समाचारं

सा उद्योगस्य सर्वैः बृहद्भिः सह "सुप्तवती" ३६ वर्षे एकेन धनिकव्यापारिणा सह विवाहं कृतवती ।किं सा बलिष्ठतमः "स्कम्बैग्" अस्ति वा योजनायाः राज्ञी?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सा अनेकेषां पुरुषप्रशंसकानां हृदयेषु शाश्वती "प्रथमप्रेम" "देवी" च अस्ति ।

सा व्यावसायिकपृष्ठभूमितः न आगता, परन्तु पदार्पणात् आरभ्य सा स्वस्य कामुकरूपेण, आकर्षकस्मितेन च अत्यन्तं प्रतिस्पर्धात्मके मनोरञ्जन-उद्योगे स्वस्य आलम्बनं उत्कीर्णं कर्तुं समर्था अस्ति

परन्तु यदा तस्याः करियरस्य उदयः जातः तदा सहसा सा निवृत्ता भवति, विवाहं च करोति इति वार्ता आगता, येन बहवः प्रशंसकाः वक्षःस्थलं ताडयन्ति, विचलिताः च अभवन्

यदा अहं पुनः तां पुनरागमनं दृष्टवान् तदा सा १२ वर्षाणाम् अनन्तरं पूर्वमेव "श्रीमती लिन्" आसीत् - सा "समृद्धि" इत्यस्मिन् आभामण्डलेन परिपूर्णा आसीत् । ४८ वर्षे अपि तस्याः रूपं प्रबलम् अस्ति कालस्य मज्जनानन्तरं सा प्रौढा सौन्दर्यं प्राप्तवती अस्ति ।

सा कामुकदेवी लिन् क्सिलेइ अस्ति।

एकदा सा हाङ्गकाङ्ग-मनोरञ्जनस्य "दुष्टतमा" अभिनेत्री इति उच्यते स्म, एतावता वर्षेभ्यः "अन्तर्धानं" कृत्वा सा किं व्यस्ता अस्ति?

01

लिन् ज़िलेइ इत्यनेन अनेकानि क्लासिक-भूमिकानि निर्वहन्ति, तानि च सर्वाधिकं चर्चां कुर्वन्ति १९९९ तमे वर्षे "गैम्बलर बनाम लास वेगास्", "चैरियट्स् आफ् फायर २: लेजेण्ड् आफ् स्पीड्", "द किङ्ग् आफ् किङ्ग्स् २०००" इत्यादयः

तस्मिन् समये सा अधुना एव पदार्पणं कृतवती, परन्तु सा प्रादुर्भूतमात्रेण बहवः ओटाकुः तस्याः आकृतिं स्मितं च तत्क्षणमेव प्रेम्णा पतितवन्तः "एकदृष्टिः आजीवनं जनयितुं शक्नोति" इति वक्तुं अतिशयोक्तिः नास्ति

बहवः जनाः जिज्ञासुः भवेयुः, यदा तस्याः पारिवारिकस्थितिः एतावता उत्तमः अस्ति तदा सा मनोरञ्जन-उद्योगः इव जटिल-वातावरणे किमर्थं प्रविशति स्म ?

१९७५ तमे वर्षे अक्टोबर्-मासे चीनदेशस्य ताइपे-नगरे तुल्यकालिकरूपेण सम्पन्नकुटुम्बे लिन् ज़िलेइ इत्यस्याः जन्म अभवत् तस्याः मातापितरौ व्यापारिणौ आस्ताम् । सा स्वकुटुम्बे द्वितीया ज्येष्ठा बालका अस्ति, तस्याः भ्राता कतिपयवर्षेभ्यः ज्येष्ठः, सप्तवर्षेभ्यः कनिष्ठा भगिनी च अस्ति ।

मध्यमस्थाने स्थिताः बालकाः प्रायः मातापितृभिः उपेक्षिताः भवन्ति ।

तदतिरिक्तं तस्याः मातापितरौ अपि तुल्यकालिकरूपेण व्यस्तौ स्तः अतः सा बाल्यकालात् एव अतीव स्वतन्त्रा अस्ति, अन्येषां परिचर्यायां च अभ्यस्ता अस्ति ।

