समाचारं

जापानीदलस्य सज्जतायै राष्ट्रियपदकक्रीडादलं न्यूनतया टोक्योनगरम् आगतं

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानदेशे अस्माकं विशेषसंवाददाता मा डेक्सिङ्ग्
२०२६ तमस्य वर्षस्य अमेरिकी-कनाडा-मेक्सिको-विश्वकप-क्वालिफायर-क्रीडायाः एशिया-क्षेत्रस्य तृतीय-चरणस्य शीर्ष-१८ मध्ये तृतीय-समूहस्य प्रथम-परिक्रमे क्रीडितं चीनीय-पुरुष-राष्ट्रीय-फुटबॉल-दलं मुख्यप्रशिक्षकस्य इवान्कोविच्-नेतृत्वेन डालियान्-नगरात् टोक्यो-नगरं प्रति उड्डीयत 2nd.
पूर्वं राष्ट्रियपदकक्रीडादलः डालियान्-नगरे १० प्रशिक्षणसत्रं सम्पन्नवान् यदा ते डालियान्-होटेलतः प्रस्थायन्ते स्म तदा तेषां विरामार्थं बहवः प्रशंसकाः न आसन् यदा ते टोक्यो-नारिता-विमानस्थानकं प्राप्तवन्तः तदा केवलं १० अधिकाः स्थानीयाः प्रशंसकाः प्रशंसकाः च आसन् चीनदेशात् विमानस्थानकस्य टर्मिनल् मध्ये प्रतीक्षमाणः पूर्वमेव आगतः . अस्मिन् समये यदा राष्ट्रियपदकक्रीडादलः टोक्योनगरम् आगतः तदा सामान्यनागरिकविमानयानेन यात्रायाः अतिरिक्तं ते टोक्योनगरम् आगत्य पूर्वमेव विशेषचैनलेन सह सम्पर्कं न कृतवन्तः ते साधारणपर्यटकानाम् इव सीमाशुल्कं प्रविष्टुं पङ्क्तिं कृतवन्तः, स्वसामानं च उद्धृत्य ततः बसयानेन होटेलम् अगच्छत्। होटेलम् आगत्य अल्पविश्रामं कृत्वा तस्याः रात्रौ ६:२० वादने प्रथमप्रशिक्षणसत्रं कर्तुं दलं प्रस्थितवान् ।
क्रीडायाः पूर्वं स्थानीयक्षेत्रे कुलत्रयः प्रशिक्षणसत्राः आसन्, क्रीडायाः एकदिनपूर्वं मैचपूर्वस्य अनुकूलप्रशिक्षणार्थं स्थलं गमनस्य अतिरिक्तं प्रथमयोः प्रशिक्षणसत्रयोः व्यवस्था एजीएफ-क्रीडाङ्गणे इति व्यापक-क्रीडाङ्गणे कृता . प्रशिक्षणक्षेत्रं टोक्यो-एफसी-सङ्घस्य गृहस्थलस्य अजिनोमोटो-क्रीडाङ्गणस्य पार्श्वे अस्ति ।
यतः तस्मिन् दिने क्रीडकाः पूर्वमेव उड्डयनं कृतवन्तः, प्रथमसत्रे अभ्यासस्य परिमाणं बहु महत् नासीत्, मुख्यतया पुनर्प्राप्तिः समायोजनं च केन्द्रितम् आसीत् डालियान्-नगरे अन्तिमे अभ्यासे अनुपस्थितः लियू याङ्गः दलेन सह प्रशिक्षणक्षेत्रे आगत्य सम्पूर्णे प्रशिक्षणे भागं गृहीतवान् । सार्धघण्टायाः प्रशिक्षणकाले प्रशिक्षकदलेन प्रायः एकघण्टायाः पासिंग्-रिसीविंग्, २-७ लैपिङ्ग् इत्यादीनां व्यायामानां व्यवस्था कृता, ततः लघु-परिमाणस्य नियमित-अभ्यासस्य व्यवस्था कृता
सम्पूर्णे प्रशिक्षणसत्रे क्रीडकानां मनोदशा सुष्ठु आसीत्, तत्र चोटः अपि नासीत् । सम्प्रति जापानीदलस्य विरुद्धं क्रीडायाः विविधाः सज्जताः क्रीडकाः कृतवन्तः, भवेत् तत् तान्त्रिक-रणनीतिः वा कार्मिक-व्यवस्था वा, सर्वाणि डालियान्-नगरे क्रीडायाः सज्जतायाः समये सम्पन्नानि सन्ति अस्मिन् वर्षे जूनमासे दक्षिणकोरियाविरुद्धे विदेशक्रीडायां ३६-परिक्रमायाः अन्तिमः क्रीडा चीन-जापान-युद्धस्य आदर्शः भवितुम् अर्हति, भवेत् तत् रणनीतिः वा कार्मिक-उपयोगः वा, मूलतः सः निरन्तरं भविष्यति।
तस्य विपरीतम् जापानी-पुरुष-फुटबॉल-दलस्य द्वितीय-दिनाङ्के समागमः आरब्धः, प्रथमे प्रशिक्षण-सत्रे केवलं १६ क्रीडकाः एव भागं गृहीतवन्तः अन्ये ११ क्रीडकाः तस्याः रात्रौ वा तृतीय-दिनाङ्कस्य प्रातःकाले वा यूरोप-नगरात् टोक्यो-नगरं प्रति त्वरितरूपेण गन्तुं शक्नुवन्ति . व्यवस्थानुसारं चीनीयदलेन तृतीयदिनाङ्के सायं द्वितीयं प्रशिक्षणसत्रं कृतम्, यस्मिन् समये दलसङ्घर्षप्रशिक्षणस्य व्यवस्था कृता चतुर्थे दिने सायं चीनीयदलस्य मुख्यप्रशिक्षकः इवान् क्रीडायाः पूर्वं पत्रकारसम्मेलनं करिष्यति, ततः तस्याः रात्रौ एकघण्टायाः अन्तिम-अभ्यासं करिष्यति । ▲# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया