समाचारं

प्रथमसप्तमासेषु गुआङ्गझौ सीमाशुल्कमण्डलस्य उद्यमानाम् आफ्रिकादेशेन सह आयातनिर्यातव्यापारः ५७.८ अरब युआन् अतिक्रान्तवान्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनं बीजिंग-नगरे सितम्बर्-मासस्य ४ तः ६ पर्यन्तं भविष्यति ।
चीन-आफ्रिका-देशयोः मैत्रीविषये चर्चां कर्तुं, सहकार्यस्य चर्चां कर्तुं, भविष्यस्य विषये चर्चां कर्तुं च "आधुनिकीकरणं प्रवर्तयितुं हस्तं मिलित्वा साझाभविष्यस्य उच्चस्तरीयस्य चीन-आफ्रिका-समुदायस्य संयुक्तरूपेण निर्माणं" इति विषये केन्द्रीक्रियते।
आर्थिकव्यापारसहकार्यं चीन-आफ्रिका-सम्बन्धानां "गिट्टी" "प्रोपेलर" च अस्ति ।
अन्तिमेषु वर्षेषु चीन-आफ्रिका आर्थिकव्यापारविनिमयः अधिकाधिकं निकटः अभवत् तथा च आधारभूतसंरचनासहकार्यं क्रमेण गभीरं जातम् अस्ति चीनीयविपण्ये अधिकानि "आफ्रिकावस्तूनि" स्वागतं कृतम् अस्ति तथा च आफ्रिकादेशाः अधिकानि "मेड इन चाइना" इत्यस्य कृते उत्सुकाः सन्ति सम्भावनाः ।
आँकडानुसारम् अस्मिन् वर्षे प्रथमसप्तमासेषु आफ्रिकादेशं प्रति गुआङ्गझौ सीमाशुल्कमण्डले उद्यमानाम् आयातनिर्यातव्यापारः प्रायः ५७.८ अरब युआन् (rmb, अधः समानः) आसीत्, यस्य निर्यातः ३५.४८ अरब युआन् आसीत्, मुख्यतया यांत्रिकः तथा च विद्युत् उत्पादाः श्रमप्रधानाः उत्पादाः च आयाताः २२.३२ अरब युआन् मुख्यतया मोतीः, बहुमूल्याः अर्धमूल्याः च पाषाणाः, खनिजपदार्थाः, कृषिजन्यपदार्थाः च आसन् ।
आफ्रिकादेशेभ्यः जलीयपदार्थानाम् आयाते वर्षे वर्षे १०.४% वृद्धिः अभवत्
नामिबियादेशीयःसमुद्रीभोजनम्, दक्षिण अफ्रीकानवीनं कटितपुष्पम्, केन्याएवोकाडो, इथियोपियाईकाफीबीजम्……
यथा यथा चीन-आफ्रिका-देशस्य आर्थिक-व्यापार-आदान-प्रदानं गभीरं भवति, तथैव अधिकाधिकं भवतिआफ्रिकादेशस्य उच्चगुणवत्तायुक्ताः कृषिजन्यपदार्थाःचीनीयविपण्यं प्रविशतु।
ततः सितम्बर्-मासस्य प्रथमे दिने प्रातः ३ वादने आफ्रिकादेशस्य नामिबिया-देशस्य जीवितानां शिला-लॉबस्टरानाम् एकः समूहः et3856 इति विमानेन ग्वाङ्गझौ-बैयुन्-अन्तर्राष्ट्रीयविमानस्थानकं सफलतया आगतः .बैयुन् विमानस्थानके सीमाशुल्क-अधिकारिणः मालस्य जाँचं कृत्वा सुचारुतया मुक्तवन्तः यत् तत्र कोऽपि असामान्यता नास्ति इति।
"आफ्रिकादेशस्य तटीयदेशाः समुद्रीयमत्स्यसंसाधनैः समृद्धाः सन्ति, यत्र बहवः प्रकाराः समुद्रीभोजनाः, बृहत् आकाराः, उत्तममांसगुणवत्ता, किफायतीमूल्यानि च सन्ति। तेषु महती घरेलुविपण्यक्षमता अस्ति। आफ्रिकादेशात् आयातितानां जलीयपदार्थानाम् अनेकप्रकारस्य लक्षणं दृष्ट्वा तथा च ताजगीं प्रति उच्चापेक्षाः, सीमाशुल्केन अस्माभिः सह सम्बद्धतां प्राप्तुं पहलं कृतम् अस्ति मालस्य अस्य समूहस्य आयातकेन हेयुए सीमाशुल्कघोषणासेवाकम्पनी लिमिटेड् इत्यनेन उक्तं यत् कुशलस्य सुविधाजनकस्य सीमाशुल्कनिष्कासनवातावरणस्य लाभं प्राप्य आयातितजलीयपदार्थानाम् “आगमनसमये जाँचः” इति आफ्रिकाविशेषतायाः मध्ये दूरं अधिकं संकुचितं भवति कृषिजन्यपदार्थाः घरेलुग्राहकाः च।