यदा सा १० वर्षीयः आसीत् तदा सा स्वपरिवारेण सह अध्ययनार्थं, जीवितुं च अमेरिकादेशं गता । सा सप्त-अष्ट-वर्षं यावत् अमेरिका-देशे निवसति स्म, उत्तम-परिणामेन कैलिफोर्निया-विश्वविद्यालयात् द्विगुण-उपाधिं प्राप्तवती ।

सा मूलतः तुल्यकालिकरूपेण स्वतन्त्रा आसीत्, परन्तु पाश्चात्यविचारानाम् प्रभावेण सा अधिकं आत्मविवेकी, मुक्तचित्ता च अभवत् ।

यदा सा १७ वर्षीयः आसीत् तदा सा श्वेतवर्णीयस्य प्रेमिकायाः ​​सह डेटिङ्ग् कर्तुं आरब्धा, परन्तु अचिरेण अनन्तरं तयोः विच्छेदः अभवत् । महाविद्यालयात् स्नातकपदवीं प्राप्त्वा सा स्वपरिवारं त्यक्त्वा एकान्ते विकासाय ताइवानदेशं प्रत्यागतवती ।

लिन् क्षिलेइ इत्यस्याः कार्याणि कर्तुं सर्वदा योजना आसीत्, सः जीवने अतीव प्राक् द्वौ प्रमुखौ लक्ष्यौ निर्धारितवान् इति कथ्यते, एकं मनोरञ्जनक्षेत्रे प्रवेशः, अपरः धनिकपतिं विवाहयितुं च

लिन् ज़िलेई स्वस्य लाभं स्पष्टतया जानाति, यथा सा चिन्तयति-

"अहं आकारे वा सुरूपे वा अस्मि, वस्तुतः अहं लोकप्रियमहिलाप्रसिद्धानां अपेक्षया न्यूनः नास्मि। एतादृशीम् उत्तमं स्थितिं किमर्थं अपव्यय्य मनोरञ्जन-उद्योगे न प्रविशति?

चीनदेशं प्रत्यागत्य तस्याः प्रथमं सोपानं मॉडल् भवितुं आसीत्, अनेकानि बोल्ड् फोटो एल्बम् अपि गृहीतवती, परन्तु तदा तेषां बहु प्रतिक्रिया न अभवत् ।

१९९७ तमे वर्षे लिन् ज़िलेइ इत्यस्याः प्रथमः सम्बन्धः आसीत् ततः परं तस्याः सम्बन्धः "नियन्त्रणात् बहिः" इति चर्चा अभवत् ।

अस्मिन् वर्षे सा चीनदेशीयः अमेरिकनः डेविड् वु इत्यनेन सह मिलितवती तथैव अनुभवैः द्वयोः अपि तत् प्रहारः अभवत्, अचिरेण वयं प्रेम्णा पतितवन्तः ।

"प्रथमप्रेमस्य" भावनाः प्रायः अतीव शुद्धाः सुन्दराः च भवन्ति, परन्तु अन्ते ते वास्तविकतायाः दूरतायाः अनुरूपाः न भवन्ति ।

लिन् ज़िलेई सर्वदा मनोरञ्जन-उद्योगे विकासं कर्तुम् इच्छति स्म, परन्तु "अष्टवादनस्य" रक्तरंजित-नाटकानाम् अतिरिक्तं ताइवान-देशे बहवः अवसराः नास्ति

अतः, सा विकासस्य अवसरान् अन्वेष्टुं हाङ्गकाङ्ग-नगरं गता ।

फलतः द्वयोः जनाः केवलं द्वयोः स्थानयोः अन्तरेण एव निवसितुं शक्नुवन्ति स्म अन्यैः व्यावहारिकैः कारकैः सह मिलित्वा वर्षत्रयात् न्यूनेन समये तौ विच्छिन्नौ अभवताम् ।

