समाचारं

सुरक्षा “शीतलतम” मुद्रा अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जीवनं अद्वितीयम् अस्ति।
"sanmaozi" लघु वीडियो खाते का स्क्रीनशॉट
yuxi fengguang, caiyun online review इत्यस्य विशेषभाष्यकारः
सितम्बर्-मासस्य प्रथमे दिने सामाजिकमाध्यमेषु दुःखदवार्ता आसीत् यत् मोटरसाइकिल-अन्तर्जाल-प्रसिद्धः "सनमाओजी" २८ वर्षे कार-दुर्घटने मृतः । तस्य विडियोस्य विषयवस्तुनुसारं सनमाओजी २९ अगस्तदिनाङ्के अपराह्णे प्रायः ३ वादने हेइलोङ्गजियाङ्गप्रान्तस्य शुआङ्ग्याशान्-नगरस्य बाओकिङ्ग्-मार्गखण्डे कार-दुर्घटने सम्मिलितः आसीत् ।सः आशास्ति यत् सम्पूर्णे विश्वे मोटरसाइकिल-मित्राः सुरक्षिततया चालयिष्यन्ति, स्वजीवनं च पोषयिष्यन्ति इति . वार्ता प्रकाशितमात्रेण तत्क्षणमेव व्यापकं ध्यानं जातम्
किमर्थम् एतावन्तः युवानः मोटरसाइकिलस्य प्रेम्णि पतन्ति ? यतो हि चञ्चलनगरे वा शान्तग्रामीणप्रान्तरे वा युवानां मोटरसाइकिलानां च सर्वदा विविधानि सजीवलेबलानि दातुं शक्यन्ते केषाञ्चन दृष्टौ मोटरसाइकिलाः नगरे "आवागमनस्य राजा" सन्ति, अन्येषां दृष्टौ मोटरसाइकिलाः "युवानां कृते महत् क्रीडनकं" सन्ति; freedom to chase the wind" ...मोटरसाइकिलाः न केवलं व्यय-प्रभावी परिवहनस्य आवश्यकतां पूरयन्ति, अपितु वेगस्य अनुरागस्य च इच्छां पूरयन्ति। तेषां अद्वितीयं आकर्षणं बहवः उत्साहीजनाः आकर्षितवन्तः। तथापि, अद्यतनकाले अनेकेषां मोटरसाइकिल-अन्तर्जाल-प्रसिद्धानां कार-दुर्घटनाभिः पुनः अस्मान् चेतवन्तौ यत् तत् स्वतन्त्रतायाः प्रतीकं वा द्रुतगति-दृश्यं वा, अस्माकं कृते वेगस्य अनुरागस्य च अनुसरणं कुर्वन् सुरक्षा सर्वदा प्रथमा भवति |.
यदि भवान् मोटरसाइकिलं प्रेम्णा शीतलं दृश्यते तर्हि जीवनं तर्कसंगतरूपेण अपि पोषयेत्। मार्गे वेगेन गच्छन्तः मोटरसाइकिलाः जनान् परमवेगस्य अनुभवं दातुं शक्नुवन्ति, तथैव अद्वितीयं सांस्कृतिकपरिचयं समुदायस्य च भावः च दातुं शक्नुवन्ति... अद्यतनस्य वर्धमानविविधसंज्ञानस्य मध्ये बहवः युवानः मोटरसाइकिलं प्रेम्णा पश्यन्ति, परन्तु... मोटरसाइकिलयानस्य यथार्थः अर्थः न नियमरहितः जीवनस्य अवहेलना अपि विना भयङ्करः क्रीडा अस्ति। यातायातनियमानाम् अवहेलना, शिरस्त्राणं न धारयित्वा, अतिवेगेन वाहनचालनं वा कृत्वा प्रत्येकं साहसिकं जीवनं जोखिमे स्थापयितुं शक्नोति । मोटरसाइकिलस्य प्रेम्णः व्ययः जीवनं न भवति अस्माभिः एतस्य शौकस्य तर्कसंगतरूपेण व्यवहारः करणीयः, सुरक्षां च अपूरणीयस्थाने स्थापयितव्यम्। एकः चालकः इति नाम्ना यदि भवान् प्रत्येकं सवारीं कर्तुं पूर्वं स्वस्य वाहनस्य स्थितिं पश्यतु, हेल्मेट् इत्यादीनि रक्षात्मकानि उपकरणानि धारयितुं, यातायातनियमानाम् आचरणं कर्तुं च शक्नोति तर्हि सनमाओजी इत्यादीनां दुःखदघटनानां प्रभावीरूपेण परिहारः भवितुं शक्नोति।
