समाचारं

अस्मिन् वर्षे अन्ते यावत् चोङ्गकिङ्ग्-नगरं प्रथमं बेइडौ-नगरस्य १ मीटर्-परिमितस्य सटीक-स्थापनस्य, मार्गदर्शनस्य च उपयोगं करिष्यति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं भवन्तः प्रायः सुरङ्गाः, राजमार्गाः, आन्तरिकभवनानि च इत्यादिषु दुर्बलसंकेतेषु स्थानेषु अशुद्धं मार्गदर्शनं प्राप्नुवन्ति? ३ सितम्बर् दिनाङ्के प्रातःकाले चोङ्गकिंगनगरे आयोजिते एयरोस्पेस् सूचनाउद्योगस्य अन्तर्राष्ट्रीयपारिस्थितिकीसम्मेलने चीन उपग्रहसंजालसमूहकम्पनी (अतः परं "चाइना उपग्रहसंजाल" इति उच्यते) तथा चोङ्गकिंग् इत्यनेन संयुक्तरूपेण प्रचारार्थं अभिनव-पायलट-कार्याणि प्रकाशितानि बेइडौ इत्यस्य बृहत्-परिमाणस्य अनुप्रयोगः । वर्षस्य समाप्तेः पूर्वं चोङ्गकिङ्ग्-नगरे एतत् कार्यान्वितुं शक्यते, तथा च मार्गदर्शनं १ मीटर्-पर्यन्तं सटीकं भविष्यति ।
सभायां चाइना स्टार नेटवर्क् तथा चोङ्गकिङ्ग् इत्यनेन संयुक्तरूपेण चीन स्पेस-टाइम इन्फॉर्मेशन ग्रुप् स्पेस-टाइम डाटा कम्पनी लिमिटेड् (तत्परतायां) इत्यस्य आधिकारिकप्रक्षेपणस्य घोषणा कृता अस्मिन् वर्षे मेमासे चीन-स्टार-जालपुटेन नियन्त्रितस्य चीन-अन्तरिक्ष-समय-सूचना-समूहस्य आधिकारिकरूपेण स्थापना अभवत्, यत्र आयुध-उद्योग-समूहः, चाइना-मोबाईल् च भागं गृहीतवन्तः चाइना स्पेसटाइम इत्यस्य उत्तरदायित्वं राष्ट्रिय-अन्तरिक्ष-समय-सूचना-सञ्चालन-सेवा-मञ्चस्य निर्माणं, राष्ट्रिय-अन्तरिक्ष-समय-सञ्चालन-सेवा-व्यवस्थायाः निर्माणं, बेइडौ-नगरस्य बृहत्-परिमाणस्य अनुप्रयोगस्य प्रचारः च अस्ति
अस्मिन् समये चाइना स्पेसटाइमस्य प्रथमा होल्डिंग् सहायककम्पनी चोङ्गकिंग्-नगरे अवतरति यतः तस्य स्थापनायाः अनन्तरं चाइना स्पेसटाइमस्य प्रथमा विन्यासः अस्ति, अतः एतत् चिह्नितं यत् राष्ट्रिय-स्पेसटाइम-बिग-डाटा-केन्द्रस्य निर्माणं संचालनं च आधिकारिकतया द्रुतगत्या प्रवेशं करिष्यति विकासस्य लेन। एषः सहकार्यः देशस्य विभिन्नेषु प्रान्तेषु नगरेषु च स्थानिक-काल-बृहत्-आँकडानां निर्माणस्य विकासस्य च नेतृत्वं कर्तुं शक्नोति तथा च बेइडौ-नगरस्य बृहत्-परिमाणस्य अनुप्रयोगाय महत्त्वपूर्णः बूस्टरः त्वरकः च भवितुम् अर्हति
तदतिरिक्तं चाइना स्पेसटाइम इत्यनेन सम्मेलने द्वौ परिणामौ प्रकाशितौ: बेइडौ बृहत्-परिमाणस्य अनुप्रयोग-प्रचालन-प्रणाली तथा च प्रचालन-प्रणाल्याः आधारेण फोक्सवैगन-बेइडौ १-मीटर्-सटीक-स्थापन-सेवा, येन चोङ्गकिङ्ग्-नगरस्य बेइडौ-बृहत्-परिमाणस्य अनुप्रयोग-पायलट्-सञ्चालनस्य आरम्भः अभवत्, प्राप्तिः च अभवत् एकः चरणः महत्त्वपूर्णः प्रगतिः।
