समाचारं

गुइझोउ सामान्यविश्वविद्यालये २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां कृते उद्घाटनसमारोहः सैन्यप्रशिक्षणसङ्घटनसमागमः च भवति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१ सितम्बर् दिनाङ्के गुइझोउ नॉर्मल् विश्वविद्यालये २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां कृते उद्घाटनसमारोहः सैन्यप्रशिक्षणसङ्घटनसमागमः च आयोजितः ।
नवीनशिक्षकाणां उद्घाटनसमारोहः सैन्यप्रशिक्षणसङ्घटनसमागमस्थलं च 1
विद्यालयदलसमितेः सचिवः जिओ युआनपिङ्ग् सैन्यप्रशिक्षणस्य आरम्भस्य घोषणां कृतवान् । प्राचार्यः झाङ्ग शाओडोङ्गः भाषणं कृतवान्। विद्यालयदलसमितेः उपसचिवः लु यान्ली इत्यनेन अस्य आयोजनस्य अध्यक्षता कृता ।
भव्ये राष्ट्रगीते पञ्चतारकं रक्तध्वजः शनैः शनैः उत्थितः, सर्वे शिक्षकाः छात्राः च ध्यानं दत्तवन्तः, समारोहस्य आरम्भः च अभवत् जिओ युआन्पिङ्ग् इत्यनेन सैन्यप्रशिक्षणविभागस्य सेनापतिं ओउयांग् एन्लियाङ्ग् इत्यस्मै सैन्यप्रशिक्षणविभागस्य ध्वजः प्रदत्तः ।
ध्वज प्रस्तुति समारोह
नवीनशिक्षकाणां उद्घाटनसमारोहः सैन्यप्रशिक्षणसङ्घटनसमागमः च
झाङ्ग शाओडोङ्ग इत्यनेन उक्तं यत् विश्वविद्यालयाः न केवलं ज्ञानप्रदानस्य स्थानं, अपितु सभ्यतायाः नवीनतायाः च स्रोतः सामाजिकप्रगतेः वैचारिकः उच्चभूमिः च अस्ति, छात्राणां चिन्तनक्षमता, नवीनभावना, समग्रगुणवत्ता च संवर्धयितुं महत्त्वपूर्णः मञ्चः अस्ति। विश्वविद्यालयः न केवलं व्यावसायिककौशलस्य संवर्धनम्, अपितु जनानां व्यापकसंवर्धनम् अपि अस्ति । छात्राणां राष्ट्रसमृद्धेः विश्वविकासस्य च दृष्ट्या भविष्यं स्पष्टतया द्रष्टुं शिक्षितव्यं, संघर्षस्य सम्यक् दिशां च चयनीयम्।
झाङ्ग शाओडोङ्गस्य नवीनशिक्षकाणां कृते महती अपेक्षाः सन्ति। सः आशासितवान् यत् नवीनाः छात्राः गुइझोउ सामान्यविश्वविद्यालये अध्ययने जीवने च निरन्तरं वर्धयितुं प्रगतिम् अपि कर्तुं शक्नुवन्ति, बुद्धिः, क्षमता, विचाराः, विश्वासाः च सन्ति इति उत्कृष्टप्रतिभाः भवितुम् अर्हन्ति इति।
एकः शिक्षकप्रतिनिधिः इति नाम्ना संचारविद्यालयस्य डीनः हुआङ्ग कुई इत्यनेन नवीनशिक्षकान् प्रयत्नशीलाः, उद्यमशीलाः, उत्कृष्टतां प्राप्तुं, स्वसमयस्य अनुरूपं जीवितुं च प्रोत्साहिताः, "विद्यालये अध्ययनजीवनं कथं व्यतीतव्यम्" इति विषये केन्द्रितः
नवीनशिक्षकाणां स्नातकस्नातकछात्राणां प्रतिनिधिभिः विश्वविद्यालयजीवनस्य अपेक्षाः साझाः कृताः, तथा च छात्रान् आह्वानं कृतवन्तः यत् ते “विवेकपूर्वकं चिन्तयन्तु, परिश्रमपूर्वकं कार्यं कुर्वन्तु, ज्ञानिनः नवीनाः च भवन्तु” इति विद्यालयस्य आदर्शवाक्यं उत्तराधिकारं प्राप्य अग्रे सारयन्तु इति। तथा युवानां संघर्षं महान् उपक्रमानाम् निर्माणे एकीकृत्य स्थापयति।
सम्मेलने विद्यालयस्य नेतारः २०२४ तमस्य वर्षस्य कक्षायाः नवीनप्रतिनिधिनां कृते विद्यालयस्य बिल्लां धारयन्ति स्म विद्यालयस्य बिल्ला "भवतः शिक्षकस्य" परिचयः अस्ति, भवतः सामान्यविश्वविद्यालयस्य देशभक्तेः, समर्पणस्य, व्यावसायिकतायाः, आत्मसुधारस्य च भावनां वहति , तथा च भवतः सामान्यविश्वविद्यालयस्य मिशनं वैभवं च उत्तराधिकारं प्राप्नोति।
गुइझोउ नॉर्मल विश्वविद्यालयस्य विभिन्नमहाविद्यालयानाम्, तत्सम्बद्धानां कार्यात्मकविभागानाञ्च प्रमुखाः, सैन्यप्रशिक्षणप्रशिक्षकाः, २०२४ नवीनशिक्षकपरामर्शदातारः, सर्वे नवीनशिक्षकाः च अस्मिन् कार्यक्रमे भागं गृहीतवन्तः।
सः डेङ्गचेङ्गः, गुइझोउ दैनिकस्य तियान्यान न्यूजस्य संवाददाता
सम्पादक चेन यांग
द्वितीयः परीक्षणः चेन गुइक्सुआन्
तृतीय परीक्षण सूर्य जिओरोंग
प्रतिवेदन/प्रतिक्रिया