समाचारं

कठिनबजटेन सह ब्रिटेनदेशः स्वस्य कृत्रिमबुद्धिरणनीत्याः "संकुचितसंस्करणं" प्रारम्भं कर्तुं योजनां करोति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विशालवित्तीयदबावेन ब्रिटिशसर्वकारः नूतनं, न्यूनलाभयुक्तं कृत्रिमबुद्धिरणनीतिं निर्माति, यथा उद्योगे प्रत्यक्षतया निवेशं न कृत्वा सार्वजनिकक्षेत्रे कृत्रिमबुद्धिप्रौद्योगिक्याः स्वीकरणस्य प्राथमिकता
स्रोतः - अन्तर्जालः
अस्मिन् वर्षे जुलैमासे कार्यभारं स्वीकृत्य ब्रिटिशप्रधानमन्त्री स्टारमरः कृत्रिमबुद्धेः व्ययस्य समीक्षां कुर्वन् अस्ति तथा च १.३ अरब पाउण्ड् मूल्यस्य तत्सम्बद्धं प्रौद्योगिकीनिवेशयोजनां रद्दं कृतवान्। पूर्वस्य कन्जर्वटिव-सर्वकारेण निर्मितायाः योजनायां एडिन्बर्ग-विश्वविद्यालये सुपरकम्प्यूटर्-विकासाय समर्थनार्थं ८० कोटि-पाउण्ड्-निवेशप्रतिबद्धता अन्तर्भवति स्म
यद्यपि कृत्रिमबुद्धेः व्यापकक्षेत्रे व्ययः तुल्यकालिकः अल्पः अस्ति तथापि स्टारमरस्य सर्वकारः अद्यापि उद्योगनेतृणां प्रबलविरोधस्य सामनां करोति येषां मतं यत् एतत् दर्शयति यत् यूके-देशस्य नवीनतायाः समर्थने अधिकाधिकं न्यूनरुचिः अस्ति विशेषतः फ्रान्सदेशस्य तुलने देशः जननात्मककृत्रिमबुद्धेः यूरोपीयकेन्द्रस्य निर्माणार्थं प्रतिबद्धः अस्ति तथा च अद्यतनकाले एतस्य प्रौद्योगिक्याः आन्तरिकरूपेण विकासाय २.५ अरब यूरो निवेशं कर्तुं प्रतिबद्धः अस्ति
ब्रिटिशसर्वकारः अपि सैन्फ्रांसिस्कोनगरे कार्यालयं उद्घाटयितुं स्वस्य एआइ सेफ्टी इन्स्टिट्यूट् इत्यस्य योजनां त्यक्तुं विचारयति इति सूत्रेण उक्तम्। कार्यालयं मूलतः अस्मिन् ग्रीष्मकाले उद्घाटयितुं निश्चितम् आसीत्, यत्र प्रतिव्यक्तिं कर्मचारिणां वेतनं एकलक्ष डॉलरात् अधिकं भविष्यति इति अपेक्षा आसीत् ।
अस्मिन् वर्षे जुलैमासे विज्ञानप्रौद्योगिकीमन्त्री केयरः आर्टिफिशियल इन्टेलिजेन्ससुरक्षासंस्थायाः सहसंस्थापकानाम् एकः निताशनराजकुमारं वरिष्ठनीतिसल्लाहकारपदात् निष्कासितवान् इति कथ्यते। यद्यपि नूतनप्रशासनस्य स्वपरामर्शदातृणां नियुक्तिः असामान्यं न भवति तथापि उद्योगे केचन मन्यन्ते यत् गोलीकाण्डः अबाध्यदोषः आसीत्। राजकुमारः x दिनाङ्के संस्थायाः प्रस्थानस्य घोषणां कृतवान् परन्तु तस्य अनुबन्धः समाप्तः इति न अवदत् ।