ग्वाङ्गझौ-नगरस्य सीमाशुल्क-अधिकारिणः आफ्रिका-देशात् आयातानां ताजानां झींगानां निरीक्षणं कुर्वन्ति
आफ्रिका-लक्षणैः सह कृषि-उत्पादानाम् सुचारु-आयातस्य सुविधायै गुआंगझौ सीमाशुल्कं पर्यवेक्षण-प्रतिरूपस्य अनुकूलनं निरन्तरं करोति, कानून-विनियमानाम् अनुसारं कृषि-उत्पादानाम् आयाताय "हरित-चैनलम्" उद्घाटयति, ताजानां कृते शीतशृङ्खला-पर्यवेक्षण-स्थलानि स्थापयति तथा नाशवन्तः कृषिजन्यपदार्थाः, तथा च बन्दरे "7×24 घण्टाः" सीमाशुल्कनिष्कासनं प्रत्यक्षं अवरोहणं च कार्यान्विताः , प्राथमिकतासमीक्षाप्रमाणपत्राणि, प्राथमिकतानिरीक्षणं विमोचनं च अन्ये च सुविधाजनकाः उपायाः येन ताजाः मालाः शीघ्रं गृहीतुं साहाय्यं कुर्वन्ति।
तस्मिन् एव काले वयं सक्रियरूपेण सीमाशुल्कस्य विशेषवस्तूनाम् केन्द्रीकृतनिरीक्षणक्षेत्रस्य भूमिकां पूर्णं क्रीडां दद्मः, तथा च जलीयउत्पादपरीक्षणाय तथा च स्थलनिरीक्षणाय राष्ट्रियमुख्यप्रयोगशालायाः एकीकृतलाभानां लाभं लभामः येन "निरीक्षणम्" साकारं भवति कदापि, कदापि निरीक्षणं, कदापि निरीक्षणं च" आयातितानां नवीनवस्तूनाम् कृते। केवलं तत् मुक्तं कुर्वन्तु।" अस्मिन् वर्षे प्रथमसप्तमासेषु ग्वाङ्गझौ सीमाशुल्कक्षेत्रस्य उद्यमाः आफ्रिकादेशेभ्यः जलीयपदार्थानाम् आयाताः प्रायः ३२ कोटियुआन् कृतवन्तः, यत् वर्षे वर्षे १०.४% वृद्धिः अभवत्
आफ्रिकादेशं प्रति "त्रयः नवीनाः" उत्पादानाम् निर्यातः वर्षे वर्षे ११४.२% वर्धितः
यथा यथा वैश्विक ऊर्जा उपभोगसंरचना परिवर्तते तथा तथा आफ्रिकादेशाः क्रमेण ऊर्जापरिवर्तनं हरितविकासं च प्रवर्धयन्ति ।
अन्तिमेषु वर्षेषु सह...लिथियम-आयन-बैटरी, प्रकाश-विद्युत्-उत्पादाः, विद्युत्-वाहनानि च"नवत्रिभिः" प्रतिनिधित्वं कृत्वा नूतनाः ऊर्जा-उत्पादाः आफ्रिका-विपण्येन अधिकाधिकं अनुकूलाः भवन्ति ।
आँकडानुसारम् अस्मिन् वर्षे प्रथमसप्तमासेषु गुआङ्गझौ सीमाशुल्कक्षेत्रस्य उद्यमाः आफ्रिकादेशं प्रति ९५ कोटियुआन् "त्रयः नवीनाः" उत्पादाः निर्यातितवन्तः, यत् वर्षे वर्षे ११४.२% वृद्धिः अभवत्
अगस्तमासस्य २८ दिनाङ्के गुआङ्गडोङ्ग-नगरस्य एकस्याः नूतन-ऊर्जा-प्रौद्योगिकी-कम्पन्योः गोदामे प्रायः ७६.६ टन-भारस्य लिथियम-आयन-बैटरी-पैक्-समूहः गुआङ्गझौ-कस्टम्स्-इत्यस्य सहायक-कम्पन्योः फोशान्-कस्टम्स्-इत्यस्य पर्यवेक्षणं पारितवान्, ततः शीघ्रमेव आफ्रिका-देशेषु यथा जिम्बाब्वे।
कम्पनी एकः राष्ट्रियः उच्चप्रौद्योगिकी उद्यमः अस्ति, यः मुख्यतया प्रकाशविद्युत् नवीन ऊर्जा, लिथियम-आयन बैटरी ऊर्जा भण्डारणं अन्येषु उत्पादेषु च अनुसन्धानं विकासं च, उत्पादनं विक्रयं च कर्तुं प्रवृत्तः अस्ति
