समाचारं

विक्रयणं भूत्वा! "झाओ दी शुई" कीदृशं जलं किमर्थं च देवत्वं भवति ?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव सैमस्य स्वस्य ब्राण्डस्य दुर्बलक्षारीयं प्राकृतिकं खनिजजलं "शिशुं जनयितुं जलम्" "कनिष्ठभ्रातुः नियुक्त्यर्थं जलम्" इति च चर्चा अभवत्, येन नेटिजनानाम् मध्ये उष्णविमर्शाः उत्पन्नाः पुत्रं जनयितुं उत्तमम् किन्तु स्टॉकः समाप्तः अस्ति" इति उष्णः अन्वेषणविषयः अभवत् । अतः, एतत् खनिजजलं सम्यक् किम् अस्ति ?

तत्र प्रवृत्ताः उत्पादाः दीर्घायुषः भूमितः आगच्छन्ति

सैम एपीपी इत्यस्य अनुसारं सम्मिलितं उत्पादं मासिकसूचौ द्वितीयं सर्वोत्तमविक्रयणं भवति यत् 300ml दुर्बलक्षारयुक्तं प्राकृतिकं खनिजजलस्य 24 बोतलानां मूल्यं 22.8 युआन् अस्ति, यस्य औसतमूल्यं 0.95 युआन् प्रतिबोतलम् अस्ति। सैम विज्ञापयति यत् एतत् उत्पादं गुआङ्गक्सी-नगरस्य बामा-मण्डलस्य चाङ्गशो-पर्वतः उत्पद्यते । उत्पादपृष्ठे दृश्यते यत् तस्य कार्यान्वयनमानकं gb 8537 अस्ति तथा च निर्माता bama centenary food and beverage co., ltd.

मीडिया-रिपोर्ट्-अनुसारं सैम एपीपी-इत्यस्य मासिक-सर्वश्रेष्ठ-विक्रय-सूचौ अयं खनिज-जल-उत्पादः सम्प्रति प्रतिमासं 200,000-अधिक-खण्डान् विक्रयति, सूचीयां द्वितीयस्थानं प्राप्नोति, प्रतिमासं 22.8 युआन्-विक्रय-मूल्येन गणितं, मासिक-विक्रयः अतिक्रमति ४.५६ मिलियन युआन् । एतत् ऑनलाइन "1 द्रव्यस्य सीमितक्रयणम्" इति शर्तेन अस्ति ।

सैम ई-वाणिज्य-मञ्चस्य अनुसारं खनिजजलं दुर्बलक्षारीयं प्राकृतिकं खनिजजलं इति उच्यते, तत् गुआङ्गक्सी-राज्यस्य बामा-नगरस्य चाङ्गशौ-पर्वतात् आगच्छति । बामा दीर्घायुषः गृहनगरत्वेन ज्ञायते । २०२३ तमस्य वर्षस्य सितम्बरमासपर्यन्तं अस्मिन् काउण्टी-नगरे ८० वर्षाणाम् अधिकवयस्काः ६,४५५ जनाः सन्ति, येषु १०२ शताब्दीजनाः अपि सन्ति

ई-वाणिज्य-मञ्चे बामा-शताब्दी-प्रमुख-भण्डारे ३१८एमएल-दुर्बल-क्षारीय-प्राकृतिक-खनिजजलस्य २४ बोतलानां मूल्यं ४६.६ युआन्, तथा च ३३०ml दुर्बल-क्षारीय-प्राकृतिक-खनिजजलस्य २४ बोतलानां मूल्यं ४९.९ युआन् अस्ति खाद्य-पेय-कम्पनी, लिमिटेड-कम्पनी", परन्तु मूल्यं सैमस्य दुर्बलक्षारीयप्राकृतिकखनिजजलस्य मूल्यात् द्विगुणाधिकम् अस्ति ।

किं दुर्बलक्षारजलपानं प्रसवार्थं हितकरम् ? विशेषज्ञः - बकवासः

वस्तुतः "शिशुजन्मनि जलम्" इति पदं अद्यतनकाले अन्तर्जालमाध्यमेषु न प्रादुर्भूतम् । संवाददातारः ज्ञातवन्तः यत् गतवर्षे एकः नेटिजनः पोस्ट् कृतवान् यत् एतत् दुर्बलं क्षारीयं खनिजजलं अम्ल-आधारित-संविधानं परिवर्तयितुं शक्नोति यदि सः पुरुषः अर्धवर्षात् अधिकं यावत् एतत् पिबितुं आग्रहं करोति तर्हि शुक्राणु-क्रियाकलापं वर्धयितुं शक्नोति, क्षारीय-खनिजजलं च वर्धयितुं शक्नोति बालकस्य सम्भावना। आधारः अस्ति यत् क्षारीयवातावरणे y गुणसूत्रं अधिकं सक्रियं भवति इति विश्वासः अस्ति, अण्डानां y-प्रकारस्य शुक्राणुनां च संयोजनेन बालकस्य जन्म भवितुम् अर्हति

