समाचारं

गुआङ्गडोङ्ग-नगरस्य प्राथमिक-माध्यमिक-विद्यालयानाम् विद्यालयस्य प्रथमदिने बहवः नूतनाः विद्यालयाः परिसराः च उद्घाटिताः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुआङ्गझौ तिएयी प्राथमिकविद्यालये बालकाः उद्घाटनसमारोहे प्रियं “इमोटिकॉन्” त्यक्तवन्तः । नानफाङ्ग दैनिकस्य संवाददाता झाङ्ग जिवाङ्ग, जू शुझी, वू वेइहोङ्ग, वाङ्ग जुन्ताओ च इत्यनेन छायाचित्रं कृतम्
२ सितम्बर् दिनाङ्के गुआङ्गडोङ्ग-नगरस्य प्राथमिक-माध्यमिक-विद्यालयेषु बालवाड़ीभिः २०२४ तमस्य वर्षस्य शरद-सत्रस्य उद्घाटन-दिवसस्य आरम्भः कृतः, अनेके विद्यालयाः "ओलम्पिक-शैल्याः" भागं गृहीतवन्तः, छात्रान् "पुनः चार्जं कर्तुं" च विविधाः उद्घाटन-क्रियाकलापाः आयोजितवन्तः बहुधा उपयोगी सूचनाः अपि मूलभूतशिक्षायां अधिकानि सार्वजनिकानि उपाधिः प्रदातुं बहुषु स्थानेषु बहूनां नूतनानां, नवीनीकरणं, विस्तारितानां च विद्यालयानां "प्रारम्भः" कृता अस्ति
अधिकानि “भवतः द्वारे उत्तमविद्यालयाः” स्वागतं कुर्वन्तु।
विद्यालयस्य प्रथमदिने गुआङ्गझौ कैयुआन् विद्यालयस्य पश्चिमपरिसरः ३०० तः अधिकानां छात्राणां प्रथमसमूहस्य स्वागतं कृतवान् । परिसरः गुआङ्ग्झौ-नगरस्य हुआङ्गपु-मण्डले स्थितः अस्ति, यत्र ७२ वर्गाणां डिजाइन-क्षमता अस्ति प्रथमः चरणः अस्मिन् वर्षे उद्घाटितः भविष्यति ।
ग्वाङ्गझौ कैयुआन् विद्यालयस्य पार्टीशाखायाः सचिवः चेन् ज़ुली इत्यनेन परिचयः कृतः यत् पश्चिमपरिसरस्य सर्वाधिकविशिष्टे "सूर्यप्रकाशस्य द्विगुणकक्षायाः" आन्तरिकस्य, बहिः, गलियारस्य च "त्रि-एकस्मिन्" मुक्तशिक्षणस्थानं वर्तते, यत् अधिकम् अस्ति पारम्परिककक्षायाः क्षेत्रफलस्य द्विगुणम् । प्रत्येकं कक्षायां उत्तरमुखी विशालाः खिडकयः, वक्रछताः च सन्ति येन कक्षायां प्रकाशः समः भवति तथा च प्रत्येकं बालकः प्राकृतिकं प्रचुरं च सूर्यप्रकाशं भोक्तुं शक्नोति।
xiguan guangya प्रयोगात्मकविद्यालयस्य datansha परिसरः उद्घाटितः, तथा च बुद्धिमान् युगस्य प्रति उन्मुखं पाठ्यक्रमव्यवस्थां निर्मास्यति; कनिष्ठ उच्चविद्यालयस्य उच्चविद्यालयस्य च उपाधिभिः सह yunying experimental affiliated primary school प्रथमश्रेणीयाः 7 वर्गेभ्यः 300 तः अधिकानां छात्राणां प्रथमसमूहस्य स्वागतं कुर्वन्...
गुआङ्गझौ-नगरे अस्मिन् शरद-सत्रे कुलम् ५१ नवीनाः प्राथमिक-माध्यमिक-विद्यालयाः (परिसराः) उद्घाटिताः, येषु २६ बालवाड़ीः, १५ प्राथमिकविद्यालयाः, २ कनिष्ठ-उच्चविद्यालयाः, ४ नववर्षीयविद्यालयाः, १ सम्पूर्णमध्यविद्यालयः, ३ च सन्ति उच्चविद्यालयेषु मूलभूतशिक्षायां प्रायः ३३,८०० सार्वजनिकपदवीः सन्ति ।
न केवलं गुआङ्गझौ-नगरे, अपितु गुआङ्गडोङ्ग-नगरे अपि अन्तिमेषु वर्षेषु बहूनां नूतनानां विद्यालयानां (परिसरानाम्) स्वागतं कृतम् अस्ति । शेन्झेन्-नगरे नूतनः सेमेस्टरः निरन्तरं वर्तते, जियांग्मेन्-नगरे नवनिर्मितानि, विस्तारितानि, नवीनीकरणं च कृतानि विद्यालयानि, कुलम् १६,००० तः अधिकाः नवीनाः सार्वजनिकाः उपाधयः, हुइझोउ, सन्ति अनेकाः विद्यालयाः सार्वजनिकविद्यालयाः ८,२०० नवीनसार्वजनिकअनिवार्यशिक्षायाः उपाधिभिः सह “नवीनरूपं” कृतवन्तः ।
"ओलम्पिकवायुः" इति विस्फोटः प्रवहति
