समाचारं

म्यान्चेस्टर-युनाइटेड्-क्रीडकाः लिवरपूल्-मध्यक्षेत्रस्य खिलाडयः सह पोजं दत्त्वा विवादं जनयन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य ३ दिनाङ्के बीजिंग-समये म्यान्चेस्टर-युनाइटेड्-क्लबस्य अर्जेन्टिना-देशस्य रक्षकः लिसाण्ड्रो मार्टिनेज्-इत्यनेन राष्ट्रिय-दल-क्रीडायाः सज्जतायै चीन-देशं प्रति प्रत्यागमनस्य नवीनतमं स्थितिं दर्शयितुं सामाजिक-माध्यमेषु एकं फोटो-समूहं स्थापितं परन्तु विवादं जनयति स्म यत् सः लिवरपूल-मध्यक्षेत्रस्य मैक्-एलिस्टर्-इत्यनेन सह सुखेन आलिंगनं कृत्वा स्मितं कृत्वा तयोः मध्ये मैत्रीपूर्णं सम्बन्धं दर्शयति इति फोटो आसीत्, येन म्यान्चेस्टर-युनाइटेड्-प्रशंसकानां मध्ये असन्तुष्टिः उत्पन्ना

अद्यतनप्रीमियरलीग् "डबल रेड क्लब" इत्यस्मिन् म्यान्चेस्टर युनाइटेड् गृहे लिवरपूल् इत्यनेन सह ०-३ इति स्कोरेन पराजितः अभवत्, ततः क्रमशः द्वौ पराजयः अभवत् । म्यान्चेस्टरयुनाइटेड्, लिवरपूल् इत्येतयोः कृते क्रमशः लिसाण्ड्रो मार्टिनेज्, मैकएलिस्टर् च क्रीडायाः आरम्भं कृतवन्तौ ।

यद्यपि तौ अर्जेन्टिना-राष्ट्रीयदले सङ्गणकस्य सहचरौ स्तः तथापि म्यान्चेस्टर-युनाइटेड्-क्लबस्य विनाशकारीपराजयस्य अनन्तरं लिसाण्ड्रो मार्टिनेज् इत्यनेन तत्क्षणमेव स्वस्य प्रतिद्वन्द्वी-क्रीडकैः सह एकं फोटो स्थापितं, यत् पुनः म्यान्चेस्टर-युनाइटेड्-प्रशंसकानां हृदयेषु लवणं मर्दितवान् इव

अनेके क्रुद्धाः म्यान्चेस्टर-युनाइटेड्-समर्थकाः स्वस्य असन्तुष्टिं प्रकटयितुं अस्य पोस्ट्-अन्तर्गतं सन्देशं त्यक्तवन्तः: "ते अस्मान् केवलं ३-० इति स्कोरेन पराजितवन्तः, परन्तु ते परदिने एतादृशं फोटो स्थापितवन्तः।"; management वयं सर्वे एतावन्तः क्रुद्धाः स्मः, भवन्तः एतादृशं कार्यं कर्तुं कथं साहसं कुर्वन्ति?"; "एतत् अस्मान् म्यान्चेस्टर-युनाइटेड्-प्रशंसकान् दुःखितं निराशां च करोति!"; "अद्यतनस्य म्यान्चेस्टर-युनाइटेड्-क्रीडकानां लज्जायाः भावः नष्टः अस्ति, ते केवलं उच्चं वेतनं अर्जयन्ति, तेषां किमपि नास्ति इतिहासेन सह कर्तुं।