समाचारं

झोङ्गमु इत्यस्य अनन्तरं हेनन् इत्यनेन ज्ञापितं यत् एकेन प्रशिक्षकेन १४ वर्षीयायाः बालिकायाः ​​शारीरिकदण्डः दत्तः, केचन मातापितरः स्वपुत्रस्य उत्पीडनं कृतम् इति शिकायत, पुलिसैः हस्तक्षेपः कृतः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव एकः अभिभावकः एकं लेखं प्रकाशितवान् यत् तेषां १४ वर्षीयायाः पुत्रीयाः प्रशिक्षणस्य समये प्रशिक्षकेन शारीरिकदण्डः दत्तः यः झोङ्गमु काउण्टी, झेङ्गझौ, हेनान् इत्यत्र “मम केशाः बद्धाः आसन् स्तम्भः, सा च सूर्ये कर्षिता सूर्ये च प्रकाशिता...” इति परिवारः अवदत् यत् बालिका अद्यापि कोमायां वर्तते। सितम्बर्-मासस्य द्वितीये दिने xiaoxiang morning news इत्यस्य एकः संवाददाता ज्ञातवान् यत् स्थानीयपुलिसः, शिक्षाब्यूरो इत्यादयः अन्वेषणे हस्तक्षेपं कृतवन्तः ।

३ सितम्बर् दिनाङ्के ०:२६ वादने चीनस्य साम्यवादीदलस्य झोङ्गमु काउण्टी समितिस्य प्रचारविभागस्य आधिकारिकः वेइबो "झोङ्गमु रिलीज" घोषितवान् यत् अगस्त ३१ दिनाङ्के एकः नेटिजनः पोस्ट् कृतवान् यत् तस्य पुत्री वाङ्ग इत्यस्याः हेनान् केझेन् विकासे शारीरिकदण्डः दत्तः सेवा कं, लि . अन्वेषणदलेन प्रारम्भिकजागृतेः अनन्तरं वाङ्गः हेनान् केझेन् विकाससेवाकम्पनी लिमिटेड् इत्यत्र शारीरिकप्रशिक्षणे भागं गृह्णन् आवश्यकतानुसारं प्रशिक्षणकार्यं सम्पन्नं कर्तुं असफलः अभवत् प्रशिक्षकाः तं शारीरिकदण्डं दत्तवन्तः यथा तं स्थातुं बाध्यं कृत्वा कर्षणं कृत्वा, येन कारणम् वाङ्गः लघुशारीरिकक्षतिं प्राप्नुयात्। पश्चात् वाङ्गः चिकित्सायाः कृते चिकित्सालयं गतः, तस्य स्थितिः सम्प्रति स्थिरः अस्ति । अन्तर्जालद्वारा निवेदितानां विषयाणां प्रतिक्रियारूपेण अन्वेषणदलः अग्रे अन्वेषणं सत्यापनञ्च कुर्वन् अस्ति। अग्रिमे चरणे, zhongmou काउण्टी जांचपरिणामानां आधारेण कानूनविनियमानाम् अनुसारं henan kezhen development service co., ltd. तथा प्रासंगिकजिम्मेदारव्यक्तिभिः सह गम्भीरतापूर्वकं व्यवहारं करिष्यति।

घटनायाः प्रकटनानन्तरं अन्यः मातापिता मा महोदयः xiaoxiang morning news इति संवाददात्रे प्रकटितवान् यत् तस्य पुत्रः zhongmu county इत्यस्मिन् kezhen development service co., ltd. "कुलं षट् बालकाः उत्पीडिताः। मम पुत्रस्य किं जातम् तावत् अहं न जानामि स्म यत् सः अपराधस्य सूचनां दातुं पुलिस-स्थानकं न गतः।"

मा महोदयेन स्वीकृतिपत्रं प्रदत्तम्, यत् दर्शयति यत् मा मौमौ, लाङ्गचेङ्गङ्ग्-नगरे, झोङ्गमु-मण्डले जिन्-विरुद्धं बलात् अशोभनतायाः प्रकरणं यत् भवान् २०२४ तमस्य वर्षस्य अगस्त-मासस्य ७ दिनाङ्के प्रतिवेदितवान्, तत् अस्माकं यूनिट्-द्वारा स्वीकृतम् अस्ति सम्पर्क-इकाई झोङ्गमोउ काउण्टी जनसुरक्षाब्यूरो इत्यस्य आपराधिकजागृतिब्रिगेड् अस्ति ।

"पुरुषप्रशिक्षकः, कुलम् त्रिवारं, एतावत् घृणितम् अस्ति।" अगस्तमासस्य प्रथमदिनाङ्के प्रातःकाले मम पुत्रः उत्थाय एकः एव पुलिसं आह्वयितुं अगच्छत्। "मम पुत्रः मूलतः अस्माभिः सह संवादं कर्तुं न इच्छति स्म। वयं तं चिकित्सां कर्तुं प्रेषयितुम् इच्छामः, अर्धवर्षं यावत् पञ्जीकरणं कृतवन्तः। परन्तु मासानन्तरं वयं ज्ञातवन्तः यत् अस्माकं पुत्रस्य केचन असामान्यव्यवहाराः सन्ति, सः हस्तान् खरदति स्म। अहं अध्यापकं दूरभाषेण वार्तालापं कर्तुं पृष्टवान्... द्वितीये दूरभाषे मम पुत्रः उक्तवान् यत् सः विद्यालये ताडितः भवति, पलायितुम् इच्छति च यदा वयं तं उद्धृतवन्तः तदा तस्य मनोदशा अतीव दुर्गतिः आसीत् temper यदा पृष्टः तदा सः केवलं विद्यालये उत्पीडितः इति अवदत्।