झेजियांग विश्वविद्यालयस्य प्रसूति-स्त्रीरोगविज्ञान-अस्पतालस्य एण्ड्रोलॉजी-विभागस्य उपमुख्यचिकित्सकस्य झाङ्ग-फेङ्गबिन्-इत्यस्य मते अम्ल-आधार-संविधानं मिथ्या-अवधारणा अस्ति मानवशरीरे परिष्कृतं अम्ल-आधार-सन्तुलन-तन्त्रं भवति, यत् बफर-माध्यमेन समायोजितुं शक्यते system (bicarbonate, phosphate and protein ), शरीरे अम्ल-आधार-सन्तुलनं निर्वाहयितुम् तथा च मानव-रक्तस्य पीएच 7.35-7.45 इत्यस्य किञ्चित् क्षारीय-परिधिं स्थिरं कर्तुं श्वसन-तन्त्रस्य नियमनम् अपि च शरीरस्य अम्ल-आधार-स्तरः न शक्नोति कतिपयान् आहारद्रवाणां खादनेन वा पिबनेन वा परिवर्तनं भवेत्।

"वर्तमानसंशोधनात् न्याय्यं चेत्, केचन औषधाः, स्वास्थ्योत्पादाः, खाद्यपदार्थाः च सन्ति ये शुक्राणुक्रियाकलापं नियन्त्रयितुं प्रजननक्षमतां च सुधारयितुं साहाय्यं कर्तुं शक्नुवन्ति, परन्तु शुक्राणुगुणवत्तायाः नियमने, सुधारणे च दुर्बलक्षारीयजलस्य प्रभावः स्पष्टः नास्ति।

"क्षारीयवातावरणे y गुणसूत्रः अधिकं सक्रियः भवति" इति कथनस्य विषये वैज्ञानिकः आधारः नास्ति ।

डॉ. झाङ्ग फेङ्गबिन् इत्यनेन उक्तं यत् मानवविकासात् आरभ्य लिंगानुपातः सन्तुलितावस्थां प्राप्तवान् अस्ति तथा च स्थिरपारिस्थितिकीचक्रस्य अन्तर्भवति यदि एतत् चक्रं कृत्रिमरूपेण भग्नं भवति तर्हि मानवविकासस्य प्रभावः अनिवार्यतया भविष्यति। अतः अहं सूचयामि यत् भवन्तः स्वशिशुस्य लिङ्गं जानीतेव न अनुसृत्य बालकाः बालिकाः च कुशलाः सन्ति, स्वास्थ्यं च सर्वाधिकं महत्त्वपूर्णम् अस्ति ।

२०१७ तमे वर्षे एव शेन्झेन्-स्वास्थ्य-आयोगस्य वीचैट्-सार्वजनिक-लेखेन घोषितं यत् अम्ल-आधार-संविधानं स्वयं छद्म-अवधारणा अस्ति, तस्य भोजनस्य अम्ल-आधार-प्रतिक्रियायाः सह किमपि सम्बन्धः नास्ति, न च जन्मनः सह किमपि सम्बन्धः अस्ति बालकः बालिका वा ।

सैमः प्रतिवदति स्म यत् - अन्तर्जालद्वारा कृतानां दावानां वैज्ञानिकः आधारः नास्ति

सेप्टेम्बर्-मासस्य २ दिनाङ्के सैम’स् क्लब् ग्राहकसेवा मीडियासाक्षात्कारस्य प्रतिक्रियारूपेण अवदत् यत् एतत् उत्पादं सैमस्य स्वस्य ब्राण्ड्-उत्पादः अस्ति, केवलं साधारणं खनिजजलम् एव अस्ति अन्तर्जाल-माध्यमेषु प्रचलितानां दावानां वैज्ञानिकः आधारः नास्ति तस्मिन् एव काले निर्मातृकम्पनी अपि अवदत् यत् ते एतादृशानि टिप्पण्यानि न प्रसारितवन्तः।

तदतिरिक्तं सैमस्य ग्राहकसेवा अपि माध्यमेभ्यः उत्तरे उक्तवती यत् “एतत् उत्पादं केवलं साधारणं वस्तु अस्ति, तस्य स्वास्थ्यसेवा, रोगनिवारणं, चिकित्साकार्यं वा नास्ति “एतत् उत्पादं साधारणं खाद्यं, तत्र किमपि न सम्मिलितम् स्वास्थ्यसेवा वा रोगनिवारण/उपचारकार्यं सदस्याः अफवाः न श्रोतव्याः, तर्कसंगतरूपेण सेवनं च कुर्वन्तु।”

सैम्स् क्लब् इत्यस्य स्वामित्वं वालमार्ट यूएसए इत्यस्य अस्ति । वित्तवर्षस्य २०२५ कृते वालमार्टस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनानुसारं वालमार्टस्य द्वितीयत्रिमासे कुलराजस्वं १६९.३ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ४.८% वृद्धिः अभवत्, तथा च द्वितीयत्रिमासिकसमायोजितः परिचालनलाभः ७.९ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ७.२% तेषु वालमार्ट चीनस्य q2 शुद्धविक्रयः ४.६ अरब अमेरिकी डॉलरः अभवत्, यत् वर्षे वर्षे १७.७% वृद्धिः अभवत् ।