समाचारं

wechat iphone 16 इत्यस्य समर्थनं न करोति? नवीनतम प्रतिक्रिया

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सेप्टेम्बर् दिनाङ्के "apple wechat" इति पदं weibo इत्यस्य उष्णसन्धानेषु आविर्भूतम् । अत्र वार्ता अस्ति यत् wechat iphone 16 इत्यस्य समर्थनं न कर्तुं शक्नोति तथा च उपयोक्तृभ्यः सिस्टम् अपडेट् न कर्तुं स्मारयति।
वार्ता बहिः आगत्य एव नेटिजनाः क्रमेण चर्चां आरब्धवन्तः । केचन नेटिजनाः अवदन् यत् "सत्यं वक्तुं शक्यते यत् यदि वीचैट् एप्पल् च स्पर्धां कुर्वन्ति तर्हि एप्पल् सर्वथा विजयं प्राप्तुं न शक्नोति। वीचैट् प्रतिस्थापनं कर्तुं न शक्यते, एप्पल् च इच्छानुसारं परिवर्तनं कर्तुं शक्नोति तथापि केचन नेटिजनाः एतां वार्ताम् प्रश्नं कृत्वा सम्यक् कृतवन्तः। "इदं दुर्निरूपितं, न we don’t support it, परन्तु यदि tencent apple करं न ददाति तर्हि apple store तः wechat app अपसारयिष्यति, सर्वे iphone उपकरणानि wechat संस्थापयितुं/अद्यतनं कर्तुं असमर्थाः भविष्यन्ति।”.

२ सितम्बर् दिनाङ्के अपराह्णे zhengguan news इत्यस्य एकः संवाददाता एप्पल् इत्यस्य आधिकारिकग्राहकसेवायाः सम्पर्कं कृतवान् अन्यः पक्षः अवदत् यत् wechat इति ग्राहकैः अतीव सामान्यतः उपयुज्यमानः app अस्ति, तथा च नूतनः iphone इत्येतत् app इत्यस्य अनुमतिं न बन्दं करिष्यति तथा च ग्राहकाः सामान्यतया उपयुज्यन्ते इति। "इदं iphone 16 wechat इत्यस्य समर्थनं न करोति। अस्माकं कृते अद्यापि आधिकारिकसूचना न प्राप्ता।" तदनन्तरं संवाददाता टेन्सेन्ट् इत्यस्य आधिकारिकं दूरभाषसङ्ख्यां आहूतवान्, ततः कर्मचारी अवदत् यत् "एषा वार्ता अद्यापि न प्राप्ता" इति ।

चीन बिजनेस न्यूज इत्यस्य अनुसारं संवाददातारः अन्तःस्थेभ्यः ज्ञातवन्तः यत् एषा अफवाः अफवाः एव।

पूर्वं एप्पल् इत्यनेन टेनसेण्ट् तथा बाइटडान्स इत्यस्य उपरि दबावः वर्धितः इति एप्पल् इत्यस्य आशा अस्ति यत् विकासकाः उपयोक्तृभ्यः बाह्यभुगतानप्रणालीं प्रति निर्देशयितुं न शक्नुवन्ति तर्हि एप्पल् इत्यनेन टेन्सेन्ट् इत्यनेन चेतावनी दत्ता यत् यदि सः विकासं रद्दं न करोति तर्हि लेखकाः तथा उपयोक्तृभ्यः एप्पल् पारिस्थितिकीतन्त्रं बाईपासं कर्तुं क्षमता अस्ति तथा च भविष्ये wechat अद्यतनं दातुं नकारयिष्यन्ति। अगस्तमासे tencent प्रबन्धनेन अर्जन-आह्वानेन उक्तं यत् वर्तमानस्थितेः प्रकृतेः विषये सर्वेषां किञ्चित् दुर्बोधाः सन्ति, अर्थात् tencent इत्यनेन in-app क्रयणद्वारा (baypassing payments) ios इत्यत्र लघु-खेलानां व्यावसायिकीकरणं न कृतम्, प्रासंगिक-चर्चा च प्रचलति .

एप्पल्-कम्पन्योः २०२४ तमस्य वर्षस्य शरदऋतु-नव-उत्पाद-प्रक्षेपण-सम्मेलनं १० सितम्बर्-दिनाङ्के बीजिंग-समये प्रातः १ वादने भविष्यति इति विषयः "it's glowtime" इति अस्ति, नवीनतमः iphone 16-श्रृङ्खला च प्रक्षेपणं भविष्यति

(एप्पल् पत्रकारसम्मेलनस्य आमन्त्रणपत्रम्। स्रोतः: एप्पल्)

पूर्वसूचनानुसारं iphone 16 pro मॉडल् बृहत्तरेण स्क्रीन्, नूतनेन कॅमेरा-विशेषताभिः च सुसज्जितं भविष्यति, यत्र समर्पितं फोटो बटनं च अस्ति । आयोजनस्य केन्द्रबिन्दुः एप्पल् इन्टेलिजेन्स् इत्यस्य चर्चा भविष्यति, यत् एआइ-विशेषतानां समुच्चयः सर्वेषु नूतनेषु आईफोन्-मध्ये उपलभ्यते ।

व्यापक zizhenguan समाचार, चीन व्यापार समाचार

सम्पादकः : १.ली दान

प्रूफरीडिंग : सु हुआनवेन्




प्रतिलिपि अधिकार कथन




securities times इत्यस्य प्रत्येकस्मिन् मञ्चे सर्वाणि मूलसामग्रीणि लिखितप्राधिकरणं विना कस्यापि यूनिटेन वा व्यक्तिना वा पुनरुत्पादनं न कर्तुं शक्यते। अस्माकं कम्पनी प्रासंगिक-अभिनेतृणां कानूनी-दायित्वस्य अनुसरणं कर्तुं अधिकारं सुरक्षितं कुर्वती अस्ति।


पुनर्मुद्रणार्थं सहकार्यार्थं च कृपया securities times इत्यस्य सहायकं wechat id: securitiestimes इत्यनेन सह सम्पर्कं कुर्वन्तु


अंत

प्रतिवेदन/प्रतिक्रिया