समाचारं

नवीन मॉडल डिकोडिंग् विजयी अभवत्! किआन्फाङ्ग टेक्नोलॉजी एयर चाइना इत्यस्य c919 डिकोडिंग् कार्यं सम्पन्नं कर्तुं सहायतां करोति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव एयर चाइना ("एयर चाइना" इति उच्यते) प्रथमस्य c919 विमानस्य वितरणं कृतवान्, येन आन्तरिकरूपेण उत्पादितानां बृहत् विमानानाम् बहुउपयोक्तृसञ्चालनस्य नूतनचरणस्य आरम्भः अभवत् अधुना किआनफाङ्ग प्रौद्योगिक्याः एयर चाइना इत्यनेन c919 विमानस्य qar (quick access recorder) इत्यस्य सर्वाणि डाटा डिकोडिंग् कार्याणि सम्पन्नं कर्तुं साहाय्यं कृतम् अस्ति तथा च शीघ्रमेव तस्य उपयोगे स्थापितं भविष्यति।

आँकडानुसारं कियानफाङ्ग प्रौद्योगिकी 2002 तमे वर्षे स्थापिता आसीत् तथा च नम्बर 501, बिल्डिंग बी, बिल्डिंग 27, फेज i, झोंगगुआनकुन् सॉफ्टवेयर पार्क, नंबर 8 डोंगबेइवांग वेस्ट रोड, हैडियन डिस्ट्रिक्ट, बीजिंग इत्यत्र स्थितम् अस्ति स्मार्ट परिवहनं तथा स्मार्ट इन्टरनेट् आफ् थिंग्स व्यापारे . कम्पनीयाः पञ्जीकृतराजधानी १.५८ अरब आरएमबी अस्ति, तस्याः कानूनीप्रतिनिधिः क्षिया शुडोङ्ग् अस्ति ।

एयर चाइना इत्यस्य प्रथमः c919 इत्यस्य पदार्पणम् (फोटोस्रोतः : एयर चाइना इत्यस्य आधिकारिकलेखम्)

01qar डिकोडिंग् किम् ?

विमानस्य मानकविन्यासघटकरूपेण qar यथार्थतया चालकदलस्य संचालनं, विमानस्य स्थितिः, इञ्जिनसञ्चालनं, ईंधनस्य उपभोगः इत्यादीनां परिचालनमापदण्डानां बहूनां संख्यां अभिलेखयति केवलं एतान् अपठनीयान् कच्चान् आँकडान् व्यावसायिकरूपेण संसाधयित्वा प्रणाल्याः उपयोक्तुं शक्यमाणानां दत्तांशेषु "अनुवादं" कृत्वा एव विमानसेवायाः व्यावसायिक-अनुप्रयोगाः, विश्लेषणं, निर्णय-निर्माणं च सशक्ताः भवितुम् अर्हन्ति

दीर्घकालं यावत् qar डिकोडिंग् क्षेत्रे समस्याः सन्ति: विदेशीय-उत्पादाः बन्दाः सन्ति, गौण-विकासस्य समर्थनं न कुर्वन्ति, डिकोडिंग्-परिणामाः उद्घाटिताः न सन्ति, तथा च व्यक्तिगत-अनुप्रयोग-परिदृश्येषु ध्यानं ददति घरेलु-उत्पादानाम् दक्षता न्यूना, दुर्बल-मापनीयता, च अनिर्विकल्पता । सम्पूर्णं qar डिकोडिंग् प्राप्तुं प्रायः बहुविध डिकोडिंग् सॉफ्टवेयरस्य क्रयणस्य आवश्यकता भवति, यस्य परिणामेण असङ्गतदत्तांशमानकाः आँकडाबाधाः च भवन्ति

02c919 इत्यस्य qar डिकोडिंग् इत्यस्मिन् काः कठिनताः सन्ति?

चीनदेशेन स्वतन्त्रतया विकसितस्य मुख्यरेखायाः नागरिकविमानस्य रूपेण c919 इत्येतत् लघु-मध्यम-परिधिमार्गेभ्यः निर्मितम् अस्ति, परन्तु तस्य स्थितिनिर्धारणे बोइङ्ग् 737, एयरबस् a320 इत्येतयोः सदृशम् अस्ति, परन्तु तस्य तुलने अस्य 4,000 तः अधिकाः मापदण्डाः सन्ति, तत्र च समानप्रकारस्य बहुविधाः मापदण्डाः सन्ति ।