तस्मिन् एव काले स्टारमरस्य सर्वकारेण नूतनरणनीतिं विकसितुं टेक् उद्यमिनः मैट् क्लिफोर्डः नियुक्तः । सः गतवर्षे कन्जर्वटिवपक्षस्य नेता ऋषिसुनकेन प्रारब्धस्य कृत्रिमबुद्धिसुरक्षाशिखरसम्मेलनस्य मुख्यायोजकः आसीत् । सूत्रानुसारं नूतनसर्वकारस्य शरदऋतुबजटस्य प्रकाशनात् पूर्वमेव क्लिफोर्डः अस्मिन् मासे रणनीतिकयोजनायाः घोषणां करिष्यति इति अपेक्षा अस्ति।
अनेकाः सूत्राः अपि अवदन् यत् केयरस्य लक्ष्यं सार्वजनिकक्षेत्रे कृत्रिमबुद्धेः स्वीकरणं प्रवर्धयितुं कार्यक्षमतां सुधारयितुम्, व्ययस्य न्यूनीकरणाय च साधनरूपेण प्रवर्तयितुं, उद्योगे प्रत्यक्षसरकारीनिवेशे कटौतीं कर्तुं च अस्ति।
एकः सर्वकारस्य प्रवक्ता अवदत् यत् सर्वकारः कृत्रिमबुद्धेः परिवर्तनकारीशक्तिं स्वीकृत्य सम्पूर्णे यूके-देशे जनानां कृते विकासस्य अवसरान् निर्मातुं प्रौद्योगिक्याः उपयोगाय प्रतिबद्धः अस्ति।
ततः पूर्वं डाउनिंग स्ट्रीट् इत्यत्र एकस्मिन् सत्रे क्लिफोर्डः इंडेक्स वेञ्चर्स्, लाइट्स्पीड् वेञ्चर् पार्टनर्स्, सिकोइया कैपिटल इत्यादीनां विश्वस्य बृहत्तमानां उद्यमपुञ्जसंस्थानां प्रायः १० प्रतिनिधिभिः सह मिलित्वा यूके सर्वकारस्य कृत्रिमबुद्धिरणनीत्याः विषये चर्चां कृतवान् सभायां उपस्थितौ जनाः अवदन् यत् सभायाः केन्द्रबिन्दुः आसीत् यत् सर्वकारः सार्वजनिकसेवासु सुधारं कर्तुं कृत्रिमबुद्धेः उपयोगं कथं कर्तुं शक्नोति अन्येषु विषयेषु विश्वविद्यालयस्य स्पिन-आउट्-कम्पनीनां कृते सर्वकारः कथं उत्तमरीत्या समर्थनं कर्तुं शक्नोति, स्टार्टअप-संस्थानां कृते भर्तीं कथं सुलभं कर्तुं शक्नोति इति च विदेशेभ्यः प्रतिभाः प्राप्ताः।
ब्रिटिश-सर्वकारेण उक्तं यत् सार्वजनिकवित्तक्षेत्रे २२ अरब-पाउण्ड्-रूप्यकाणां अन्तरं पूरयितुं सर्वत्र व्ययस्य कटौतीं कर्तुं कठिननिर्णयाः करणीयाः। केइर् इत्यनेन उक्तं यत् सः कृत्रिमबुद्धेः विषये साहसिकं कार्ययोजनां प्रारम्भं कर्तुं सज्जः अस्ति, यत्र यूके-देशस्य भविष्यस्य कम्प्यूटिंग्-आवश्यकताः, सर्वकारः तान् कथं प्राप्तुं शक्नोति इति च निर्दिशति। परन्तु केचन उद्योगस्य अन्तःस्थजनाः वदन्ति यत् एतत् कदमः पर्याप्तं साहसिकः नास्ति। "महत्वाकांक्षायाः गम्भीरं न्यूनीकरणं वयं दृष्टवन्तः।"
योगदानकर्ता लेखक लियू ताओ
प्रतिवेदन/प्रतिक्रिया