समाचारं

"यदि भवतः तापः न रोचते तर्हि शीतलीकरणस्य एकः उपायः अस्ति5" भवनस्य औसतदैनिकविद्युत्-उपभोगं एकतृतीयभागं न्यूनीकरोति "स्मार्ट-गृहपालिका" भयानकः अस्ति!

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

श्रमिकाः निगरानीयसाधनानाम् त्रुटिनिवारणं कुर्वन्ति
sichuan news network - प्रथम पृष्ठ समाचार संवाददाता liu wenjun
अधुना चेङ्गडु-नगरे अनेकदिनानि यावत् उष्णं सूर्य्यमयं च मौसमः अभवत्, एकदा केषुचित् क्षेत्रेषु तापमानं ४० डिग्री सेल्सियसपर्यन्तं जातम्, येन विद्युत्-उपभोगः निरन्तरं वर्धते अस्मिन् अत्यन्तं मौसमे भवनेषु वातानुकूलकाः, मोटर्, प्रकाशः इत्यादीनि उपकरणानि उच्चभारयुक्तसञ्चालनचुनौत्यस्य सामनां कुर्वन्ति । परन्तु चेङ्गडुनगरस्य एकस्मिन् भवने एकः स्मार्ट-मञ्चः वास्तविकसमये सम्पूर्णस्य भवनस्य विद्युत्-उपभोगस्य गणनां प्रबन्धनं च कुर्वन् अस्ति, बुद्धिपूर्वकं विद्युत्-संसाधनानाम् आवंटनं करोति, उच्च-तापमानस्य "बेकिंग"-स्थितीनां सामना कर्तुं उपकरणानां संचालनस्य अनुकूलनं च करोति
इदं विशालं भवनं चेङ्गडु-नगरस्य किङ्ग्याङ्ग-मण्डले स्थितम् अस्ति, यत् प्रायः १२,००० वर्गमीटर्-क्षेत्रं व्याप्नोति आन्तरिक-स्मार्ट-ऊर्जा-प्रबन्धन-मञ्चस्य प्रदर्शन-पर्दे विशेषतया दृष्टिगोचरम् अस्ति स्क्रीनः विद्युत्-उपभोग-प्रवृत्तिः, समायोज्य-क्षमता, उपकरण-स्थितिः, प्रत्येकस्य भवनस्य तलस्य च ऊर्जा-बचत-लाभान् इत्यादीन् सूचनां वास्तविकसमये अद्यतनं करोति तथा ऊर्जा प्रबन्धन परिदृश्य।
इष्टतम-एल्गोरिदम् इत्यस्य माध्यमेन मञ्चेन पञ्चानां वातानुकूलन-होस्ट्-समूहानां मूल-पूर्ण-भार-सञ्चालन-विधिं क्रमेण चालितानां त्रीणां होस्ट्-मध्ये अनुकूलनं कृतम्, न केवलं समानं शीतलन-प्रभावं प्राप्तवान्, अपितु भवनस्य औसत-दैनिक-विद्युत्-उपभोगं २२०० डिग्री-पर्यन्तं न्यूनीकृतवान् १५०० डिग्री निम्नतम ऊर्जा-उपभोगं प्राप्नोति, तथा च ग्रीष्मर्तौ चरम-विद्युत्-उपभोग-कालेषु विद्युत्-आपूर्तिं सुनिश्चितं करोति ।
केन्द्रीकृत स्मार्ट ऊर्जा मञ्च अन्तरफलकम्
अवगम्यते यत् एषा शक्ति "बुद्धिमान् गृहपालिका" प्रणाली चेङ्गडु युन्यान् प्रौद्योगिकी कम्पनी लिमिटेड् द्वारा विकसिता "स्मार्ट ऊर्जा प्रबन्धन मञ्चः" अस्ति। कम्पनीयाः डिजिटलव्यापारविभागस्य निदेशकस्य वू क्यूई इत्यस्य मते, मञ्चः "कृत्रिमबुद्धिः + वस्तुनां अन्तर्जालः" प्रौद्योगिक्याः उपरि निर्भरं भवति यत् वातानुकूलनप्रणाली, कार्यालय ऊर्जा उपकरणं, प्रकाशप्रणाली, केन्द्रीकृतं जलं उबालनं उपकरणं, भवने लिफ्ट इत्यादयः बुद्धिमान् प्रौद्योगिकी प्रत्येकस्य प्रणाल्याः परिनियोजनं प्रबन्धनं च अनुकूलितं करोति यत् ऊर्जायाः कुशलं उपयोगं सुनिश्चितं करोति तथा च उपकरणानां संचालनदबावं प्रभावीरूपेण न्यूनीकरोति।
मञ्चस्य अनुप्रयोगपरिदृश्यानां विषये वदन् वू क्यूई इत्यनेन उक्तं यत् बृहत्भवनानां अतिरिक्तं मञ्चः चिकित्सालयाः, विद्यालयाः, क्रीडाङ्गणाः इत्यादीनां विविधानां उपविभागपरिदृश्यानां कृते अपि उपयुक्तः अस्ति। मञ्चे उच्चस्तरीय व्यक्तिगत अनुकूलनक्षमता अस्ति, यत्र जलप्रदायनिरीक्षणं, सार्वजनिकक्षेत्रप्रकाशप्रबन्धनम्, भवनस्य ऊर्जा-उपभोगनिरीक्षणम्, उपकरण-असामान्यता-चेतावनी इत्यादयः २० मॉड्यूलाः सन्ति विभिन्नपरिदृश्यानां विविधानि आवश्यकतानि पूरयन्ति।
सम्प्रति अस्मिन् केन्द्रीकृतस्मार्ट ऊर्जामञ्चे सिचुआन् प्रान्ते प्रायः ३० यूनिट्-स्थानानां सेवाः प्रदत्ताः सन्ति । वू क्यूई इत्यनेन प्रकटितं यत् अग्रिमे चरणे कम्पनी अन्यकम्पनीभिः सह सहकार्यं अधिकं सुदृढां करिष्यति, ऊर्जाबचने उपभोगनिवृत्ति-उद्योगे सेवा-उत्पाद-उन्नयनं च प्रवर्धयिष्यति, ग्राहकानाम् उत्तमम् अनुभवं च प्रदास्यति। तस्मिन् एव काले कम्पनी अधिकक्षेत्राणि आच्छादयितुं ऊर्जाप्रबन्धनसमाधानस्य विस्तृतपरिधिं प्राप्तुं च मञ्चस्य अनुप्रयोगपरिदृश्यानां प्रौद्योगिकीनां च विस्तारं कर्तुं योजनां करोति।
(फोटो प्रदान किया गया chengdu yunxuan technology co., ltd.)
प्रतिवेदन/प्रतिक्रिया