समाचारं

स्थानान्तरणस्य अफवाः उजागरितस्य अनन्तरं प्रशंसकाः स्वस्य अनिच्छां प्रकटितवन्तः यत् गुओ ऐलुन् किमर्थम् एतावत् दुर्लभः अस्ति?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसप्ताहस्य समाप्तेः अनन्तरं ज्ञातं यत् गुओ ऐलुन् त्रिपक्षीयसौदानां माध्यमेन ग्वाङ्गझौ पुरुषबास्केटबॉलदले स्थानान्तरणं कर्तुं प्रवृत्तः अस्ति विगतदिनेषु गुओ ऐलुन् इत्यस्य सामाजिकमाध्यमेषु वासस्य विषयः प्रशंसकानां मध्ये चर्चायाः केन्द्रबिन्दुः एव अस्ति। प्रेससमयपर्यन्तं गुओ ऐलुन् स्वयमेव तथा च द्वौ क्लबौ, लिओनिङ्ग पुरुषबास्केटबॉलदलः, गुआङ्गझौ पुरुषबास्केटबॉलदलः च अस्य विषये प्रतिक्रियां न दत्तवन्तौ गुओ ऐलुन् इत्यनेन लिओनिङ्ग् पुरुषबास्केटबॉलदले स्वस्य करियरस्य आरम्भः कृतः, युवादलात् आरभ्य प्रथमदलपर्यन्तं गुओ ऐलुन् प्रशंसकानां साक्ष्या चीनीयबास्केटबॉलक्रीडायां सुपरस्टाररूपेण वर्धितः स्वस्य करियर-जीवने गुओ ऐलुन्-इत्यनेन लिओनिङ्ग्-पुरुष-बास्केटबॉल-दलस्य चत्वारि सीबीए-चैम्पियनशिप्-द्वयोः राष्ट्रिय-क्रीडा-चैम्पियनशिप्-विजेतृत्वं च साहाय्यं कृतम्, चीनीय-पुरुष-बास्केटबॉल-दलस्य एशिया-देशस्य शीर्षस्थानं प्रति प्रत्यागन्तुं च साहाय्यं कृतम् तस्य उत्कृष्टं कौशलं, बास्केटबॉल-क्रीडायाः प्रति दृढता, प्रेम च तस्य विशालः प्रशंसकवर्गः अस्ति इति कारणेषु अन्यतमम् अस्ति, तस्य सूर्य्यमयं सरलं च व्यक्तित्वं, हास्यवचनं च प्रशंसकानां समीपं नीतवान् ३१ अगस्तदिनाङ्कः नूतनस्य सत्रस्य कृते सीबीए-क्रीडकपञ्जीकरणस्य अन्तिमतिथिः अस्ति यत् गुओ ऐलुन् लिओनिङ्ग-पुरुष-बास्केटबॉल-दलं त्यक्ष्यति वा इति अस्मिन् सप्ताहे अन्तिमम् उत्तरं भविष्यति।
साबुरो एकः कर्मठः क्रीडकः अस्ति यस्य क्रीडाशैली प्रशंसकानां ध्यानं आकर्षयति
गुओ ऐलुन् प्राथमिकविद्यालये एव व्यावसायिकबास्केटबॉलप्रशिक्षणस्य सम्पर्कं कर्तुं आरब्धवान्, ततः सः लिओनिङ्ग् युवादले प्रवेशं कृत्वा आधिकारिकतया व्यावसायिकमार्गे प्रवृत्तः स्वस्य प्रयत्नेन बास्केटबॉल-क्रीडायाः प्रेम्णा च गुओ ऐलुन्-इत्यस्य ध्यानं आकर्षितुं आरब्धम् यतः सः अण्डर-१६ एशियाई-युवा-चैम्पियनशिप-अण्डर-१७-विश्व-युवा-चैम्पियनशिप्-क्रीडायां राष्ट्रिय-युवा-दलस्य प्रतिनिधित्वं कृतवान् प्रतियोगिता। तदनन्तरं केवलं १७ वर्षीयः गुओ ऐलुन् लिओनिङ्ग पुरुषबास्केटबॉलदलस्य प्रथमदले प्रवेशं कृत्वा सीबीए लीग् इत्यस्मिन् दलस्य प्रतिनिधित्वं कृतवान् गुओ ऐलुन् इत्यस्य विशिष्टानि तकनीकीलक्षणानि सन्ति सः प्रायः प्रतिद्वन्द्वस्य रक्षां विदारयितुं सफलतायाः उपयोगं करोति यत् वर्षाणां बप्तिस्मायाः अनन्तरं तस्य बास्केटबॉल-कौशलं अधिकं व्यापकं जातम्