बेइडो स्केल एप्लिकेशन ऑपरेटिंग सिस्टम् 1 संसाधन आधार + 3 सेवा इञ्जिन + 1 बुद्धिमान् अन्तरक्रिया केन्द्रेण निर्मितम् अस्ति यथा संचारः, नेविगेशनं, दूरसंवेदनं च श्रृङ्खलासंसाधनं, औद्योगिकप्रौद्योगिकीनवाचारं, संगठनात्मकप्रतिरूपनवाचारं, अनुप्रयोगपरिदृश्यनवाचारं च प्रवर्धयन्ति, उत्तमं औद्योगिकपारिस्थितिकीनिर्माणं कुर्वन्ति, अनुप्रयोगदहलीजं व्ययञ्च न्यूनीकरोति, निर्माणस्य निवेशस्य च डुप्लिकेशनं न्यूनीकरोति, नवीनक्षेत्राणि जनयन्ति च new markets, and cultivate "specialized, specialized and innovative" leading enterprises , प्रभावीरूपेण beidou अनुप्रयोगानाम् विपणनं, औद्योगिकीकरणं, अन्तर्राष्ट्रीयकरणं च प्रवर्धयन्ति।
चीन स्पेसटाइम इत्यनेन आरब्धा बेइडो १ मीटर् सटीकं स्थितिनिर्धारणसेवा सार्वभौमिकं, मुक्तं, जनकल्याणं च अस्ति यत् टैक्सीयानं गच्छन् नित्यं स्थितिनिर्धारणस्य बहवस्य, पदातिना गमनसमये शीघ्रं दिशानिर्धारणस्य कठिनता, स्वचालितस्य कठिनता च प्रभावीरूपेण समाधानं कर्तुं शक्नोति मुख्यसहायकमार्गयोः पहिचानः, राजमार्गनिर्गमस्य स्मरणं कर्तुं असमर्थता च अतिरिक्तसाधनं व्ययञ्च न योजयित्वा दैनिकयात्रायां जनानां वेदना-कठिनता-समस्यानां समाधानं समये एव करोति वर्षस्य समाप्तेः पूर्वं चोङ्गकिङ्ग्-नगरे फोक्सवैगन-बेइडौ १-मीटर्-सटीक-स्थापन-सेवायाः आरम्भं कृत्वा २०२५ तमे वर्षे राष्ट्रव्यापीरूपेण प्रचारं कर्तुं योजना अस्ति । बेइडौ इत्यस्य १ मीटर् सटीकस्थाननिर्धारणसेवा जनान् बेइडौ इत्यस्य विषये अवगन्तुं ज्ञातुं च समर्थं करिष्यति, येन बेइडौ इत्यस्य लोकप्रियतां बहुधा वर्धयिष्यति तथा च अभिनव-अनुप्रयोगानाम् औद्योगिक-विकासाय च विस्तृतं स्थानं प्रदास्यति |.
किञ्चित् अधिकं वार्ता : १.
चोङ्गकिंग् तथा चाइना स्टार नेटवर्क् इत्यनेन संयुक्तरूपेण बेइडौ इत्यस्य बृहत्-परिमाणस्य अनुप्रयोगस्य प्रचारार्थं नवीनाः पायलट्-कार्याणि च प्रकाशितानि
सितम्बर्-मासस्य ३ दिनाङ्के चोङ्गकिङ्ग्-नगरे एयरोस्पेस्-सूचना-उद्योगस्य अन्तर्राष्ट्रीय-पारिस्थितिकी-सम्मेलनस्य आरम्भः अभवत् । सम्मेलने चाइना सैटेलाइट् नेटवर्क् ग्रुप् कम्पनी लिमिटेड् (अतः परं "चीन सैटेलाइट नेटवर्क" इति उच्यते) तथा च चोङ्गकिंग इत्यनेन संयुक्तरूपेण बेइडौ इत्यस्य बृहत्-परिमाणस्य अनुप्रयोगस्य प्रवर्धनार्थं नवीनाः पायलट्-कार्याणि च प्रकाशितानि
चाइना स्टार नेटवर्कस्य अध्यक्षः झाङ्ग डोङ्गचेन् स्वभाषणे अवदत् यत् एरोस्पेस् सूचना उद्योगस्य उच्चगुणवत्तायुक्तः विकासः सामरिकरूपेण उदयमानानाम् उद्योगानां सुदृढीकरणाय नूतनानां उत्पादकशक्तीनां संवर्धनस्य समर्थनाय च महत्त्वपूर्णः अस्ति। चाइना स्टार नेटवर्क् उपग्रह-अन्तर्जाल-प्रणालीनां निर्माणे संचालने च बेइडौ-प्रणाल्याः बृहत्-परिमाणे अनुप्रयोगे च केन्द्रितः अस्ति, तथा च निष्पक्षं, मुक्तं, तथा च