समाचारं

शाण्डोङ्ग पुरुषबास्केटबॉलदलेन मीडियासमागमः कृतः तथा च किउ बियाओ पुनर्निर्माणविचारानाम् चर्चां कृतवान् : अस्मिन् सत्रे लक्ष्यं प्लेअफ्-क्रीडायां प्रवेशः भवितुमर्हति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ३ दिनाङ्के अपराह्णे शाण्डोङ्ग-प्रान्तीयक्रीडाप्रशिक्षणकेन्द्रस्य बास्केटबॉल-भवने सम्पन्नं शाण्डोङ्ग-उच्च-गति-पुरुष-बास्केटबॉल-दलं मीडिया-समित्याम् उद्घाटितम्, दलेन प्रशिक्षणं कृतम् this season shandong hi-speed's current domestic player registration सम्पन्न, विदेशीयसहायता क्रिसः स्थाने अस्ति, विग्गिन्टनः गेली च अस्मिन् सप्ताहे जिनान् आगमिष्यन्ति आगामिसीजनस्य सज्जतां आरभ्य।

शाण्डोङ्ग् एक्स्प्रेस्वे इति वक्तुं शक्यते यत् अस्मिन् ग्रीष्मकाले सर्वाधिकं परिवर्तनं जातम् इति किउ बियाओ कार्यभारं स्वीकृतवान् । दलस्य पुनर्निर्माणविचारानाम् विषये कथयन् किउ बियाओ अवदत् यत् "मुख्यतया विचारणीयः पक्षद्वयम् अस्ति। प्रथमं केचन क्रीडकाः प्रतिस्थापयन्तु। कदाचित् दलस्य अपि आशा अस्ति यत् नूतनः परिवर्तनः, नूतनः आरम्भः, नूतनं वातावरणं च भविष्यति। from there are विचारणीयः पक्षद्वयम् ।

किउ बियाओ इत्यस्य लक्ष्यम् अस्मिन् सत्रे प्लेअफ्-क्रीडायां गमनम् अस्ति सः अवदत् यत् "यतो हि अहं मन्ये अस्माकं शाण्डोङ्ग् अपि क्रीडाप्रान्तः अस्ति तथा च बास्केटबॉल-परियोजनानां महत्त्वं ददाति। अद्यापि वयम् आशास्महे यत् अस्मिन् वर्षे अस्माकं प्राथमिकं लक्ष्यं प्ले-अफ्-क्रीडायां पुनरागमनम् अस्ति। अतः अस्माभिः तत्कालं युद्धप्रभावशीलतायाः निश्चितस्तरं सुनिश्चितं कर्तव्यम्, परन्तु तत्सह, वयं शनैः शनैः किञ्चित् चयापचयम् अपि करिष्यामः तथा च केचन युवानां प्रतिभानां संवर्धनं करिष्यामः, यतः सत्यं यत् अन्तिमेषु वर्षेषु शाण्डोङ्ग-दलः तेषां ९९ तरङ्गः ०३ तरङ्गः च अभवत् प्रथमा तरङ्गः विरामः अस्ति, अधुना चेन पेइडोङ्गः एव अवशिष्टाः सन्ति तथा च चेन् पेइडोङ्गः अनहुईतः प्रत्यागत्य सर्वोत्तमराज्यं न प्राप्तवान् कतिपयवर्षेभ्यः पूर्वं शेन्झेन्-नगरे एव आसीत्, परन्तु गतवर्षद्वये अहं अनुभवामि यत् तेषु कश्चन अपि स्थिरः नास्ति इति अहं अनुभवामि यत् तेषां कृते उत्तम-सुधारस्य आवश्यकता वर्तते तत्र मूलतः ९९ मध्ये ०३ नास्ति, तथा च शेण्डोङ्गस्य सर्वे देशस्य शीर्षचतुर्णां मध्ये आसन् अधुना मुख्यतया २००२ तः हस्ताक्षराणि सन्ति, यत्र xiaolu तथा xiaomi सहितम् अस्ति, यत् अस्माकं कृते 1990 तमे वर्षे एकः कडिः भवितुम् अर्हति अग्रिमवर्षद्वयं त्रयः च ।