समाचारं

वाशिंग मशीन्, ट्रेडमिल् तथा सार्वजनिकसुष्ठुतासाधनं लघुबालानां "दंशं" करोति, अग्नि आपत्कालीनस्मरणम्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ अगस्ततः २ सितम्बर् पर्यन्तं बीजिंगस्य टोङ्गझौ-मण्डले, डाक्सिङ्ग-मण्डले च क्रमशः त्रयः प्रकरणाः अभवन् । दिष्ट्या फसितानां त्रयाणां बालकानां कस्यापि गम्भीराः चोटाः न अभवन् । अग्निशामकविभागः स्मारयति यत् बालानाम् सुरक्षा लघुः विषयः नास्ति, मातापितरौ सर्वदा लघुबालानां क्रियाकलापस्य स्थितिं प्रति ध्यानं दातव्यम्।
२ सितम्बर् दिनाङ्के सायं ११९ कमाण्ड सेण्टर इत्यस्य आपत्कालीन अलार्मः प्राप्तः यत् टोङ्गझू-मण्डलस्य सोङ्गझुआङ्ग-नगरे एकं बहिः फिटनेस-स्थलं,सार्धद्विवर्षीयायाः बालिकायाः ​​शिरः यदृच्छया फिटनेस-उपकरणेषु अटत्, स्थितिः गम्भीरा अस्ति। बिजनेस पार्क फायर रेस्क्यू स्टेशन इत्यनेन ६ जनाः घटनास्थले प्रेषिताः।
अग्निरोधककर्मचारिणः घटनास्थले आगमनानन्तरं ते व्यक्तिगतसुरक्षापरिहारं कृतवन्तः ततः व्यावसायिकजलसाधनसमूहस्य उपयोगेन फिटनेस-उपकरणानाम् समीचीनतया कटनं कृतवन्तः फसितायाः बालिकायाः ​​आतङ्कस्य कारणेन गौणक्षतिः न भवेत् इति निवारयितुं सावधानीपूर्वकं कार्यं कुर्वन् अग्नि-उद्धारकर्मचारिणः अपि बालिकायाः ​​भावनां मन्दं शान्तं कुर्वन्ति स्म तीव्रं व्यवस्थितं च उद्धारकार्यक्रमं कृत्वा बालिका शीघ्रमेव उद्धारिता । दिष्ट्या बालिकायाः ​​शारीरिकक्षतिः स्पष्टा नासीत्, भावनात्मकरूपेण च स्थिरा आसीत् ।
१ सितम्बर् दिनाङ्के अपराह्णे टोङ्गझौ-मण्डलस्य युकियाओ-अग्निशामक-स्थानके अपि एतादृशः उद्धार-अलार्मः प्राप्तः । मार्गे अग्निरक्षकाः तत् ज्ञातवन्तःफसिता बालिका तस्याः भ्राता च गृहे क्रीडन्तौ आस्ताम् यदा तौ धौतयन्त्रस्य ढोलकं कूर्दितवन्तौ ।अनुजः लघुतरः आसीत्, सः बहिः कूर्दितुं समर्थः अभवत्, परन्तु बालिका रोलरस्य अन्तः फसति स्म, तस्याः बृहत्तरस्य परिमाणस्य कारणेन चलितुं असमर्था आसीत् ।
यदा अग्निशामकाः घटनास्थले आगताः तदा तेषां ज्ञातं यत् बालिकायाः ​​जानुः रोलरस्य अन्तः कुञ्चिताः सन्ति, तस्याः गुल्फौ जानुभ्यां च संकुचितौ स्तः मातापितृभिः सह संवादं कृत्वा उद्धारकाः बालिकायाः ​​उद्धाराय धूपपात्रं विच्छिन्दितुं निश्चयं कृतवन्तः । प्रायः अर्धघण्टायाः सामूहिककार्यस्य उद्धारस्य च अनन्तरं अग्निशामककर्मचारिणः बहिः अन्तः यावत् धौतयन्त्रस्य स्तरं स्तरं विच्छिन्नवन्तःधूपपात्रस्य ढोलकात् बालिकायाः ​​सफलतया उद्धारं कृत्वा बालिकायाः ​​संक्षिप्तं शारीरिकपरीक्षां कृत्वा तस्याः बाह्यक्षतिः स्पष्टा नास्ति इति पुष्टिः कृताअग्नि-उद्धारकर्मचारिणः अपि मातापितरौ सल्लाहं दत्तवन्तः यत् ते बालिकायाः ​​शारीरिकस्थितेः आधारेण तस्याः अधिकपरीक्षायै चिकित्सालयं प्रेषयितव्या वा इति निर्णयं कुर्वन्तु।
"यदि शिशुः न रोदिति तर्हि शिरः आच्छादयामः मा पश्यामः। अगस्तमासस्य ३१ दिनाङ्के प्रातःकाले डैक्सिङ्ग-मण्डले एकस्य त्रिवर्षीयस्य बालस्य हस्तः ट्रेडमिल्-मध्ये अटत् तथा च निष्कासितुं न शक्तवान् तथा च बालकस्य मातापितरौ तत् सत्यापितवन्तौबालकः फिटनेस-उपकरणस्य पार्श्वे लघु-कन्दुकेन सह क्रीडति स्म, अप्रत्याशितरूपेण, कन्दुकः सहसा धावनस्य ट्रेडमिल्-पट्टिकायाः ​​अधः पतितः यदा बालकः कन्दुकं ग्रहीतुं गतः तदा तस्य दक्षिणबाहुः आकस्मिकतया पटलस्य अधः गृहीतः, तथा च तस्य बाहुस्य बाह्यत्वक् खरचितम् आसीत् ।
उद्धारकाले अग्नि-उद्धार-कर्मचारिणौ परस्परं सहकार्यं कृतवन्तौ, तेषु एकः बालस्य शरीरं उद्धार-सूटेन आच्छादितवान्, बालस्य बाहुं धारयन्, स्वस्य शरीरस्य उपयोगेन फसितस्य बालकस्य कुशनं कृत्वा, यथाशक्ति ट्रेडमिल्-समानान्तरं कृतवान् .हस्तवेदनानिवारणाय अन्यः व्यक्तिः दन्तहीनस्य आरास्य, होल्माट्रो-विच्छेदनसाधनस्य च उपयोगं कृत्वा ट्रेडमिल्-विच्छेदनं कृतवान् । अन्ते अग्निशामककर्मचारिणः बालस्य बाहुं रोलरतः सफलतया पृथक् कृतवन्तः, बालस्य मातापितरौ तत्क्षणमेव तं चिकित्सायै चिकित्सालयं प्रेषितवन्तौ
अग्निशामकविभागः मातापितरौ तत् स्मारयतिबालकानां सुरक्षा न लघुः विषयः बालकानां सुरक्षां सर्वदा कठिनं करणीयम्, बालकानां पर्यवेक्षणं च सुदृढं कर्तव्यम्।, बालकानां क्रियाकलापस्य स्थितिं प्रति सर्वदा ध्यानं ददातु। बालकाः खतरान् ज्ञातुं शिक्षिताः भवेयुः, खतरनाकक्रीडां न कर्तुं, विशेषतः बहिः क्रियाकलापस्य समये बालकानां सम्पर्कं न कुर्वन्तु यदि बालकः आकस्मिकतया अटति तर्हि मातापितरौ आह्वानं कुर्वन्तु समये साहाय्यार्थं पुलिस।
प्रतिवेदन/प्रतिक्रिया