समाचारं

विदेशीयमाध्यमाः : जेलेन्स्की इत्यनेन सर्वकारीयपुनर्गठनस्य घोषणा कृता, सत्ताधारीदलस्य अधिकारिणः च अवदन् यत् "मन्त्रिपदाधिकारिणां आर्धाधिकाः प्रतिस्थापनं भविष्यति" इति ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट] ब्रिटिश "गार्डियन" प्रतिवेदनानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन स्थानीयसमये ३ सितम्बर् दिनाङ्के उक्तं यत् सत्ताधारी दलस्य सेवन्ट् आफ् द पीपुल् "मोर्" इत्यस्य वर्खोव्ना राडा समूहस्य नेता सर्वकारीयपुनर्गठनं आरब्धम् अस्ति अर्धाधिकं मन्त्रिपदाधिकारिणः प्रतिस्थापिताः भविष्यन्ति" इति सः अवदत्।

समाचारानुसारं ज़ेलेन्स्की इत्यनेन सेप्टेम्बर्-मासस्य ३ दिनाङ्के सायं भाषणे उक्तं यत्, “अयं शरदः युक्रेन-देशस्य कृते अत्यन्तं महत्त्वपूर्णः अस्ति, ये अस्माकं आवश्यकानि सर्वाणि परिणामानि प्राप्तुं शक्नुवन्ति... अस्माभिः सर्वकारस्य केचन पक्षाः सुदृढाः कर्तव्याः |. कार्मिकनियुक्तिनिवृत्तिक्षेत्रे आल्हमिया अवदत् यत्, “यथा प्रतिज्ञातं, अस्मिन् सप्ताहे सर्वकारस्य आर्धाधिकानां मन्त्रिपदाधिकारिणां स्थाने श्वः परदिने (५ दिनाङ्कः) नियुक्तिदिवसः इति अपेक्षा अस्ति।”

पूर्वं सीसीटीवी-वार्तापत्रानुसारं युक्रेनदेशस्य बहवः अधिकारिणः वेर्खोव्ना-राडा-सङ्घस्य समक्षं स्वस्य त्यागपत्रं प्रदत्तवन्तः । ३ सितम्बर् दिनाङ्के स्थानीयसमये युक्रेनस्य सामरिकउद्योगमन्त्री अलेक्जेण्डर् कामिशिन्, न्यायमन्त्री मालिउस्का, स्ट्रेलिका, पारिस्थितिकीप्राकृतिकसंसाधनमन्त्री, राष्ट्रियसम्पत्कोषस्य प्रमुखः कोवालः च युक्रेनस्य सर्वोच्चन्यायालये दा त्यागपत्रस्य आवेदनपत्रं प्रदत्तवान्। युक्रेनस्य वर्खोव्ना राडा इत्यस्य अध्यक्षः स्टीफन्चुक् इत्यनेन उक्तं यत् नवीनतमपूर्णसत्रे आवेदनपत्रेषु विचारः भविष्यति।