१९९९ तमे वर्षे प्रेम्णा कुण्ठिता लिन् क्षिलेइ इत्यनेन अन्ततः स्वस्य करियरस्य प्रथमवसन्तस्य आरम्भः कृतः ।

यतः सा स्वजीवने आर्यजनेन सह मिलितवती ।

यद्यपि, अस्य आर्यपुरुषस्य कीर्तिः अतीव उत्तमः नास्ति।

02

१९९९ तमे वर्षे वोङ्ग जिङ्ग् "द गैम्बलर्स् इन लास वेगास्" इति नूतनस्य चलच्चित्रस्य शूटिंग् कर्तुं सज्जः आसीत्, यस्मिन् सेक्सी बिकिनी धारयन् पात्रस्य अभावः आसीत् ।

प्रथमं सः ताइवानदेशस्य कामुकं अभिनेत्रीं जिओ शुशेन् अन्वेष्टुं योजनां कृतवान्, परन्तु सा स्वस्य कार्यक्रमं त्यक्तुम् न शक्नोति स्म, अतः सः कामुकदेव्याः लिन् ज़िलेइ इत्यस्य विषये चिन्तितवान्, सा ताइवानदेशीयः अपि अस्ति

अहं तस्याः विषये किमर्थं चिन्तयामि?यतोहि वाङ्ग जिंग् इत्यनेन पूर्वं लिन् ज़िलेइ इत्यस्य फोटो एल्बमस्य "अध्ययनं" कृतम् आसीत्, तया च सः अत्यन्तं प्रभावितः अभवत् ।

अस्मात् वयं पश्यामः यत् लिन् ज़िलेइ इत्यनेन फोटोग्राफं गृहीत्वा वास्तवमेव सम्यक् कार्यं कृतम्। जीवनं न व्यर्थं मार्गः, प्रत्येकं पदं गण्यते।

एवं प्रकारेण लिन् ज़िलेई "जिंग् गर्ल्" अभवत्, अतः वाङ्ग जिंग् इत्यनेन सह बहवः घोटालाः अभवन् बहिःस्थैः उक्तं यत् ते "प्रत्येकं यत् इच्छति तत् प्राप्नोति" इति ।

सर्वथापि अस्मिन् चलच्चित्रेण लिन् ज़िलेइ प्रेक्षकाणां उपरि गहनं प्रभावं त्यक्तवती, विशेषतः तस्याः आकर्षकं स्मितं तथा च एण्डी लौ इत्यनेन सह यौनदृश्यं, यत् प्रेक्षकाः "प्रेक्षणं न त्यक्तुं शक्नुवन्ति" इति

तस्मिन् एव वर्षे अन्ये द्वे चलच्चित्रे अपि प्रदर्शितौ यस्मिन् सा भागं गृहीतवती, "चैरियट्स् आफ् फायर २: लेजेण्ड् आफ् स्पीड्", "लॉर्ड आफ् द किङ्ग्स् २०००" च ।

तेषु चरियट्स् आफ् फायर इत्यस्य चलच्चित्रस्य कारणात् तस्याः एकिन् चेङ्ग् इत्यनेन सह सम्बन्धस्य अफवाः अभवन् ।

तदनन्तरं तस्याः अधिकांशः रोमान्सः, काण्डः च द्वयोः दिनचर्यायोः आधारेण आसीत्, सह-अभिनेतृभिः सह वा धनिकव्यापारिभिः सह वा ।

तया "अनुकूलः" इति अफवाः ये पुरुषाः सन्ति, तेषु डेविड् वु, वाङ्ग जिंग, एकिन् चेङ्ग, हुआङ्ग झीवेई, डैनियल वू, हू बिङ्ग, झू जिओटियन इत्यादयः प्रसिद्धाः जनाः अपि च एतादृशाः धनिनः जनाः सन्ति यथा लिन् जियान्युए, मा वेइचेन्, लाङ्ग चांगशेङ्ग इत्यादयः, ते सर्वे च एकं शक्तिशालीं पलटनं निर्मान्ति .

