे २०१६ तमे वर्षात् सितम्बरमासात् आरभ्य सः नानवाङ्गप्रौद्योगिक्यां निदेशकः उपमहाप्रबन्धकः च इति रूपेण कार्यं कृतवान् ।

नानवाङ्ग टेक्नोलॉजी इत्यनेन उक्तं यत् वाङ्ग ज़ियान्फाङ्गं विहाय अन्ये सर्वे निदेशकाः, पर्यवेक्षकाः, कम्पनीयाः वरिष्ठप्रबन्धकाः च सम्प्रति सामान्यरूपेण स्वकर्तव्यं निर्वहन्ति। कम्पनीयाः सम्पूर्णा शासनसंरचना अस्ति तथा च व्यावसायिकप्रक्रियाः सामान्यस्थितौ सन्ति कम्पनीयाः दैनिकं परिचालनं प्रबन्धनं च कम्पनीयाः वरिष्ठप्रबन्धनदलस्य दायित्वं भवति matters.उपरोक्तविषयेषु कम्पनीयाः सामान्यं उत्पादनं परिचालनं च महत्त्वपूर्णः प्रभावः न भविष्यति।

नानवाङ्ग टेक्नोलॉजी २०२३ तमस्य वर्षस्य जूनमासे एव पूंजीबाजारे अवतरत् । कम्पनीयाः मुख्यव्यापारः कागदपुटस्य अनुसन्धानविकासः, उत्पादनं, विक्रयणं च अस्ति अस्याः मुख्याः उत्पादाः पर्यावरणस्य अनुकूलाः हस्तपुटाः, खाद्यकागजपुटाः च सन्ति ।

सूचीकरणस्य आरम्भे प्रतिशेयरस्य मूल्यं २३ युआन् अतिक्रान्तस्य अनन्तरं कम्पनीयाः शेयरमूल्ये समग्ररूपेण अवनतिप्रवृत्तिः दृश्यते स्म । ३ सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं कम्पनी प्रतिशेयरं ९.६३ युआन् इति मूल्ये समाप्तवती ।

यथा यथा स्टॉकमूल्यानि दुर्बलाः भवन्ति तथा तथा सूचीकृतकम्पनीनां कार्यप्रदर्शनं अपि दुर्बलं भवति । २०२३ तमे वर्षे शुद्धलाभस्य वर्षे वर्षे न्यूनतायाः अनन्तरं २०२४ तमस्य वर्षस्य प्रथमार्धे नानवाङ्ग प्रौद्योगिक्याः पुनः लाभं न वर्धयित्वा राजस्वं वर्धयितुं प्रदर्शनप्रवृत्तिः निरन्तरं कृतवती अस्मिन् अवधिमध्ये ५८७ मिलियन युआन्, ए वर्षे वर्षे १२.१% वृद्धिः मूलकम्पनीयाः कारणं शुद्धलाभः २२.०३३८ मिलियन युआन् आसीत्, वर्षे वर्षे ३५.११% न्यूनता आसीत् ।

अस्मिन् वर्षे जूनमासे नानवाङ्ग टेक्नोलॉजी इत्यनेन प्रकटितं यत् केन्द्रीकृतबोलीव्यवहारद्वारा कम्पनीयाः केषाञ्चन सार्वजनिकशेयराणां पुनः क्रयणार्थं स्वस्य धनस्य उपयोगं कर्तुं योजना अस्ति पुनर्क्रयणस्य कुलराशिः २ कोटि युआनतः न्यूना न भविष्यति तथा च ४० मिलियन युआन्, अधिका न भविष्यति। इक्विटी प्रोत्साहनं कार्यान्वितुं वा कर्मचारी स्टॉकस्वामित्वयोजना, शेयरस्य पुनर्क्रयणमूल्यं 14.9 युआन/शेयरात् अधिकं न भविष्यति।

कम्पनीयाः हाले प्रकटीकरणस्य अनुसारं २०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं कम्पनीयाः ५७५,००० भागाः समर्पिते प्रतिभूतिलेखेन केन्द्रीकृतबोलीलेनदेन च पुनः क्रीताः, येन कम्पनीयाः वर्तमानकुलशेयरपुञ्जस्य ०.२९% भागः अस्ति the highest price for the repurchase transaction was मूल्यं ९.७९ युआन्/शेयर, न्यूनतमं मूल्यं ९.३५ युआन्/शेयर, कुलव्यवहारराशिः ५.५४७६ मिलियन युआन् (व्यवहारशुल्कं विहाय) आसीत्