लिओनिङ्ग बास्केटबॉल-दलस्य प्रथमदले पदोन्नतिः प्राप्तः ततः परं गुओ ऐलुन् १४ वर्षाणि यावत् लिओनिङ्ग् बास्केटबॉल-दलस्य कृते क्रीडितः अस्ति २०१५ तमे वर्षे चाङ्गशा-नगरे पुरुषबास्केटबॉल-एशियाई-चैम्पियनशिप्-क्रीडायां गुओ ऐलुन् चीन-देशस्य पुरुष-बास्केटबॉल-दलस्य एशिया-देशस्य शीर्षस्थानं प्रति प्रत्यागन्तुं साहाय्यं कृतवान्, प्रतियोगितायाः सर्वोत्तम-दलरूपेण च चयनितः गुओ ऐलुन् दशवारं cba all-star lineup मध्ये चयनितः अस्ति, सर्वेषु क्रीडासु आरभ्य । तेषु सः २०१२, २०१३ च वर्षेषु कौशलचुनौत्यविजेतृत्वं प्राप्तवान् । गुओ ऐलुन् इत्यस्य उत्कृष्टाः व्यक्तिगतक्षमता, "युद्धशैली" च अनेकेषां प्रशंसकानां ध्यानं आकर्षितवती, तस्य कारणेन बहवः प्रशंसकाः बास्केटबॉल-क्रीडायाः प्रेम्णि अभवन्
शक्तिशालिनः प्रशंसकाः, प्रशंसकैः सह नित्यं संवादः
वर्षेषु गुओ ऐलुन् इत्यस्य लोकप्रियता लिओनिङ्ग पुरुषबास्केटबॉलदले "शीर्षस्तरीयः" एव अस्ति तथा च देशे सर्वत्र अपि गतसीजनस्य लिओनिङ्ग बास्केटबॉल सिटी एडिशन इत्यस्य जर्सीविक्रयः लीगे प्रथमस्थानं प्राप्तवान् चोटकारणात् क्रीडितुं असमर्थः अपि गुओ ऐलुन् यावत् सः पार्श्वे आगच्छति तावत् प्रशंसकानां उत्साहं प्रज्वलितुं शक्नोति । सप्ताहदिनेषु गुओ ऐलुन् प्रायः सामाजिकमाध्यमेषु प्रशंसकैः सह संवादं करोति, तस्य हास्यभाषाव्यञ्जनानि अपि तस्य प्रशंसकानां च मध्ये दूरं लघु कुर्वन्ति । विविधप्रदर्शनानां रिकार्ड् करणं अतिथिभाष्यकाररूपेण च कार्यं कुर्वन् गुओ ऐलुन् इत्यनेन सह सर्वाधिकं महत्त्वपूर्णं वस्तु आनन्दः अपि भवति सः बहुधा प्रसिद्धानि उद्धरणं करोति, यदा कदा च स्वस्य गायनस्वरं दर्शयति।
