समाचारं

टेस्ला स्वयमेव चालयितुं टैक्सी-प्रक्षेपण-कार्यक्रमः १० अक्टोबर्-दिनाङ्के स्थगितः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल न्यूज् इत्यनेन ४ सितम्बर् दिनाङ्के विदेशीयसमाचारानुसारं सूत्रेषु उक्तं यत् टेस्ला १० अक्टोबर् दिनाङ्के हॉलीवुड्-नगरस्य वार्नर् ब्रदर्स् डिस्कवरी इत्यस्य स्टूडियो इत्यत्र स्वस्य स्वयमेव चालयति टैक्सी (robotaxi) इति प्रदर्शनं करिष्यति।

मस्कः टिप्पणीं कर्तुं अनुरोधं प्रति प्रतिक्रियां न दत्तवान् अतः अद्यापि तिथिः निर्धारिता नास्ति ।

मस्कः पूर्वं १० अक्टोबर्-दिनाङ्कस्य उल्लेखं कृतवान् आसीत्, परन्तु तस्मिन् समये तस्य स्थानं न प्रकटितवान् ।

मस्कः अद्यैव टेस्ला-महोदयस्य मुख्यालयं टेक्सास्-नगरं स्थापयति, अधुना एव टेक्सास्-नगरे पत्रकारसम्मेलनानि आयोजयति, परन्तु अस्मिन् समये सम्मेलनं कैलिफोर्निया-देशस्य एकस्मिन् चलच्चित्रे आयोजितम्, यत् एतत् प्रकाशयितुं साहाय्यं कर्तुं शक्नोति

कथ्यते यत् चलच्चित्रनिर्माणस्थानं बर्बैङ्क्-नगरे अस्ति, यत्र सावधानीपूर्वकं योजनाकृताः वीथीः सन्ति ये प्रायः वास्तविकजीवनस्य सदृशाः एव अनुकरणीयसमुदायः सन्ति टेस्ला सामान्ययातायातस्य चिन्ता न कृत्वा नूतनानां टैक्सी-यानानां प्रदर्शनार्थं एतस्य स्थानस्य उपयोगं कर्तुं शक्नोति, तथा च संकुचितस्थानेन वाहनस्य सॉफ्टवेयर्-मध्ये मार्गाणां प्लॉट्-करणं सुकरं भवति

प्रतिवेदनानुसारं सम्प्रति टेस्ला इत्यस्य स्वयमेव चालितस्य टैक्सीकार्यक्रमस्य विषये अत्यल्पं ज्ञायते ।यथा, कम्पनी अद्यापि विस्तरेण न दत्तवती यत् विद्यमानस्वामिनः वाहनानि सेवायाः उपयोगं कर्तुं शक्नुवन्ति वा, न च जानाति यत् वास्तविकपरीक्षणं कथं कदा वा आरभ्यते इति।

टेस्ला इत्यस्य रोबोटाक्सी इत्यस्य विषये महती आशा अस्ति तथा च अक्टोबर्-मासस्य आयोजने अधिकं ज्ञातुं शक्नोति, निवेशकाः केचन आश्वासनानि श्रोतुं आशां कुर्वन्ति ।

अस्मिन् वर्षे पूर्वं टेस्ला इत्यनेन स्वयमेव चालयितुं टैक्सी-वाहनेषु ध्यानं दत्तुं स्वस्य किफायती-विद्युत्-कार-योजनानि परित्यक्ताः इति समाचाराः प्रकाशिताः, परन्तु मस्क् इत्यनेन एतत् दावं "नकली-वार्ता" इति खण्डितम् प्रतिवेदनेन कोलाहलः उत्पन्नः यतः टेस्ला चिरकालात् अधिकानि किफायतीकाराः अनुसृत्य अस्ति, चीनीयवाहननिर्माता च टेस्ला इत्यनेन सह पर्याप्तं प्रगतिम् अकरोत्, केषुचित् प्रदेशेषु तस्य विक्रयं अधिकं कृतवान्