"मम पुत्रः अवदत् यत् एकेन एव प्रशिक्षकेन बहुभिः बालकैः उत्पीडनं कृतम्, अधुना प्रशिक्षकः निरुद्धः अस्ति।" काउण्टी लोक सुरक्षा ब्यूरो। "आपराधिकसंदिग्धः सम्प्रति निग्रहे अस्ति। पीडितानां बहूनां संख्यायाः कारणात् प्रकरणं स्थगितम् अस्ति, शीघ्रमेव गिरफ्तारीयै अभियोजकालयं प्रति प्रतिवेदनस्य चरणे प्रविशति।

सेप्टेम्बर्-मासस्य ३ दिनाङ्के क्षियाओक्सियाङ्ग-मॉर्निङ्ग-न्यूज्-संस्थायाः एकः संवाददाता प्रकरणस्य रसीदे पुलिस-सङ्ख्यायां फ़ोनं कृतवान्, परन्तु अन्यपक्षः ते अस्पष्टाः इति उक्त्वा दूरभाषं स्थगितवान् zhongmou county public security bureau इत्यस्य कर्मचारिणः अवदन् यत् तेषां zhengzhou municipal public security bureau news center इत्यस्मात् अस्य विषयस्य विषये पृच्छितव्यम् अस्ति तथा च ते स्थितिं जानन्ति। ततः परं संवाददाता बहुवारं प्रेसकेन्द्रं झेङ्गझौ नगरपालिकाजनसुरक्षाब्यूरो इत्यस्य प्रवक्त्रं च आहूतवान्, परन्तु तस्य प्रतिक्रिया न प्राप्ता।

संवाददाता झोङ्गमोउ काउण्टी अभियोजकालयं पुष्टयितुं पृष्टवान् यत् अभियोजकालयः जानाति यत् मा मौमौ पुलिसं प्रति सूचनां दत्तवान्, ततः सः प्रशिक्षकेन उत्पीडनं कर्तुं बाध्यः अभवत्, तथा च किं सः पूर्वमेव हस्तक्षेपं करिष्यति वा इति कर्मचारिणः अवदन् यत् नेतृत्वं तस्य अध्ययनं करोति।

झोङ्गमोउ काउण्टी एजुकेशन ब्यूरो इत्यस्य कर्मचारिणः अवदन् यत् काउण्टी प्रचारविभागेन सह अस्य विषयस्य परामर्शस्य आवश्यकता वर्तते। झोङ्गमु काउण्टी पार्टी समितिस्य प्रचारविभागस्य कर्मचारिणः प्रतिक्रियाम् अददात् यत् ते वाङ्गं शारीरिकदण्डस्य विषये सूचितवन्तः। मा मौमौ इत्यस्य विषये संवाददातुः प्रश्नस्य विषये सा अवदत् यत् यदि सा पुलिसं प्रति विषयं निवेदयति तर्हि यदि ते जानन्ति तर्हि जनसुरक्षा-अङ्गाः तस्य निवारणं करिष्यन्ति इति। घोषणा प्रबलं भविष्यति।

xiaoxiang morning news इत्यस्य एकः संवाददाता henan kezhen development services co., ltd इत्यस्य पुष्टिं कर्तुं पृष्टवान् यत् मा moumou पुलिसं आहूय एकेन प्रशिक्षकेन उत्पीडनं कर्तुं बाध्यः अभवत् कर्मचारिणः अवदन् यत् ते अस्य विषयस्य विषये जानन्ति तथा च सार्वजनिकसुरक्षाअङ्गाः सन्ति सम्प्रति अन्वेषणं कुर्वती अस्ति तथा च कम्पनी पूर्णतया सहकार्यं कुर्वती अस्ति। "विशिष्टं कथानकं न जानीमः यतोहि तस्मिन् बालगोपनीयता अन्तर्भवति, तत् प्रकटयितुं च वयं न स्मः।"

"जिनः अस्माकं नियमितः कर्मचारी आसीत्। सः घटनायाः घटने पूर्वं अस्माकं नियमितः कर्मचारी नासीत्। सः त्यागपत्रं आवेदनपत्रं च प्रदत्तवान्। मा विषये वयं सर्वाणि प्रतिवेदनानि सूचनाश्च जनसुरक्षाअङ्गानाम् समक्षं प्रदत्तवन्तः तदतिरिक्तं यदि कश्चन बालकः प्रशिक्षकेन ताडितः भवति तर्हि सार्वजनिकसुरक्षाअङ्गाः अन्वेषणं करिष्यन्ति। सम्प्रति जनसुरक्षा-अङ्गाः पूर्णतया संलग्नाः सन्ति ।

जिओक्सियाङ्ग मॉर्निंग न्यूज रिपोर्टर झोउ लिङ्गरु