समाचारं

एयरोस्पेस् सूचना उद्योगः अन्तर्राष्ट्रीयपारिस्थितिकीसम्मेलनं चोङ्गकिङ्ग्-नगरे उद्घाटितम् अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▲सितम्बर्-मासस्य ३ दिनाङ्के चोङ्गकिङ्ग्-अन्तर्राष्ट्रीय-एक्सपो-केन्द्रे एयरोस्पेस्-सूचना-उद्योगस्य अन्तर्राष्ट्रीय-पारिस्थितिकी-सम्मेलनस्य उद्घाटनं जातम् । रिपोर्टर झांग जिन्हुई/विजुअल चोंगकिंग द्वारा फोटो
३ सितम्बर् दिनाङ्के चोङ्गकिंग्-नगरे एयरोस्पेस्-सूचना-उद्योगस्य अन्तर्राष्ट्रीय-पारिस्थितिकी-सम्मेलनं उद्घाटितम् आसीत्, सम्मेलनस्य विषयः आसीत् "स्केल-अनुप्रयोगानाम् पारिस्थितिकी-सशक्तिकरणम्" इति तथा आयोगाः, अकादमीद्वयस्य शिक्षाविदः, विशेषज्ञाः विद्वांसः च, नेतारः उद्यमप्रमुखाः सहितं ५०० तः अधिकाः जनाः बेइडौ-नगरस्य बृहत्-परिमाणस्य अनुप्रयोगस्य नूतन-भविष्यस्य विषये चर्चां कर्तुं, वायु-अन्तरिक्षस्य नूतनं चित्रं अन्वेष्टुं च पर्वतनगरे एकत्रिताः आसन् सूचना उद्योग।
00:22
चीन उपग्रहसंजालसमूहकम्पनी लिमिटेडस्य अध्यक्षः झाङ्ग डोङ्गचेन्, अन्तर्राष्ट्रीयअन्तरिक्षयानसङ्घस्य महासचिवः क्रिश्चियन फिस्टिङ्गर्, राष्ट्रियविकाससुधारआयोगस्य उपमहासचिवः झाङ्गशिक्सिन्, चीनदेशस्य मुख्यइञ्जिनीयरः ली झोङ्गबाओ च एयरोस्पेस् विज्ञानं प्रौद्योगिकीनिगमः, सम्मेलने उपस्थितः भूत्वा भाषणं कृतवान्।
चीनी विज्ञान-अकादमीयाः शिक्षाविदः, सततविकासाय बृहत्-आँकडा-सम्बद्धस्य अन्तर्राष्ट्रीय-संशोधनकेन्द्रस्य निदेशकः च गुओ हुआडोङ्ग् इत्यनेन बेइडो-बृहत्-परिमाणस्य अनुप्रयोगस्य उच्च-गुणवत्ता-औद्योगिक-विकासस्य च प्रचारार्थं पहलः प्रकाशितः
२०२३ तमे वर्षे राष्ट्रिय-उच्चतम-विज्ञान-प्रौद्योगिकी-पुरस्कारस्य विजेता, चीनी-विज्ञान-अकादमीयाः शिक्षाविदः, चीनी-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः, वुहान-विश्वविद्यालयस्य प्राध्यापकः च ली डेरेन्, हुवावे-प्रबन्धनिदेशकः, टर्मिनल् बीजी-अध्यक्षः, यू चेङ्गडोङ्गः, तथा च... स्मार्ट कार सॉल्यूशंस बीयू इत्यस्य अध्यक्षः, चीन उपग्रह नेविगेशन तथा स्थितिनिर्धारणसङ्घस्य अध्यक्षः यू ज़ियान्चेङ्गः , चोंगकिंग डिजिटल इनोवेशन पार्कस्य अध्यक्षः याङ्ग चुन्झी, किआनक्सुन लोकेशन नेटवर्क कं, लिमिटेड इत्यस्य सीईओ चेन जिनपेई इत्यादयः अतिथयः मुख्यभाषणं दत्तवन्तः।
चीनी अभियांत्रिकी अकादमीयाः शिक्षाविदः तथा च राष्ट्रिय उपग्रहस्थापनप्रणाली अभियांत्रिकी अनुसन्धानकेन्द्रस्य निदेशकः श्री गोंग जियान्या, चीनी विज्ञान अकादमीयाः शिक्षाविदः तथा च वुहान विश्वविद्यालयस्य दूरसंवेदनसूचना अभियांत्रिकीविद्यालयस्य डीनः परिवहनमन्त्रालयस्य बेइडौ कार्यालयस्य निदेशकः सोङ्गबो, राष्ट्रियसैन्य-नागरिक-एकीकरण-उद्योग-निधि-कम्पनी-लिमिटेड्-संस्थायाः अध्यक्षः लाङ्गः इत्यादयः सम्मेलने भागं गृहीतवन्तः
अस्य सम्मेलनस्य सह-प्रायोजकत्वं चोङ्गकिंग् नगरपालिकाविकाससुधारआयोगः, चोङ्गकिंगनगरपालिका आर्थिकसूचनाआयोगः, चोङ्गकिंग् लिआङ्गजियाङ्गनवक्षेत्रप्रबन्धनसमितिः, चाइनास्टारसंजालः च अस्ति, तथा च एयरोस्पेस्सूचनाउद्योगस्य अन्तर्राष्ट्रीयपारिस्थितिकीगठबन्धने (तयारीकारी) चोङ्गकिङ्गडिजिटलनवाचारस्य च मेजबानी अस्ति उद्यान।
प्रतिवेदन/प्रतिक्रिया