समाचारं

जापान = राष्ट्रियफुटबॉलदलस्य सच्चा दुश्मनः : २६ वर्षेषु १४ अपराजिताः क्रीडाः! विश्वकपस्य प्रारम्भिकक्रीडायां विजयं विना ४४ वर्षाणि! न्यूनं हातुं अधिकं जित्वा च

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुरुवासरे रात्रौ, बीजिंगसमये, चीनीयपुरुषपदकक्रीडादलस्य सामना जापानीयानां पुरुषफुटबॉलदलस्य प्रथमपरिक्रमे शीर्ष १८. !

जापानी-दलः विश्वे १८ तमे स्थाने अस्ति, एशिया-देशस्य सशक्ततम-दलेषु अन्यतमः अस्ति, एषः पङ्क्तिः यूरोपीय-लीग-क्रीडायां क्रीडितैः क्रीडकैः परिपूर्णः अस्ति यस्य कुलमूल्यं २७ कोटि-यूरो-पर्यन्तं भवति अस्मिन् समूहे एकः प्रियः यः प्रत्यक्षतया विश्वकप-अन्तिम-क्रीडायां प्रविष्टः भवेत् । प्रथमे वृत्ते एतादृशं प्रबलं प्रतिद्वन्द्विनं राष्ट्रियपदकक्रीडादलस्य सम्मुखीभवति स्म, तत्रैव च दूरस्थः क्रीडा आसीत्, किं पुनः व्यथितविजयं, उत्तमः आरम्भः च ।

जर्मनीदेशस्य आँकडानुसारं राष्ट्रियपदकक्रीडादलस्य जापानदेशस्य सामना २२ वारं कृत्वा ६ विजयाः, ६ सममूल्यताः, १० हानिः च प्राप्ता । चीनीय-फुटबॉल-सङ्घस्य आधिकारिक-आँकडानां अनुसारं ३० सङ्घर्षाः, ७ विजयाः, ८ सममूल्यताः, १५ हाराः च अभवन्, २८ गोलानि कृत्वा ३७ गोलानि अपि त्यक्तवान् फुटबॉलसङ्घस्य आँकडानुसारं अन्तिमवारं राष्ट्रियपदकक्रीडादलेन जापानदेशं पराजितम् अभवत् तदा १९९८ तमे वर्षे मार्चमासस्य ७ दिनाङ्के डायनास्टीकप (पूर्व एशियाकपस्य पूर्ववर्ती) इति ।तस्मिन् समये टोक्यो-नगरे, ली-नगरे च २-० इति स्कोरेन विजयं प्राप्तवन्तः बिङ्ग् द्विवारं गोलं कृतवान् । अग्रिमेषु २६ वर्षेषु १४ क्रीडासु राष्ट्रियपदकक्रीडादलः ६ सममूल्यताभिः ८ हारिभिः च विजयहीनः अभवत्! वस्तुतः विश्वकपप्रारम्भिकक्रीडायां अन्तिमवारं वयं जापानदेशं पराजितवन्तः १९८० तमे वर्षे डिसेम्बर्-मासस्य २६ दिनाङ्के १-० इति स्कोरेन योङ्ग-झिक्सिङ्ग्-इत्यनेन एकमात्रं गोलं कृतम्, ४४ वर्षपूर्वम्!

अन्तिमवारं द्वयोः दलयोः मिलनं २०२२ तमे वर्षे पूर्व एशियाकपक्रीडायां ०-० इति बराबरी अभवत्, परन्तु प्रतिद्वन्द्वी स्वस्य मुख्यक्रीडकान् न प्रेषितवान् । गतविश्वकपप्रारम्भिकक्रीडासु राष्ट्रियपदकक्रीडादलं स्वगृहे जापानदेशेन ०-१, दूरे च ०-२ इति स्कोरेन पराजितम् । अतः सत्यं वक्तुं शक्यते यत् अस्मिन् क्रीडने राष्ट्रियपदकक्रीडादलस्य लक्ष्यं न्यूनं हानिः अधिकं विजयं च भवति यदि वयं अधिकं रूढिवादीरूपेण क्रीडामः तर्हि महत्त्वपूर्णं वस्तु अस्ति यत् लक्ष्यान्तरे अधिकं न हास्यामः अतिविश्वासः अतिशीघ्रम्।