पेरिस् ओलम्पिकक्रीडायां चीनीयक्रीडकाः चकाचौंधं जनयन्ति स्म तथा च देशे गौरवम् आनेतुं उन्मादः दक्षिणे गुआङ्गडोङ्ग-देशे अपि "क्रीडा-तरङ्गं" प्रेरितवान्
विद्यालयस्य प्रथमदिने गुआङ्गझौ-नगरस्य युएक्सिउ-मण्डलस्य जिओबेइ-रोड्-प्राथमिकविद्यालयेन २०२४ तमे वर्षे पेरिस्-ओलम्पिक-महिलानां ताइक्वाण्डो-रजतपदकविजेत्रीं गुओ किङ्ग्-इत्येतत् परिसरे मशाल-रिले-प्रारम्भार्थं मशालवाहकत्वेन आमन्त्रितम्, सः गलीभिः सह गलीभिः भ्रमन् पञ्च ओलम्पिकवलयस्य प्रतीकं मार्गः अयं जिओबेई रोड् प्राथमिकविद्यालयस्य पञ्चपरिसरं परिसरेण सह सम्बध्दयति ।
"अहम् आशासे यत् छात्राः ओलम्पिकक्रीडकानां कृते शिक्षितुं शक्नुवन्ति, सूर्ये धावितुं शक्नुवन्ति, स्वस्य शारीरिकसुष्ठुता कौशलं च वर्धयितुं शक्नुवन्ति, दृढनिश्चयेन साहसेन च अग्रे गन्तुं शक्नुवन्ति" इति जिओबेई रोड् प्राथमिकविद्यालयस्य प्राचार्यः ताङ्ग वानफेङ्गः अवदत्।
dongguan chashan town central kindergarten "walking with the olympics" इति क्रियाकलापं आयोजितम्, आशास्ति यत् छात्राः ओलम्पिकक्रीडकानां अनुसरणं करिष्यन्ति ये देशस्य कृते गौरवं प्राप्तवन्तः, वैज्ञानिकरूपेण शिक्षणस्य लक्ष्यं निर्धारयिष्यन्ति, प्रगतिः करिष्यन्ति, शेन्झेन् longgang district foreign भाषाविद्यालयः (समूहः) गैलेक्सी विद्यालयेन रचनात्मकसीढीनां चढ़नं स्वप्नात्मकं बुलबुलाप्रदर्शनं च इत्यादीनां अन्तरक्रियाशीलक्रीडाः सज्जीकृताः ये छात्रान् ऊर्जायाः सह नूतनसत्रस्य आरम्भं कर्तुं सहायं कुर्वन्ति, zhuhai city इत्यस्मिन् "निर्मितं" एकं "ओलम्पिकग्रामं", तथा च विद्यालयस्य शिक्षकाः विद्यालये प्रवेशं कुर्वतां छात्राणां उपरि जलं सिञ्चितुं ओलम्पिक "देवी" इति परिणताः आशीर्वादं ददति......
वैचारिकराजनैतिकपाठ्यक्रमाः सजीवाः कृत्वा मस्तिष्के हृदये च प्रविशन्तु
प्रत्येकस्य विद्यालयवर्षस्य आरम्भे प्रथमः पाठः प्रत्येकस्य विद्यालयवर्षस्य आरम्भार्थं "दिनचर्या" भवति अस्मिन् वर्षे गुआङ्गडोङ्ग-नगरस्य बहवः विद्यालयाः छात्राणां कृते रोमाञ्चकारीणां पाठ्यक्रमानाम् एकां श्रृङ्खलां प्रदातुं सहायतार्थं विशेषज्ञान् प्रसिद्धान् च आमन्त्रितवन्तः।
झाओकिंग्-नगरस्य गुआन्ग्निङ्ग-झोउ किजियान्-लाल-सेना-मध्यविद्यालयः विद्यालयवर्षस्य प्रथमपाठरूपेण लाल-सांस्कृतिक-शिक्षां गृह्णाति, छात्रान् क्रान्तिकारी-शहीदानां वीर-कर्मणां स्थले एव अनुभवं कर्तुं संगठयति, छात्रान् च "जीवनस्य प्रथमं बटनं" बकसितुं मार्गदर्शनं करोति sanxiang town, zhongshan city इत्यस्मिन् baishihuan प्राथमिकविद्यालये नैतिकतायाः संयोजनं भवति तथा च कानूनस्य शासनं, श्रमः, गणितं, कला इत्यादीनि सामग्रीः छात्राणां व्यापकसाक्षरतासु सुधारं कर्तुं सहायतार्थं विद्यालयस्य प्रथमपाठे एकीकृताः सन्ति।
yuexiu मण्डले tieyi प्राथमिकविद्यालये, guangzhou, विद्यालय-परिवार-समुदायसमुदायस्य शक्तिं प्रयुज्य, प्रत्येकस्य ग्रेडस्य वर्गस्य च प्रथमपाठान् शिक्षितुं परिसरात् बहिः वैचारिकराजनैतिकपरामर्शदातृरूपेण सेवां कर्तुं जीवनस्य सर्वेषां वर्गानां 100 उत्कृष्टकार्यकर्तारः नियुक्ताः वैचारिकराजनैतिकनिर्माणं प्रवर्धयन्ति।
नानफाङ्ग दैनिक संवाददाता चेन् ली
प्रतिवेदन/प्रतिक्रिया