समाचारं

विदेशमन्त्रालयः : चीनदेशः प्रधानमन्त्रिणः सञ्चेजस्य यात्रां द्विपक्षीयसम्बन्धेषु नूतनप्रगतेः प्रवर्धनार्थं अवसररूपेण ग्रहीतुं इच्छति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
३ सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् । सीसीटीवी-सञ्चारकः पृष्टवान् यत् - प्रवक्ता अधुना एव घोषितवान् यत् स्पेनस्य प्रधानमन्त्री सञ्चेज् चीनदेशं गमिष्यति इति। अस्य भ्रमणस्य व्यवस्थां वक्तुं शक्नुवन्ति वा ? अस्य भ्रमणस्य कृते भवतः काः अपेक्षाः सन्ति ? चीनदेशः वर्तमानस्य चीन-स्पेन-सम्बन्धस्य मूल्याङ्कनं कथं करोति ?
माओ निंग् इत्यनेन उक्तं यत् प्रधानमन्त्रिणः सञ्चेजस्य चीनयात्रायाः समये राष्ट्रपतिः शी जिनपिङ्गः तस्य सह मिलति, प्रधानमन्त्री ली किआङ्गः अध्यक्षः झाओ लेजी च क्रमशः द्विपक्षीयसम्बन्धेषु सामान्यचिन्ताविषयेषु च विचाराणां आदानप्रदानार्थं तस्य सह वार्तालापं कृत्वा मिलितवन्तौ। अस्मिन् भ्रमणकाले पक्षद्वयं संयुक्तरूपेण चीन-स्पेनिश-मञ्चानां, व्यापारपरामर्शसमित्याः सभायाः, व्यापारमञ्चानां च आयोजनं करिष्यति।
चीन-स्पेन-देशयोः व्यापक-रणनीतिक-साझेदाराः सन्ति यदा अर्धशताब्द्याः अधिककालपूर्वं कूटनीतिक-सम्बन्धानां स्थापनायाः अनन्तरं द्वयोः पक्षयोः पारम्परिक-मैत्रीं निर्वाहितम् अस्ति तथा च परस्परं लाभप्रदं मुक्त-सहकार्यं च गभीरं कृतम् अस्ति उभयतः । चीनदेशः प्रधानमन्त्री सञ्चेजस्य यात्रां द्विपक्षीयसम्बन्धेषु नूतनप्रगतेः प्रवर्धनार्थं, उच्चस्तरीयविनिमयैः सह परस्परविश्वासं गभीरं कर्तुं, उच्चगुणवत्तायुक्तसहकार्येन वैश्विकचुनौत्यस्य प्रतिक्रियां दातुं, चीन-स्पेन-व्यापक-रणनीतिक-विषये नूतनान् अर्थान् योजयितुं च अवसररूपेण ग्रहीतुं इच्छति | साझेदारी ।
(सीसीटीवी संवाददाता झाङ्ग क्स्युएसोङ्ग)
प्रतिवेदन/प्रतिक्रिया