समाचारं

बीजिंग-नगरस्य पश्चिम-चाङ्ग’आन्-वीथिकायां “अमूर्त-सांस्कृतिक-विरासत-घर्षणानां” कृते सांस्कृतिक-स्वयंसेवक-क्रियाकलापः आयोजितः ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

qianlong news (reporter chen jiannan) अद्यतने, बीजिंग वेस्ट चांग'आन स्ट्रीट सांस्कृतिक केन्द्रे "अमूर्त सांस्कृतिकविरासत रबिंग" सांस्कृतिकस्वयंसेविकक्रियाकलापः आयोजितः, येन प्राचीनरबिंग तकनीकस्य अन्वेषणार्थं अनेकेषां युवानां समुदायनिवासिनां च कृते अद्भुतयात्रायाः उद्घाटनं कृतम्।
मम देशे रबिंग् प्रौद्योगिकी एकः प्राचीनः कौशलः अस्ति, यस्य इतिहासः त्रयः सहस्राणि अस्ति अस्य उत्पत्तिः चीनीयराष्ट्रस्य सांस्कृतिकविरासतां कृतवान् इति कथ्यते तथा विस्तरेण रबनस्य विकासः। प्राचीनपाषाणशिलालेखात् अद्यतनकलासृष्टिरूपपर्यन्तं सांस्कृतिकस्वयंसेविकानां व्याख्यानद्वारा मर्दनस्य समृद्धः सांस्कृतिकः अभिप्रायः ऐतिहासिकमूल्यं च क्रमेण स्पष्टं जातम् घटनास्थले बालकाः मातापितरः च वर्षेषु घर्षण-विधिनाम् विकासं परिवर्तनं च दृष्ट्वा इव सावधानतया शृण्वन्ति स्म ।
उत्पादनप्रक्रियायाः कालखण्डे सांस्कृतिकस्वयंसेवकाः धैर्यपूर्वकं सावधानीपूर्वकं च मर्दननिर्माणप्रक्रियायाः पदे पदे प्रदर्शनं कृतवन्तः सांस्कृतिकस्वयंसेविकानां मार्गदर्शनेन बालकाः क्रमेण उपकरणानि उद्धृतवन्तः । घर्षणप्रक्रियायां बालकाः पूर्णतया ध्यानं दत्त्वा बलं कोणं च सावधानीपूर्वकं नियन्त्रयन्ति स्म, अत्यन्तं सम्यक् घर्षणप्रभावं प्रस्तुतुं प्रयतन्ते स्म यदा क्रमेण उत्तमाः घर्षणकार्यं प्रादुर्भूताः तदा बालकानां मुखयोः आनन्दस्य, सन्तुष्टेः च भावाः दृश्यन्ते स्म ।
एतस्य क्रियाकलापस्य माध्यमेन बालकाः न केवलं स्वस्य हस्तगतकौशलस्य एकाग्रतायाः च प्रयोगं कृतवन्तः, अपितु पारम्परिकस्य चीनीयघर्षणकलायाः विस्तारस्य गभीरतायाः च गहनप्रशंसाम् अपि प्राप्तवन्तः, चीनस्य उत्तमपारम्परिकसंस्कृतेः गहनतया अवगमनं, अवगमनं च प्राप्तवन्तः भविष्ये पश्चिमचाङ्ग'आन् स्ट्रीट् सांस्कृतिकक्रियाकलापकेन्द्रं चीनीयपारम्परिकसंस्कृतेः मातृभूमिस्य अग्रिमपीढीं प्रति उत्तमरीत्या प्रसारयितुं विविधसांस्कृतिकस्वयंसेविकसेवानां आयोजनं निरन्तरं करिष्यति।
प्रतिवेदन/प्रतिक्रिया