समाचारं

जिमुसरः - "होमस्टे पर्यटन" ग्रामीणपर्यटनविकासस्य जीवनशक्तिं उत्तेजयति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"वायुयुक्ते स्थाने" कतिपयान् दिनानि स्थातुं, विरलतया, सुखदं च गोपालनदृश्यानां आनन्दं लब्धुं च अद्यत्वे बहवः पर्यटकाः अवकाशदिवसस्य विकल्पः जातः हालवर्षेषु झिंजियांग-नगरस्य जिमुसर-मण्डलेन ग्रामीणपर्यटनस्य परिवर्तनं प्रवर्तयितुं होमस्टे-उद्योगः महत्त्वपूर्णः आरम्भबिन्दुः इति गण्यते, पर्यटन-आवश्यकतानां मार्गदर्शितः च स्थानीय-उद्योगानाम्, प्राकृतिक-दृश्यानां, अन्येषां च विशेषता-संसाधनानाम् उपरि निर्भरं कृत्वा, एतत् सक्रियरूपेण समर्थनं कृतवान्, कृषिं च कृतवान् होमस्टे उद्योगः, तथा च होमस्टे इत्यस्य विशेषतां विशेषीकरणं च प्रबलतया प्रचारितवान् उच्चगुणवत्तायुक्तविकासेन सह हरितपर्वतानां हरितजलस्य च मध्ये b&bs इत्यस्य बैचः प्रफुल्लिताः सन्ति।

जिमुसर-मण्डलस्य दायोउ-नगरे यिङ्गकेसोङ्ग-विला प्रकृत्या सह एकीकृतः अस्ति, तत्र सुन्दरं वातावरणं च अस्ति (हाई शेङ्ग्यान् इत्यस्य छायाचित्रम्)

अद्यैव जिमुसर-मण्डलस्य क्षियाओजोल्-चित्रकार-ग्रामे भ्रमणं कुर्वन् एकैकस्य पश्चात् अन्यस्य “पुराणत्वेन नवीनीकरणं कृतम्” b&b-स्थानानि तेषु बिन्दु-बिन्दुरूपेण दृश्यन्ते स्म । ग्रामस्य कलात्मकवातावरणं प्रत्येकं कोणे व्याप्तं भवति, रङ्गिणः चित्राणि च शान्तग्रामीणदृश्यानां पूरकं भवन्ति, येन अनेके कलाप्रेमिणः पर्यटकाः च कलानां आकर्षणं, ग्राम्यक्षेत्रस्य शान्तिं च अनुभवितुं आकर्षयन्ति

उरुम्की-नगरस्य पर्यटकः किन् किङ्ग् इत्ययं कथयति यत् – “वयं प्रतिवर्षं जिम्सार-नगरस्य दक्षिणपर्वतक्षेत्रम् आगत्य दायो-नगरे एकस्मिन् b&b-गृहे तिष्ठामः, पूर्वं वयं येषु b&b-स्थानेषु आगताः, ते सर्वे दातोङ्गपु-स्थानानि आसन्, परन्तु अधुना विषयाः सन्ति changed a lot.प्रत्येकस्य गृहस्य स्वकीयाः लक्षणानि जातीयमूलानि च सन्ति नद्यः, भवतः शरीरं मनः च शिथिलं कुरुत, महत् अनुभवः च अस्ति ” इति ।