समाचारं

हेजे, शाण्डोङ्गः - सेमेस्टरस्य प्रथमपाठं आनेतुं शतशः आदर्शकार्यकर्तारः शिल्पिनः च परिसरम् आगतवन्तः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-इञ्जिनीयरिङ्ग-जालस्य समाचाराः २ सितम्बर्-दिनाङ्के शाण्डोङ्ग-प्रान्तस्य उन्नतकार्यकर्ता वाङ्ग-हैमिङ्ग्-इत्यनेन विद्यालयवर्षस्य प्रथमपाठं पाठयितुं हेज़े-नगरस्य मुडान-मण्डलस्य द्वितीय-क्रमाङ्कस्य प्रयोगात्मक-प्राथमिकविद्यालये आगतः तत्र प्रबलं वातावरणं, नित्यं तालीवादनं च आसीत् ।
"विद्यालयस्य प्रथमदिने नगरीयव्यापारसङ्घसङ्घः आदर्शकार्यकर्तृणां आयोजनं कृतवान् यत् ते बालकान् वैचारिकराजनैतिकवर्गान् शिक्षितुं विद्यालयम् आगत्य। ते पक्षिणां प्रशंसां कृत्वा काव्यानि गायन्ति स्म, पक्षिज्ञानं लोकप्रियं कृतवन्तः, बालकान् पक्षिणां प्रेम्णः रक्षणाय च मार्गदर्शनं कृतवन्तः, ए सुन्दरं गृहं एकत्र।बालाः प्रसन्नाः आसन् ” इति कक्षायाः अनन्तरं प्राथमिकविद्यालयस्य प्राचार्यः ली फेङ्गझेन् अवदत्।
२ सितम्बर् दिनाङ्के शाण्डोङ्ग-प्रान्तस्य उन्नतकार्यकर्ता वाङ्ग हैमिङ्ग् विद्यालयवर्षस्य प्रथमपाठं पाठयितुं हेजे-नगरस्य मुडान-मण्डलस्य द्वितीयक्रमाङ्कस्य प्रयोगात्मकप्राथमिकविद्यालये आगतः चित्रे बालकानां कृते पक्षिज्ञानस्य लोकप्रियीकरणं दृश्यते। फोटो heze federation of trade unions इत्यस्य सौजन्येन प्राप्तम्
समाचारानुसारं २ सितम्बर् तः आरभ्य हेज़े सिटी फेडरेशन आफ् ट्रेड यूनियन्स् इत्यनेन नगरे विद्यालयस्य प्रथमसप्ताहे परिसरे प्रवेशार्थं शतशः आदर्शकार्यकर्तृणां शिल्पिनां च आयोजनं कृतम् यत् ते "एकत्र स्वप्नानां निर्माणार्थं हृदयानाम् आत्मानां च समन्वयः" इति कार्यं कर्तुं शक्नुवन्ति - वैचारिकं राजनैतिकं च वर्गं भवितुं परिसरे प्रवेशं कुर्वन्तः आदर्शकार्यकर्तारः शिल्पकाराः" वर्गः" प्रदर्शनं प्रचारक्रियाकलापं च आदर्शश्रमिकभावनायाः, श्रमभावनायाः, कारीगरभावनायाश्च वैज्ञानिकसंवादं समकालीनमूल्यं च व्याख्यातुं, तथा च विसर्जनशीलस्य "i -शब्द" वैचारिक एवं राजनैतिक पाठ्यक्रम।
स्थले अन्तरक्रियायाः माध्यमेन, आयोजनं शिक्षकाणां छात्राणां च आदर्शकार्यकर्तृभिः शिल्पिभिः सह निकटसम्पर्कं कर्तुं, आदर्शानां शक्तिं गभीरं अनुभवितुं, जीवनस्य, मूल्यानां, श्रमस्य च विषये सम्यक् दृष्टिकोणं स्थापयितुं छात्राणां संवर्धनं कर्तुं, दृढतया च... श्रमः अत्यन्तं गौरवपूर्णः, उदात्ततमः, महत्तमः, सर्वाधिकं महत्त्वपूर्णः च इति विश्वासः।
क्रियाकलापानाम् कार्यान्वयनम् सुनिश्चित्य हेज़े सिटी फेडरेशन आफ् ट्रेड यूनियन्स् इत्यनेन विद्यालयवर्षस्य प्रथमसप्ताहे "परिसरं प्रविष्टानां शतशः आदर्शकार्यकर्तृणां शिल्पिनां च, मॉडलस्य मध्ये साक्षात्कारः" इति आदानप्रदानक्रियाकलापस्य आयोजनमपि कृतम् श्रमिकाः प्रधानाध्यापकश्च" मस्तिष्कविक्षेपं कृत्वा गहनविनिमयं कृत्वा क्रियाकलापः प्रभावी भवति इति सुनिश्चितं कर्तुं। (वाङ्ग हुआइगेन् गे होंगपु) २.
स्रोतः चीन अभियांत्रिकी संजालः
प्रतिवेदन/प्रतिक्रिया