समाचारं

आरामक्षेत्रं अङ्गीकुरुत! ली युएरु विदेशेषु लीग्-क्रीडासु निरन्तरं क्रीडति, डब्ल्यूएनबीए-सीजनस्य समाप्तेः अनन्तरं तुर्की-सुपरलीग्-क्रीडायां पुनः आगमिष्यति ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य ४ दिनाङ्के बीजिंग-समये तुर्की-दलेन बोड्रम्-इत्यनेन घोषितं यत् चीनदेशस्य खिलाडी ली युएरुः डब्ल्यूएनबीए-सीजनस्य समाप्तेः अनन्तरं दलस्य सदस्यतां प्राप्स्यति । अस्य अपि अर्थः अस्ति यत् ली युएरुः द्वौ ऋतुषु क्रमशः डब्ल्यूसीबीए-लीग्-क्रीडायां स्पर्धां न करिष्यति ।

गतसीजनस्य ली युएरुः स्वयमेव चुनौतीं दातुं चयनं कृतवती तथा च डब्ल्यूसीबीए-आन्तरिक-मङ्गोलिया-महिला-बास्केटबॉल-दलं त्यक्त्वा तुर्की-सुपर-लीग-दले बेसिकटास्-इत्यत्र सम्मिलितवती क्रीडां, तस्य व्यक्तिगतदत्तांशः अपि अतीव प्रभावशाली अस्ति, सः च दलस्य अन्तःस्थः अभवत् ।

तुर्कीलीगं समाप्तं कृत्वा ली युएरु डब्ल्यूसीबीए-क्रीडायां न प्रत्यागतवती, परन्तु महिलानां बास्केटबॉललीगस्य उच्चतमस्तरस्य डब्ल्यूएनबीए-दलस्य लॉस एन्जल्स-स्पार्क्स-दलस्य आव्हानं च निरन्तरं कृतवती यद्यपि सा दलस्य निरपेक्ष-मुख्यशक्तिः नासीत् अद्यापि स्वस्य सामर्थ्यं दर्शितवती तथा च दक्षतां कृतवती, वर्तमानः डब्ल्यूएनबीए नियमितः ऋतुः समाप्तः भवति, तथा च स्पार्क्स्-क्लबस्य प्लेअफ्-क्रीडायां प्रवेशस्य अल्पा आशा अस्ति .

अस्मिन् वर्षे पेरिस् ओलम्पिकक्रीडायां चीनीयमहिलाबास्केटबॉलदलस्य प्रदर्शनं दुर्बलं जातम्, समूहमञ्चात् योग्यतां प्राप्तुं च असफलम् अभवत् तथापि ली युएरु इत्यस्याः प्रदर्शनं सर्वेषां कृते स्पष्टम् आसीत् सा चीनीयमहिलाबास्केटबॉलदलस्य प्रथमे समूहक्रीडायां स्पेनदेशः, ली युएरुः ३१ अंकं प्राप्तवान् । ली युएरु इत्यस्याः प्रगतेः लाभः विदेशेषु लीगेषु दीर्घकालीनः अनुभवः अभवत्, अन्येषां महिलानां बास्केटबॉल-सहयोगिनां विपरीतम्, ली युएरुः डब्ल्यूएनबीए-सीजनस्य अनन्तरं स्वस्य उन्नतिं कर्तुं विदेशेषु लीग्-मध्ये स्पर्धां कुर्वन् आसीत् स्वयमेव ।