समाचारं

इदं कथ्यते यत् iphone se 4 oled screen, jdi तथा sharp इत्यस्य उपयोगं करिष्यति apple इत्यस्य supply chain तः withdraw इति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन सितम्बरमासस्य ३ दिनाङ्के निवेदितं यत् एप्पल् इत्यस्य योजना अस्ति यत् आगामिवर्षस्य आरम्भे प्रक्षेपणं भविष्यति iphone se 4 इत्यस्मिन् oled स्क्रीन् उपयोक्तुं शक्नोति एतेन एप्पल् इत्यस्य iphone उत्पादपङ्क्तौ oled स्क्रीन् प्रति पूर्णतया परिवर्तनं भविष्यति। अस्य निर्णयस्य परिणामः भविष्यति यत् एप्पल्, जापान डिस्प्ले (jdi) तथा शार्प् इत्येतयोः कृते दीर्घकालं यावत् एलसीडी-स्क्रीन् प्रदत्तौ जापानी-पैनल-निर्मातृद्वयं एप्पल्-सप्लाई-शृङ्खलातः बहिष्कृतौ भविष्यति

स्रोतः - एप्पल्

it house इत्यनेन अवलोकितं यत् २०१७ तमे वर्षे iphone x इत्यस्य प्रक्षेपणात् आरभ्य एप्पल् इत्यनेन उच्चस्तरीय iphone मॉडल् इत्यत्र oled स्क्रीन इत्यस्य उपयोगः आरब्धः, यस्य lcd आपूर्तिकर्तासु महत्त्वपूर्णः प्रभावः अभवत् २०१५ तमे वर्षे जेडीआई, शार्प् च प्रतिवर्षं आईफोन्-इत्यस्य कृते प्रायः २० कोटि-एलसीडी-पैनल-प्रदानं कृतवन्तौ । परन्तु २०२३ तमे वर्षे एषा संख्या महतीं न्यूनतां प्राप्य प्रायः २ कोटिखण्डाः यावत् अभवत् । अन्तिमेषु वर्षेषु यथा एप्पल् क्रमेण ओएलईडी-इत्यत्र गतं तथा एतयोः जापानी-एलसीडी-पैनल-निर्मातृभ्यां केवलं iphone se-माडलस्य कृते पटलानि एव प्रदत्तानि ।

वर्तमानकाले केवलं एप्पल् वॉच इत्यादीनां उपकरणानां कृते लघु ओएलईडी-पर्देषु आपूर्तिं कुर्वन् jdi इत्येतत् वाहन-अनुप्रयोगानाम् कृते स्वस्य lcd-व्यापारस्य परितः रणनीतिक-समायोजनेषु केन्द्रीभूता अस्ति, यदा तु शार्प् स्वस्य lcd-व्यापारस्य स्केल-बैक्-करणं कुर्वन् अस्ति, यस्य उपयोगः मुख्यतया दूरदर्शनेषु भवति

तस्मिन् एव काले एप्पल् इत्यनेन चीनदेशस्य boe technology group इत्यस्मात् दक्षिणकोरियादेशस्य lg display इत्यस्मात् च आगामि iphone se इत्यस्य कृते oled स्क्रीन् आदेशयितुं आरब्धम् इति सूचना अस्ति।

चतुर्थपीढीयाः iphone se इत्यस्य उपयोगः iphone 14 इत्यस्य सदृशस्य डिजाइनस्य उपयोगः भवति इति चर्चा अस्ति, यत्र face id इत्यनेन touch id इत्यस्य स्थाने usb-c पोर्ट्, action बटन्, apple इत्यनेन डिजाइनं कृतं 5g मोडेम्, a18 प्रोसेसरः, पूर्ण- स्क्रीन डिजाइन। अस्य उपकरणस्य स्क्रीन आकारः ४.७ इञ्च् तः ६.०६ इञ्च् यावत् वर्धते इति अपेक्षा अस्ति, एप्पल् इन्टेलिजेन्स् इत्यस्य हार्डवेयर आवश्यकतां पूरयितुं २०२२ मॉडल् इत्यस्मिन् आन्तरिक रैम् ४जीबी तः ८जीबी यावत् उन्नयनं कर्तुं शक्यते

चतुर्थपीढीयाः iphone se जनवरी २०२५ तमे वर्षे चन्द्रनववर्षात् पूर्वं विमोचितः भवितुम् अर्हति, परन्तु विद्यमानाः त्रयः अपि iphone se मॉडलाः विगतकेषु वर्षेषु मार्चमासे विमोचिताः, अतः चतुर्थपीढीयाः iphone se अपि सम्भवः मार्च २०२५ तमे वर्षे विमोचितः