यस्मिन् रात्रौ २०१३ तमे वर्षे लिओनिङ्ग-पुरुष-बास्केटबॉल-दलेन चॅम्पियनशिपं प्राप्तम्, तस्मिन् रात्रौ गुओ ऐलुन् बास्केटबॉल-हॉल-मध्ये प्रशंसकैः सह विलम्बेन यावत् क्रीडति, संवादं च कृतवान्, येन अधिकाः प्रशंसकाः ये गृह-अदालने उपस्थिताः न भवितुम् अर्हन्ति, ते चॅम्पियनशिप-विजयस्य आनन्दं साझां कर्तुं शक्नुवन्ति स्म तस्य सह।प्रशंसकानां प्रति एतादृशं कर्म बास्केटबॉलमण्डले अतीव लोकप्रियम् आसीत्। गुओ ऐलुन् इत्येतत् पसन्दं कुर्वन्तः प्रशंसकाः अतीव विस्तृताः सन्ति ये स्टैण्ड्-मध्ये "भ्राता एलेन्, आगच्छतु" इति नारां उद्घोषयन्ति; गुओ ऐलुन् इत्यस्य स्वसन्ततिरूपेण व्यवहरन्ति वृद्धः गुओ ऐलुन् इत्यस्मै हस्तलिखितं पत्रमपि प्रेषितवान् यत् तस्य स्वास्थ्ये ध्यानं दातव्यम् इति।
तर्कसंगतरूपेण दृष्ट्वा प्रशंसकाः अन्तिमपरिणामस्य प्रतीक्षां कुर्वन्ति
गतशनिवासरे गुओ ऐलुन् त्रिपक्षीयसौदानां माध्यमेन गुआङ्गझौ पुरुषबास्केटबॉलदले स्थानान्तरणं कर्तुं प्रवृत्तः इति वार्ता अन्तर्जालमाध्यमेन उजागरिता गुओ ऐलुन् विषये अनेकाः प्रविष्टयः सामाजिकमाध्यमेषु उष्णसन्धानसूचौ आसन्, तथा च एकः प्रविष्टिः एकदा उष्णसन्धानसूचौ स्थापितः आसीत् द्वितीयस्थानं, १४ घण्टाभ्यः अधिकं यावत् सूचीयां अस्ति, कुलपठनस्य परिमाणं च १० कोटिभ्यः अधिकम् अस्ति । प्रेससमयपर्यन्तं गुओ ऐलुन् स्वयमेव तथा च द्वौ क्लबौ, लिओनिङ्ग पुरुषबास्केटबॉलदलः, गुआङ्गझौ पुरुषबास्केटबॉलदलः च अस्य विषये प्रतिक्रियां न दत्तवन्तौ यद्यपि अस्मिन् विषये अन्तिमपरिणामः नास्ति तथापि बहवः लिआओ-बास्केटबॉल-प्रशंसकाः सामाजिक-माध्यमेषु गुओ ऐलुन्-इत्यस्य प्रति स्वस्य प्रेम्णः अनिच्छां च प्रकटितवन्तः ।
फैन् ली सोन्घुआ इत्यनेन साक्षात्कारे उक्तं यत्, "व्यावसायिकलीगेषु क्रीडकानां स्थानान्तरणं सामान्यम् अस्ति। गुओ ऐलुन् लियाओ बास्केटबॉलदलेन प्रशिक्षितः आसीत्, सः स्वस्य करियरस्य आरम्भात् एव लियाओ बास्केटबॉलदलस्य कृते क्रीडति। तस्य मनसि प्रवेशं न कर्तुं भावना वर्तते defeat. , वयं liaoning प्रशंसकाः अपि च देशे बहवः प्रशंसकाः तम् अतीव रोचयामः, तथा च वयं बहु कृतज्ञाः स्मः यत् सः अस्मान् बहु आनन्दं आनयति वयम् आशास्महे यत् allen सर्वदा liaoning men's basketball team कृते क्रीडितुं शक्नोति, परन्तु प्रशंसकाः अपि अवश्यं क्रीडितुं शक्नुवन्ति treat it rationally.अद्यापि आधिकारिकः निष्कर्षः नास्ति , सर्वे अपि अन्तिमपरिणामस्य प्रतीक्षां कुर्वन्ति।”
(शेनयांग इवनिंग न्यूज तथा शेनयांग डेली सर्वमीडिया मुख्य संवाददाता ली किङ्ग्शी तथा फोटो पत्रकार वांग जियांग)
प्रतिवेदन/प्रतिक्रिया