समाचारं

अनेके वरिष्ठाः अधिकारिणः राजीनामा दत्तवन्तः, किं युक्रेनसर्वकारः "प्रमुखसमायोजनस्य" आरम्भं करिष्यति?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ४ सितम्बर् (सिन्हुआ) व्यापकप्रतिवेदनम् : स्थानीयसमये ३ सितम्बरदिनाङ्के यूक्रेनदेशस्य सत्ताधारीदलेन संकेतः दत्तः यत् सर्वकारः "बृहत् समायोजनं" करिष्यति इति। and 1 president सहायकः निष्कासितः।

चित्रस्य स्रोतः : युक्रेनदेशस्य राष्ट्रियसमाचारसंस्थायाः प्रतिवेदनस्य स्क्रीनशॉट्

“मन्त्रिमण्डलस्य १/३ अधिकाः सदस्याः रिक्ताः सन्ति”

एजेन्स फ्रान्स-प्रेस् इत्यस्य अनुसारं तृतीयस्थानीयसमयस्य सायं यावत् युक्रेनदेशस्य सामरिकउद्योगमन्त्री कामिशिन्, न्यायमन्त्री मालिउस्का, पारिस्थितिकीमन्त्री स्ट्रेलिका च राजीनामापत्रं प्रदत्तवन्तः आसन्। युक्रेनस्य राज्यसम्पत्कोषस्य प्रमुखः कोवालः, उपप्रधानमन्त्री वेलेशुक्, उपप्रधानमन्त्री यूरोपीय-यूरो-अटलाण्टिक-एकीकरणस्य प्रमुखः च स्टीफनिश्ना च राजीनामा दत्तवन्तः

युक्रेनस्य राष्ट्रपतिस्य फरमानस्य अनुसारं युक्रेनदेशस्य राष्ट्रपतिकार्यालयस्य उपनिदेशकः राष्ट्रपतिस्य वरिष्ठसहायकः च शूर्मा अपि निष्कासितः।

तदतिरिक्तं "युक्रेनी प्रवदा" इत्यनेन सूत्राणां उद्धृत्य उक्तं यत् युक्रेनदेशस्य विदेशमन्त्री कुलेबा निष्कासितः भविष्यति तथा च कुलेबा इत्यस्य स्थाने अभ्यर्थी अद्यापि विचाराधीनः अस्ति।

रायटर्-पत्रिकायाः ​​अनुसारं २०२४ तमे वर्षे पूर्वं बहवः मन्त्रिणां निष्कासनेन सह युक्रेन-देशस्य वरिष्ठानां अधिकारिणां त्यागपत्रस्य अस्मिन् दौरे युक्रेन-मन्त्रिमण्डलस्य एकतृतीयाधिकाः रिक्तस्थानानि अवशिष्टानि भविष्यन्ति