किआनफाङ्ग प्रौद्योगिक्याः सहायककम्पनी युआनहाङ्गटोङ्ग इत्यस्याः स्वतन्त्रबौद्धिकसम्पत्त्याः अधिकारयुक्तः एकमात्रः घरेलुः उड्डयनदत्तांशविकोडिङ्गमञ्चः अस्ति विमानस्य आदर्शाः । एयर चाइना इत्यनेन सह अस्मिन् सहकार्ये qianfang technology इत्यनेन ग्राहकेन प्रदत्तस्य c919 विन्यासपुस्तिकायाः ​​अनुसारं पैरामीटर् विन्यस्तं, सटीकपैरामीटर् मूल्यं, व्यावसायिकदत्तांशविश्लेषणं, घरेलु एपीएम विश्लेषणं च इत्यादीनां व्यावसायिकपरीक्षाणां श्रृङ्खलां सम्पन्नं कृत्वा, c919 उड्डयनसूचनायाः सफलतापूर्वकं निर्माणं कृतम् एयर चाइना कृते आँकडाधारः परिष्कृतप्रबन्धनस्य कृते व्यापकं, सम्पूर्णं, सटीकं च आँकडासमर्थनं प्रदास्यति यथा उड्डयनयोजनानां अनुकूलनं, विमानस्य स्वास्थ्यस्थितेः निरीक्षणं, भविष्ये च पायलटप्रशिक्षणं सुधारयितुम्।

03कियान्फाङ्ग-उड्डयन-दत्तांश-विकोड-मञ्चस्य लक्षणं काः सन्ति?

qianfang इत्यस्य नवीनपीढीयाः बृहत् आँकडा डिकोडिंग् मञ्चः सर्वाणि मॉडल्, सर्वाणि पैरामीटर्स्, सर्वाणि लिङ्कानि, सर्वाणि इवेण्ट् डाटा प्रोसेसिंग् च साक्षात्करोति, तथा च कम्प्यूटिंग् दक्षता, स्केलेबिलिटी, डाटा सफाई, उपयोगस्य सुगमता च इति दृष्ट्या उद्योगस्य अग्रणी अस्ति मञ्चः qar-आँकडानां पूर्णतया पैरामीटरिक-डिकोडिंग्, भण्डारणं, विश्लेषणं च साकारं कर्तुं hadoop तथा spark इत्यादीनां बृहत्-आँकडा-प्रौद्योगिकीनां अभिनवरूपेण स्वीकरणं करोति, तथा च विविध-आँकडा-सुचारुीकरण-एल्गोरिदम्-समर्थनं करोति पूर्ण-पैरामीटर्-डिकोडिंग् तथा सुसंगत-सटीकता सुनिश्चित्य, विदेशीय-उत्पादानाम् तुलने डिकोडिंग्-मञ्चस्य दक्षतायां बहु सुधारः भवति इदं न केवलं डिस्क तथा wqar सञ्चिकाविकोडिंग् समर्थयति, अपितु वास्तविकसमयविकोडिंग्, स्वचालितव्यापकविकोडिंग्, विलम्बः नास्ति, भूमौ विमानसञ्चालनस्य वास्तविकसमयनिरीक्षणं च समर्थयति

04qianfang flight data decoding platform इत्यस्य अनुप्रयोगाः के सन्ति?

qianfang विमानस्य आँकडा डिकोडिंग मञ्चः विमानसेवानां qar अनुवर्तन-अनुप्रयोगानाम् एकां श्रृङ्खलां साकारं कर्तुं सहायकं भवितुम् अर्हति यथा उड्डयन-सञ्चालन-जोखिम-नियन्त्रणं, ईंधन-बचत-प्रबन्धनम्, उड्डयन-गुणवत्ता-विश्लेषणं, परिचालन-गुणवत्ता-विश्लेषणं, निवारक-रक्षणं च किआनफाङ्गस्य उड्डयनगुणवत्ताविश्लेषणस्य उत्पादं उदाहरणरूपेण गृह्यताम्, तत् qar-आँकडानां आधारेण वास्तविक-उड्डयन-प्रक्रियायाः शीघ्रं पुनर्स्थापनं कर्तुं, चालकदलस्य उड्डयन-सञ्चालन-समस्यानां पहिचानं कर्तुं, लक्षित-प्रशिक्षण-योजनानां निर्माणे सहायतां कर्तुं, पायलट्-सञ्चालन-क्षमतासु स्तरेषु च सुधारं कर्तुं, गभीरतया च कर्तुं शक्नोति असुरक्षितघटनानां अन्वेषणं कुर्वन्ति घटनायाः मूलकारणं पूर्वानुमानं भवति, भविष्ये सुरक्षाप्रवृत्तेः पूर्वानुमानं भवति, तथा च विमानसेवायाः आपत्कालीनप्रबन्धनसहायार्थं वायु-भू-दत्तांश-अन्तर-संयोजनेन त्रि-आयामी-सञ्चालन-निरीक्षणं साकारं भवति

सम्प्रति किआनफाङ्ग प्रौद्योगिक्याः स्मार्टविमानसम्बद्धानि उत्पादानि ३० तः अधिकैः विमानसेवाभिः स्वीक्रियन्ते, येषु एयर चाइना, चाइना ईस्टर्न् एयरलाइन्स्, हैनान् एयरलाइन्स्, शेन्झेन् एयरलाइन्स्, शाण्डोङ्ग एयरलाइन्स्, जुनेयाओ एयरलाइन्स् च सन्ति, येन सुरक्षास्तरं सुधारयितुम्, परिचालनदक्षतायां सुधारं कर्तुं, तथा च... निगमव्ययस्य न्यूनीकरणं व्यापकं डिजिटलरूपान्तरणं प्राप्तुं विमानसेवानां समर्थनं कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया