समाचारं

मार्जिनव्यापारस्य प्रतिभूतिऋणस्य च मूलं उत्तोलनप्रभावः अस्ति यत् जोखिमान् कथं नियन्त्रयितुं शक्यते? अधुना वित्तपोषणव्याजदरे न्यूनतमः किम् ? ४ - ५ - इति ?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मार्जिन ऋणदानं एकं वित्तीयसाधनं यत् निवेशकान् प्रतिभूतिकम्पनीभ्यः धनं वा स्टॉकं वा ऋणं गृहीत्वा व्यापारसञ्चालनस्य विस्तृतपरिधिं कर्तुं शक्नोति विशेषतः मार्जिनव्यापारे द्वौ पक्षौ समाविष्टौ स्तः- १.

वित्तपोषणव्यवहारः : १.यदा निवेशकाः कस्यचित् स्टॉकस्य क्रयणं अपेक्षन्ते परन्तु हस्ते पर्याप्तं धनं नास्ति तदा ते प्रतिभूतिकम्पनीतः वित्तपोषणं प्राप्तुं शक्नुवन्ति अर्थात् स्टॉकस्य क्रयणार्थं धनं ऋणं ग्रहीतुं शक्नुवन्ति एतत् कार्यं निवेशकानां कृते पर्याप्तं धनं विना बृहत्तरं निवेशं कर्तुं शक्नोति, तस्मात् निवेशस्य आकारः सम्भाव्यप्रतिफलं च प्रवर्धयति ।

प्रतिभूति ऋणव्यवहारः : १.यदि निवेशकाः कस्मिंश्चित् लक्ष्ये मन्दतां गच्छन्ति तर्हि ते प्रतिभूतिकम्पनीतः लक्ष्यं ऋणं गृहीत्वा विक्रेतुं शक्नुवन्ति । यथा - यदि कश्चन निवेशकः कस्यचित् स्टॉकस्य मूल्यं पतति इति मन्यते तर्हि सः प्रतिभूतिकम्पनीतः स्टॉकं ऋणं गृहीत्वा विक्रेतुं शक्नोति, ततः तत् क्रीत्वा स्टॉकमूल्यं पतित्वा प्रतिभूतिकम्पनीं प्रति प्रत्यागन्तुं शक्नोति, तस्मात् सः क लाभं।

मार्जिनव्यापारस्य मूलं लीवरेज इफेक्ट् अस्ति । मार्जिनव्यापारस्य माध्यमेन निवेशकाः स्वस्य निवेशपरिमाणं वर्धयितुं शक्नुवन्ति, तस्मात् सम्भाव्यप्रतिफलं किञ्चित्पर्यन्तं वर्धयितुं शक्नुवन्ति । परन्तु एतत् शल्यक्रिया अपि कतिपयैः जोखिमैः सह आगच्छति । प्रथमं निवेशकानां धनस्य अथवा स्टॉकस्य उपयोगाय जमानतव्ययरूपेण निश्चितं व्याजं दातव्यम् । द्वितीयं, निवेशकानां हानिः अपि उत्तोलनस्य कारणेन वर्धिता भवति, यस्य अर्थः अस्ति यत् ते अधिकजोखिमस्य सामनां कुर्वन्ति ।