समाचारं

महाविद्यालयेषु विश्वविद्यालयेषु च आरोपः अस्ति यत् "छात्राणां वातानुकूलकस्य उपयोगाय वर्षत्रयं यावत् एकवारं शुल्कं दातव्यम्" इति? विद्यालयस्य प्रतिक्रिया

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के यान्चेङ्ग् नॉर्मल् विश्वविद्यालयस्य एकः छात्रः एकं भिडियो स्थापितवान् यत् विद्यालयेन वातानुकूलकस्य बहिः एककं बहिः कृतम् अस्ति यस्य मूल्यं पञ्चषड् वर्षाणि यावत् प्रयुक्तस्य पुरातनस्य वातानुकूलकस्य मूल्यं प्रति ४०० युआन् इत्यस्मात् न्यूनम् आसीत् वर्षे ४२० युआन् प्रतिवर्षं यावत्, तथा च ३ वर्षाणि यावत् भाडेन दातुं अनिवार्यम् आसीत्, तथा च बहिःनिर्मितकर्मचारिणां दुर्बलसेवावृत्तिः अनेकेषां छात्राणां मध्ये असन्तुष्टिं जनयति। केचन माध्यमाः अवदन् यत् केचन छात्राः मन्यन्ते यत् विद्यालयः स्वस्य वातानुकूलनभाडानीतिं समायोजयन् बाह्यकम्पनीः सहकार्यं कर्तुं आनयन् छात्राणां ज्ञातुं चयनस्य च अधिकारस्य पूर्णतया सम्मानं कर्तुं असफलः अभवत्। तत्क्षणमेव प्रासंगिकमञ्चेषु अन्वेषणविषयः उष्णः अभवत्, ध्यानं च आकर्षितवान् ।

३ सितम्बर् दिनाङ्के प्रातःकाले संवाददाता यान्चेङ्ग सामान्यविश्वविद्यालयं फ़ोनं कृत्वा महाविद्यालयस्य राज्यस्वामित्वस्य सम्पत्तिप्रयोगशालाप्रबन्धनकार्यालयस्य उपकरणविभागस्य कर्मचारिभ्यः ज्ञातवान् यत् वातानुकूलनबोलीसम्बद्धकार्यस्य उत्तरदायी भवति यत् पूर्ववर्ती air-conditioning bidding was from 2016 to 2024. अस्मिन् वर्षे पुनः निविदा घोषिता, तथा च विद्यालयः खलु अधुना एव वातानुकूलनयंत्रस्य स्थाने कार्यं कुर्वन् अस्ति।

यथा छात्रैः निवेदितानां पुरातनवातानुकूलकानाम्, ये सर्वे स्तर 3 ऊर्जाग्राहकाः उत्पादाः सन्ति, बहु शक्तिं उपभोगयन्ति, न्यूनातिन्यूनं पञ्चषड्वर्षाणि पुराणाः सन्ति, तथा च नित्यं परिपालनस्य समस्याः सन्ति, इति कर्मचारी व्याख्यातवान् यत् छात्राः यत् निवेदितवन्तः पूर्वं ते पुरातनं वातानुकूलकं न विच्छिन्नम् इति आसीत्। "सम्प्रति अस्माकं नूतनानि वातानुकूलनयंत्राणि भवनद्वयेषु त्रयेषु वा प्रतिस्थापितानि सन्ति। एषः गौण ऊर्जा-उपभोगेन सह प्रसिद्धः ब्राण्ड् अस्ति, ऊर्जा-दक्षता च सुदृढा भविष्यति इति अपि सः अवदत् यत् छात्राः भूलवशं तत् चिन्तितवन्तः स्यात् यतोहि ते प्रथमं पट्टे अनुबन्धं प्राप्तवन्तः तथा च अद्यापि वातानुकूलकानाम् प्रतिस्थापनं न कृतवन्तः, it’s the price increase of old air conditioners.

यान्चेङ्ग नॉर्मल यूनिवर्सिटी (सीसीटीवी रिपोर्टर वाङ्ग शुशु इत्यस्य छायाचित्रम्)

वातानुकूलनभाडायाः दीर्घतायाः विषये विद्यालयेन उक्तं यत् सः स्वैच्छिकसिद्धान्तस्य पालनम् करोति, तथा च प्रपत्रे एकं, द्वौ, त्रीणि, चत्वारि वर्षाणि इत्यादयः भिन्नाः विकल्पाः चयनं कर्तुं शक्यन्ते छात्रावासस्य छात्राणां मध्ये व्ययः समानरूपेण भागः भवति ।

वातानुकूलन-बाह्य-उपकरणानाम् दुर्भावस्य समस्या अपि अस्ति, केषाञ्चन पुरातन-वातानुकूलन-यंत्राणां काश्चन समस्याः भविष्यन्ति यतोहि तेषां उपयोगः सम्पूर्णे ग्रीष्मकालीन-अवकाश-काले न कृतः। पूर्वस्थितेः प्रतिक्रियारूपेण यत्र बहिःनिर्गतकर्मचारिणः दूरभाषस्य उत्तरं न दत्तवन्तः अथवा समये न आगतवन्तः, तत्र वयं कम्पनीयाः सम्पर्कं कृत्वा अनुरक्षणदक्षतां वर्धयितुं ६ अनुरक्षणकर्मचारिणः योजितवन्तः।

विद्यालयस्य समायोजनप्रक्रियायां छात्राणां ज्ञातुं वा चयनस्य वा अधिकारः नास्ति इति छात्राणां प्रश्नस्य सम्मुखे विद्यालयेन एतदपि उक्तं यत् पूर्वं आधिकारिकजालस्थले बोलीघोषणा जारीकृता। पूर्वं छात्रैः सह अपर्याप्तः संचारः खलु आसीत्, अधुना वयं छात्रकार्यालयेन सह विविधमहाविद्यालयैः सह च प्रासंगिकव्याख्यानानां सक्रियरूपेण कार्यं कुर्मः। कर्मचारी अवदत् यत् – “भविष्यत्काले छात्रैः सह पूर्णतया संवादं करिष्यामः” इति ।

यदा संवाददातारः महाविद्यालयस्य शिक्षकैः छात्रैः च सम्पर्कं कृत्वा घटनायाः प्रगतेः विषये पृच्छन्ति स्म तदा केचन शिक्षकाः छात्राः च अवदन् यत् महाविद्यालयः सम्प्रति संचारस्य समन्वयस्य च प्रक्रियायां वर्तते, तथा च शिक्षकान् छात्रान् च साक्षात्कारं न स्वीकुर्वन्तु इति आह।

स्रोतः cctv.com

प्रतिवेदन/प्रतिक्रिया