“अस्माभिः निर्यातिताः उत्पादाः मुख्यतया लिथियम-आयन-बैटरी, सौर-विद्युत्-उत्पादन-प्रणाली इत्यादयः सन्ति सम्प्रति आफ्रिकादेशं प्रति कम्पनीयाः निर्यातव्यापारः कुलनिर्यातव्यापारस्य प्रायः ३०% भागं भवति" इति कम्पनीयाः पीएमसी-वृत्तचित्रदलस्य नेता वेई यान्किङ्ग् अवदत्
"त्रयः नवीनाः उत्पादाः" निर्यातस्य उत्कृष्टं प्रदर्शनं न केवलं चीन-आफ्रिका-विदेशव्यापारस्य कृते नूतनं निर्यातवृद्धिबिन्दुः अस्ति, अपितु चीन-आफ्रिका-देशस्य आर्थिक-व्यापार-सहकार्यस्य सुधारस्य उन्नयनस्य च सजीवं प्रतिबिम्बम् अपि अस्ति
आफ्रिका-बाजारस्य विस्तारस्य अवसरान् जब्धयितुं कम्पनीभ्यः सहायतां कर्तुं ग्वाङ्गझौ सीमाशुल्कं "आयुक्त-संपर्क-उद्यमानां" "समस्या-समाशोधनम्" इत्यादिषु तन्त्रेषु निर्भरं भवति, येन लिथियम-आयन-बैटरी-निर्यातं प्रतिबन्धयन्तः कठिनाः विषयाः व्यापकरूपेण अवगन्तुं, मताः सुझावाः च एकत्रिताः भवन्ति व्यापकरूपेण, तथा च उद्यमानाम् कृते नीतयः नियमाः च सक्रियरूपेण प्रवर्तयितुं , कम्पनीभ्यः लिथियम-आयन-बैटरी-पैकेजिंग-आवश्यकतानां घोषणा-प्रक्रियायां च निपुणतां प्राप्तुं, कम्पनीयाः निर्यात-योजनानां संयोजनाय, बन्दरगाह-कारखान-सम्बद्धतां प्रवर्धयितुं, "आगमन-प्रत्यक्ष-भार"-प्रतिरूपं च अभिनवरूपेण प्रयोक्तुं च सहायतां कर्तुं कारखानतः मालवाहनपर्यन्तं निर्बाधसंयोजनं प्राप्तुं, कम्पनीभ्यः व्ययस्य अधिकं न्यूनीकरणे सहायतां कर्तुं तथा च दक्षतां वर्धयितुं विपण्यस्य विस्तारं कर्तुं च।
ग्वाङ्गझौ-नगरस्य सीमाशुल्क-अधिकारिणः आफ्रिका-देशं निर्यातितानां लिथियम-आयन-बैटरी-पैक्-इत्यस्य निरीक्षणं कुर्वन्ति
गुआंगझौ सीमाशुल्कस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् सीमाशुल्कस्य सामान्यप्रशासनस्य एकीकृतनियोजनानुसारं ते "स्मार्ट सीमाशुल्कं, स्मार्टसीमा, स्मार्टसंपर्कं च" इति अवधारणाम् अन्तःकरणेन कार्यान्विताः भविष्यन्ति, स्मार्ट सीमाशुल्कस्य निर्माणं निरन्तरं प्रवर्तयिष्यन्ति तथा "स्मार्ट सीमाशुल्कशक्ति" क्रिया, अनुप्रयोगं गभीरं करोति तथा च ""चरण-चरण-घोषणा", "जहाजपार्श्वे पिक-अप" तथा "बन्दरे प्रत्यक्ष-भारः" इत्यादीनां सुविधायुक्तौ सीमाशुल्क-निकासी-उपायद्वयं निरन्तरं प्रवर्तयिष्यन्ति मम देशस्य आफ्रिकादेशानां च मध्ये रसदचक्रस्य नोड्स् सुस्पष्टं कुर्वन्तु।
तस्मिन् एव काले वयं उद्यमानाम् आग्रहेषु चिन्तासु च केन्द्रीक्रियमाणाः भविष्यामः, उद्यमानाम् लाभाय सेवापरिपाटानां स्तरस्य अनुकूलनं निरन्तरं करिष्यामः, विदेशव्यापारस्य आयातनिर्यातविस्तारस्य अवसरान् ग्रहीतुं उद्यमानाम् सहायतां करिष्यामः, चीन-आफ्रिका-देशस्य आर्थिक-व्यापार-प्रवर्धनार्थं च सेवां करिष्यामः | नूतनफलं प्राप्तुं नूतनं गतिं च विमोचयितुं सहकार्यम्।
पाठ/गुआंगझौ दैनिक नवीनपुष्पनगर संवाददाता: लिन लिन् संवाददाता: गुआन यूफोटो/गुआंगझौ दैनिक नवीनपुष्पनगर संवाददाता: चेन यूजी संवाददाता: गुआन युएगुआंगझौ दैनिक नवीन फूल शहर सम्पादक: हुआंग xinyi
प्रतिवेदन/प्रतिक्रिया