समाचारं

रूसदेशं वार्तालापं कर्तुं बाध्यं कर्तुं सः कुर्स्क्-नगरं अनिश्चितकालं यावत् कब्जयिष्यति इति ज़ेलेन्स्की वदति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ३ दिनाङ्के स्थानीयसमये युक्रेन-राष्ट्रपतिः जेलेन्स्की-इत्यनेन अमेरिकी-माध्यमेन सह साक्षात्कारे उक्तं यत् कीव-देशः रूसस्य कुर्स्क-प्रदेशे युक्रेन-सेना यत् क्षेत्रं गृहीतवती तस्य क्षेत्रस्य अनिश्चितकालं यावत् कब्जां कर्तुं योजनां करोति, येन रूस-राष्ट्रपतिः व्लादिमीर्-पुटिन्-महोदयः वार्तामेजं प्रति प्रत्यागन्तुं बाध्यः भवति

ज़ेलेन्स्की तृतीये साक्षात्कारे अवदत् यत् युक्रेनदेशः कुर्स्क्-नगरे गृहीतं क्षेत्रं निरन्तरं धारयिष्यति यतोहि युद्धस्य समाप्त्यर्थं तस्य "विजययोजनायाः" कृते अयं महत्त्वपूर्णः अस्ति। सः अवदत् यत् एषा योजना अमेरिका इत्यादिभ्यः अन्तर्राष्ट्रीयसाझेदारेभ्यः प्रस्तूय भविष्यति। परन्तु सः बोधयति स्म यत् "अस्माकं तेषां भूमिः आवश्यकी नास्ति, तत्र च युक्रेनदेशस्य जीवनपद्धतिं आनेतुं न इच्छामः" इति ।

सेप्टेम्बर्-मासस्य ३ दिनाङ्के युक्रेन-देशस्य राष्ट्रपतिः जेलेन्स्की-इत्यस्य साक्षात्कारः एनबीसी-संस्थायाः कृते अभवत्

ज़ेलेन्स्की इत्यनेन उक्तं यत् अगस्तमासस्य ६ दिनाङ्के युक्रेन-सेनायाः रूस-देशे आक्रमणं “पूर्व-प्रहारः” इति यस्य उद्देश्यं रूस-देशस्य युक्रेन-सीमायां बफर-क्षेत्रं स्थापयितुं न शक्नोति इति परन्तु युक्रेनदेशेन रूसदेशस्य अधिकं कब्जां कर्तुं योजना अस्ति वा इति वक्तुं ज़ेलेन्स्की न अस्वीकृतवान् । "क्षम्यतां, अहं वक्तुं न शक्नोमि" इति सः अवदत्। "सर्वसम्मानेन अहं तस्य विषये वक्तुं न शक्नोमि। अहं मन्ये एषा सफलता प्रायः अप्रत्याशितरूपेण आसीत्।"

ज़ेलेन्स्की इत्यनेन अपि उल्लेखितम् यत् बाइडेन् प्रशासनं युक्रेन-सेनायाः सीमां लङ्घयितुं रूस-देशे आक्रमणं कर्तुं योजनां पूर्वमेव न जानाति स्म, यतः युक्रेन-देशे एषा योजना अपि अतीव गोपनीयः अस्ति "आम्, वयं कस्मै अपि न सूचितवन्तः, विश्वासस्य अभावस्य विषयः नास्ति" इति सः अवदत्।

सः अपि अवदत् यत् कीव-नगरस्य प्रति-आक्रमणं गत-ग्रीष्म-ऋतौ अत्यन्तं प्रचार-वार्ता-कारणात् एव असफलम् अभवत्, येन रूसी-जनानाम् सज्जतायाः अवसरः प्राप्तः। अस्मिन् समये युक्रेनदेशस्य गुप्तचरसंस्थाः अपि अनभिज्ञाः आसन् । "मया शल्यक्रियायाः विषये ज्ञातानां जनानां पूलः न्यूनीकृतः, तत् सफलस्य कारणेषु अन्यतमम् इति मन्ये।"

परन्तु रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा इत्यनेन सेप्टेम्बर्-मासस्य ३ दिनाङ्के उक्तं यत्, युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणस्य योजनायां केनचित् प्रकारेण यूरोपीयसङ्घः सम्मिलितः भवितुम् अर्हति इति। यूरोपीयसङ्घस्य प्रतिक्रिया न प्राप्ता।

तदतिरिक्तं द्वितीयदिनाङ्के पत्रकारसम्मेलने ज़ेलेन्स्की इत्यनेन स्वीकृतं यत् कुर्स्क्-नगरे युक्रेन-सशस्त्रसेनायाः आक्रमणेन डोन्बास्-नगरस्य स्थितिः न्यूनीकर्तुं असफलता, युक्रेन-सेना च “अति-कठिन-स्थितौ” अस्ति इति

(सम्पादकः ले यी) २.