अतः "सावधानी" माध्यमाः वस्तुतः सटीकं आँकडानि कृतवन्तः (अहं न जानामि यत् तेषां सांख्यिकीयमानकाः किम् अस्ति) तथा च ज्ञातं यत् लिन् ज़िलेई १७ पुरुषैः सह निर्विघ्नतया सम्बद्धः आसीत्

अनेन किञ्चित्कालं यावत् तस्याः उपनाम "ताइवानबस्" इति प्राप्तम् ।

वस्तुतः केवलं द्वौ सम्बन्धौ स्तः यत् क्षिले लिन् स्वीकुर्वति अथवा जनसमूहः परिचितः अस्ति।

प्रथमः अनुच्छेदः डेविड् वु इत्यनेन सह अस्ति ।

एषा अपि तस्याः कृते गम्भीरः प्रेम्णः विषयः अस्ति । द्वयोः वर्षद्वयाधिकं यावत् एकत्र अस्ति, यत् तस्याः जीवनस्य एकः सुन्दरः सम्बन्धः इति गणनीयः, यतः तस्मिन् समये तौ द्वौ अपि प्रसिद्धौ नासीत्, अतः एतादृशः सम्बन्धः अधिकः शुद्धः अस्ति

द्वितीयः भागः एकदा लोकप्रियस्य बालकसमूहस्य f4 इत्यस्मात् zhu xiaotian इत्यस्य सह अस्ति ।

"टोक्यो ट्रायल्" इति चलच्चित्रस्य निर्माणकाले द्वयोः प्रेम्णः अभवत् ।

एषः सम्बन्धः २००५ तः २०१० पर्यन्तं आसीत् ।

पूर्वं तस्याः आडम्बरपूर्णप्रेमप्रसङ्गानां तुलने अयं सम्बन्धः किञ्चित् आक्रोशजनकः अस्ति, दीर्घकालीनत्वात् च अत्यन्तं दुर्लभः अस्ति

लिन्-झू-योः सम्बन्धस्य समाप्तेः अनन्तरं सा "एकं प्रामाणिकं पुरुषं मिलितवती यः कार्यभारं स्वीकृतवान्" ।

एकदा वन्यः अनियंत्रितः च वर्षाणि अस्य "इमान्दारस्य" प्रादुर्भावेन सहसा समाप्ताः अभवन् ।

03

झू जिओटियन इत्यनेन सह विच्छेदानन्तरं २०१० तमस्य वर्षस्य अक्टोबर्-मासस्य समयः आगतः ।

कथ्यते यत् स्वस्य परममित्रस्य शु क्यूई इत्यस्य परिचयस्य अन्तर्गतं लिन् ज़िलेई एकस्मिन् पार्टीयां "ईमानदारः पुरुषः" याङ्ग चेन् इत्यनेन सह मिलितवती, यः तस्याः भाविपतिः आसीत् ।

याङ्ग चेन् चीनदेशीयः अमेरिकनः, लिन् क्षिलेइ इत्यस्मात् कतिपयवर्षेभ्यः ज्येष्ठः, अमेरिकादेशे एव वर्धितः च ।

तयोः सामान्यानुभवाः विषयाः च इति मन्तव्यम् । सः स्वयमेव निर्मितः धनी व्यापारी अस्ति यः स्वस्य वस्त्रब्राण्ड् चालयति ।

पार्टीयां द्वयोः महती गपशपः अभवत्, परस्परं च उत्तमं धारणा आसीत्, अतः सम्पर्कसूचनायाः आदानप्रदानं कृतवन्तौ । कतिपयान् मासान् यावत् डेटिङ्ग् कृत्वा २०११ तमस्य वर्षस्य मार्चमासे मालदीवदेशे रोमान्टिकविवाहः अभवत् ।

एतावता ज़िलेई लिन् इत्यस्य जीवनस्य लक्ष्यद्वयं, एकं मनोरञ्जन-उद्योगे प्रवेशः, अपरः धनिक-पुरुषेण सह विवाहः, सफलतया सम्पन्नः अस्ति ।