मोटरसाइकिलयानेन शीतलतां प्राप्तुं प्रयतमाने सावधानता आवश्यकी यतः भवतः बहुमूल्यं जीवनं द्वितीयकं कर्तुं न शक्यते । मोटरसाइकिल-अन्तर्जाल-प्रसिद्धैः प्रकाशित-वीडियोषु सवाराः नगरीय-यातायात-मध्ये बुनन्तः अथवा विस्तृत-मार्गेषु वेगेन गच्छन्तः दृश्यन्ते । परन्तु यदा बहवः युवानः एतानि "शीतल" चालनानि अनुकरणं कुर्वन्ति तदा ते प्रायः तेषां पृष्ठतः उच्चजोखिमानां अवहेलनां कुर्वन्ति । अस्मिन् वर्षे जूनमासस्य २३ दिनाङ्के सायं मोटरसाइकिल-अन्तर्जाल-प्रसिद्धः "क्रेजी-भ्राता" इति कार-दुर्घटने मृतः भ्राता" उच्चगतिसुरङ्गेन चोङ्गकिंग् मार्गेण मोटरसाइकिलं चालितवान्, सः भूमौ पतित्वा मृतः; गतवर्षस्य एप्रिलमासस्य १३ दिनाङ्के युन्नानस्य कुन्मिङ्ग्-नगरस्य जिनिङ्ग-मण्डलस्य हुआन्हु-दक्षिणमार्गे मोटरसाइकिल-दुर्घटना अभवत् । द्वे युव-महिला-अन्तर्जाल-प्रसिद्धौ ये सवारीं कुर्वन्ति स्म कारमध्ये मृतः, एकः २१ वर्षीयः अपरः १६ वर्षीयः आसीत्... जीवनं अद्वितीयम् अस्ति यः मोटरसाइकिलस्य प्रसिद्धः यः कारदुर्घटने सम्मिलितः आसीत् सः प्रशंसकान् कष्टप्रदेन तथ्यैः अवदत् यत् कोऽपि "शीतलः" क्षणः जीवनस्य आदानप्रदानस्य योग्यः नास्ति कृते।
"सुरक्षा" मोटरसाइकिलस्य "शीतलतमः" पक्षः अस्ति, पर्यवेक्षणं शिक्षा च "द्विपक्षीयः दृष्टिकोणः" भवितुम् आवश्यकः । मोटरसाइकिलस्य सुरक्षां सुनिश्चित्य यातायातसुरक्षानिरीक्षणविभागानाम् भूमिका विशेषतया महत्त्वपूर्णा अस्ति एकतः तेषां मोटरसाइकिलचालनव्यवहारस्य कानूनविनियमप्रवर्तनव्यवस्थासु सुधारः करणीयः, तथा च मोटरसाइकिलचालकानाम् सुरक्षाजागरूकतां वर्धयितुं क अधिकं सम्पूर्णं शिक्षा प्रशिक्षणव्यवस्था च मोटरसाइकिलचालिनां कृते "सुरक्षादहलीजम्"। अपरपक्षे मीडिया-सामाजिक-चैनेल्-माध्यमेन मोटरसाइकिल-संस्कृतेः सकारात्मकरूपेण प्रचारः, मार्गदर्शनं च भवति । विशेषतः तर्कसंगतसवारीयाः वकालतम् आवश्यकम् अस्ति तथा च खतरनाकं वाहनचालनव्यवहारं दर्शयितुं किमपि प्रकारस्य विरोधः करणीयः, येन अधिकाः युवानः अवगन्तुं शक्नुवन्ति यत् वास्तविकः "मोटरसाइकिलचालकः" सः एव यः "प्रथमं सुरक्षां" न विस्मरति, वेगं कुर्वन् सुरक्षां च अवलोकयति वायुना । सुरक्षितं तलरेखां धारयति । प्रत्येकं मोटरसाइकिल-उत्साही सुरक्षित-वाहनचालनस्य अभ्यासकः, पक्षधरः च भवितुम् अर्हति, एतेन एव मोटरसाइकिलाः शीतलाः भवितुम् अर्हन्ति, पश्चातापं दुःखं वा विना स्वतन्त्रतया उड्डीयन्ते च।
caiyun online review इत्यत्र प्रकाशिताः सर्वे लेखाः केवलं लेखकस्य व्यक्तिगतदृष्टिकोणानां प्रतिनिधित्वं कुर्वन्ति तथा च अस्याः वेबसाइट् इत्यस्य स्थितिना सह किमपि सम्बन्धः नास्ति। caiyun online review इत्यस्य अनुसरणं कर्तुं स्वागतम् अस्ति तथा च yncywp|163.com इति ईमेलपतेः कृते स्वयोगदानं प्रस्तूयताम्।
प्रतिवेदन/प्रतिक्रिया