समाचारं

नूतनः प्रशिक्षकः निर्धारितः अस्ति! म्यान्चेस्टर युनाइटेड् द्विवर्षीयं बृहत् अनुबन्धं प्रस्तावयति, दशवारं चॅम्पियनः प्रशिक्षकः कार्यभारं स्वीकुर्यात्, टेन् हग् परित्यक्तः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव ब्रिटिश-माध्यमेन मिरर्-इत्यनेन आनयितायाः सटीकवार्तानुसारं म्यान्चेस्टर-युनाइटेड्-क्लबः अग्रिमे प्रशिक्षकान् परिवर्तयितुं अतीव समीपे अस्ति । दलस्य शीर्षप्रबन्धनेन क्रमशः द्वयोः सम्भाव्ययोः अभ्यर्थिनः सम्पर्कः कृतः, किञ्चित् सम्पर्कस्य अनन्तरं ते तुचेल् इत्यस्य चयनस्य निर्णयं कृतवन्तः । पक्षद्वयस्य संक्षिप्तं सम्पर्कः अभवत्, तुचेल् स्वयमेव म्यान्चेस्टर-युनाइटेड्-संस्थायाः प्रदत्ताभिः शर्तैः अत्यन्तं सन्तुष्टः अस्ति । तस्मिन् एव काले सः नूतने ऋतौ प्रशिक्षणपीठं प्रति प्रत्यागन्तुं उत्सुकः अस्ति, अतः वार्ता अतीव सुचारुतया प्रचलति।

म्यान्चेस्टर-युनाइटेड्-क्लबस्य शीर्ष-प्रबन्धनेन स्वगृहे रेडक्रॉस्-क्रीडायाः कृते पराजितस्य प्रशिक्षकाणां परिवर्तनस्य योजना पूर्वमेव कृता इति कथ्यते । मूलतः ते आशां कुर्वन्ति स्म यत् तेन हाग् इत्यस्य समर्थनं निरन्तरं करिष्यन्ति यत् ते दलस्य नेतृत्वं कुर्वन्ति, परन्तु अन्तर्ऋतुकाले हस्ताक्षरेषु अधिकं धनं व्यययित्वा । यद्यपि समग्रपङ्क्तिः महत्त्वपूर्णतया उन्नता अस्ति तथापि नूतने सत्रे म्यान्चेस्टर-युनाइटेड्-क्लबस्य परिणामाः अद्यापि अतीव दुर्बलाः सन्ति । अनेकलीगक्रीडायाः अनन्तरं दलस्य न केवलं ठोकरं खादितम्, अपितु सुचारुदृश्यानि अपि न अभवन् । अस्य आधारेण ते प्रशिक्षकस्य टेन् हग् इत्यस्य कार्येण अत्यन्तं निराशाः अभवन् । दलस्य नूतनः स्वामिः सर रैट्क्लिफ् इत्ययं तत् सहितुं न शक्तवान्, तस्मात् सः ऋतुस्य मध्यभागे प्रशिक्षकं परिवर्तयितुं निश्चयं कृतवान् ।