विवाहस्य अनन्तरं शीघ्रमेव लिन् ज़िलेइ गर्भवती अभवत् ।

फलतः एषा विवादास्पदः कामुकदेवी निवृत्तिम् अचलत् ।

एषः निवृत्तिः १२ वर्षाणि यावत् स्थास्यति ।

एतेषु १२ वर्षेषु सा द्वौ कन्याः जनयति स्म, सा गृहे एव भर्तुः परिचर्यायां, बालकानां पालनं च कुर्वती आसीत् । एकदा एवम् समृद्धः आसीत् सः व्यक्तिः निवृत्तः ।

दीर्घकालं यावत् मनोरञ्जनक्षेत्रे परिश्रमं कृत्वा कतिपयानि परिणामानि प्राप्तवन्तः महिलातारकायाः ​​कृते एतत् सुलभं कार्यं नास्ति ।

द्रष्टुं शक्यते यत् लिन् ज़िलेई सर्वदा एव एतादृशी महिला आसीत्, यस्याः कार्याणि कर्तुं योजना अस्ति, वधस्य विषये निर्णायकः अस्ति, जीवने स्पष्टं लक्ष्यं धारयति, तदर्थं च अविचलतया परिश्रमं करोति।

बहवः जनाः तां "स्कम्बैग्", "द स्कुम्बैग् महिलातारकम्", "ताइवानस्य बस" इत्यादीनि आह्वयन्ति स्म वस्तुतः किञ्चित्पर्यन्तं एतत् किञ्चित् अतिशयोक्तिपूर्णम् अस्ति, अथवा जनानां ध्यानं आकर्षयितुं प्रचारः अस्ति

यद्यपि, तस्याः स्वप्नस्य कृते युद्धस्य प्रक्रिया विविधैः काण्डैः, केनचित् अपमानेन च पूरिता आसीत् ।

परन्तु एतावता वर्णानुभवानाम् कारणेन जीवनं पूर्णतरं सार्थकं च न भवति वा ?

किं च, मनोरञ्जन-उद्योगे सर्वे घोटालाः कुहरेण पुष्पाणि पश्यन् इव सन्ति, असत्य-वास्तविकता-पूरितानि।

यदि तस्य भागः सत्यः अस्ति चेदपि, अमेरिकादेशे वर्धितायाः तस्याः कृते सम्भवतः एतादृशः ऑन-ऑफ-सम्बन्धः सामान्यः एव - सर्वेषां स्वतन्त्रं स्वतन्त्रं च व्यक्तित्वं भवति, यदि ते परस्परं प्रेम्णा भवन्ति तर्हि परस्परं प्रेम करिष्यन्ति, यदि च न कुर्वन्ति तर्हि ते विच्छेदं करिष्यन्ति सरलं वस्तु।

वस्तुतः मध्यमवयसः प्राप्ते कस्य जीवनं न गडबडं भवति ।

सा वायुवृष्ट्याः भयं कृत्वा अन्तिमं हास्यं कर्तुं न शक्नोति।

यथा सा "पुष्पाणि" इत्यत्र उक्तवती, शाङ्घाईनगरस्य हिमः भूमौ पतित्वा अपि सञ्चितुं न शक्नोति ।

तथा च पूर्वं तस्याः विरुद्धं सर्वाणि विविधानि सत्यानि असत्यं वा प्रतिवेदनानि केवलं "शङ्घाईनगरे हिमम्" एव।

अद्यत्वे लिन् ज़िलेइ इत्यस्याः कन्याः तया स्वानुशासिताः, प्रेरिताः, दयालुः च भवितुम् प्रशिक्षिताः सन्ति । दम्पती दशवर्षाधिकं यावत् विवाहितः अस्ति, पूर्ववत् प्रेम्णः च अस्ति ।

तस्याः पतिः सफलः करियरः अस्ति ।

एतादृशी लिन् ज़िलेई अस्माभिः दत्ता "शाश्वतदेवी" अर्हति, तथा च एतावता रक्तरंजितकाण्डानां स्थाने तस्याः प्रकाशमानबिन्दून् अधिकं स्मर्तुं अर्हति, किं न?