एकीकृतनियमानाम् अन्तर्गतं निष्पक्षप्रतिस्पर्धातन्त्रम्। सम्प्रति चाइना स्टार नेटवर्क् चोङ्गकिंग इत्यनेन सह पायलट् परीक्षणं कर्तुं, मानकमार्गदर्शनं बाजारप्रचारं च सुदृढं कर्तुं, चोङ्गकिंग-अनुभवं निर्मातुं, यस्य प्रतिकृतिं प्रचारं च कर्तुं शक्यते, बृहत्-परिमाणे अनुप्रयोग-प्रदर्शन-प्रतिरूपं निर्मातुं, चोङ्गकिंगस्य एयरोस्पेस्-सूचनायाः विकासे च सशक्तं गतिं प्रविष्टुं च कार्यं कुर्वन् अस्ति उद्योग।
चाइना स्टार नेटवर्क तथा चोंगकिंग राष्ट्रिय स्थानिक-समय-सूचना-सञ्चालन सेवा-क्षमतायाः उपयोगस्य समन्वयं कर्तुं तथा च मूलभूत-प्रौद्योगिकी-उत्पादानाम् गहन-आपूर्तिद्वारा बेइडौ-नगरस्य "क्षेत्रीय-उद्योगस्य" बृहत्-परिमाणस्य अनुप्रयोगस्य प्रचारार्थं स्थानिक-समय-सूचना-सञ्चालन-सेवा-मञ्च-कम्पनीं स्थापयिष्यन्ति , अनुप्रयोगपरिदृश्येषु नवीनता, तथा च नूतनव्यापारस्वरूपस्य नवीनप्रतिमानस्य च अभ्यासः एकः व्यापकः स्थानिक-काल-सूचना-सेवा-मञ्चः।
अन्यस्य उदाहरणस्य कृते, चाइना स्टार नेटवर्क् चोङ्गकिङ्ग्-नगरे राष्ट्रिय-स्थानिक-काल-बृहत्-आँकडा-केन्द्रस्य निर्माणं करिष्यति, वितरित-मेघ-वास्तुकला-प्रतिरूपं स्वीकुर्वन्, राष्ट्रिय-एकीकृत-कम्प्यूटिंग-शक्ति-नियोजने, विन्यासे च अवलम्ब्य, राष्ट्रिय-स्थानिक-काल-बृहत्-आँकडा-केन्द्रस्य निर्माणं करिष्यति, स्थापनं च करिष्यति एकीकृतः स्थानिक-काल-सूचना-सेवारूपरेखा मानकानि च औद्योगिकविकासाय नूतनं इञ्जिनं निर्मातुं कम्प्यूटिंगशक्ति, आँकडा, संचारः, नेविगेशनं तथा स्थितिनिर्धारणं, भौगोलिकसूचना, दूरसंवेदनं च इत्यादीनां प्रासंगिकसंसाधनानाम् एकत्रीकरणं, संयोजनं च कुर्वन्तु आँकडा, सैन्य-नागरिक-एकीकरणस्य गहन-विकासं प्रवर्धयन्ति, तथा च ऊर्ध्वाधर-उद्योगैः चालितस्य बेइडौ-परिमाणस्य अनुप्रयोग-प्रतिरूपस्य साक्षात्कारं कुर्वन्ति मुख्यं परिवर्तनं "उद्योग + क्षेत्रीय" द्वय-सञ्चालित-प्रतिरूपं प्रति अस्ति
तस्मिन् एव काले चाइना स्टार नेटवर्क् चोङ्गकिङ्ग्-नगरे बेइडौ-परिमाणस्य अनुप्रयोग-प्रचालन-प्रणालीं अपि परिनियोजयिष्यति, प्रासंगिक-घरेलु-"टोङ्गडाओयाओ"-सञ्चालन-मञ्च-निर्माण-परिणामान् अनुभवं च सारांशतः एकीकृत्य च करिष्यति, तथा च संसाधन-परिवेषणं, क्षमता-पुनर्गठनं, प्रौद्योगिकी-इत्येतत् एकीकृत्य प्रणालीं विकसयिष्यति नवीनता, परिदृश्यं नवीनता, उत्पादप्रक्षेपणं, सेवा च आपूर्तिं अन्यकार्यं च एकीकृत्य बेइडौ-परिमाणस्य अनुप्रयोगसञ्चालनप्रणाली औद्योगिकपारिस्थितिकीतन्त्रस्य निर्माणं प्रवर्धयति यत् "उद्योगं, शिक्षाशास्त्रं, अनुसन्धानं, सर्वकारं च" निकटतया संयोजयति तथा च एकविरामस्य आपूर्तिं प्रदाति स्थानिक-काल-सूचना-संसाधनं तथा एक-क्लिक्-सेवाः सर्वकाराय समाजाय च।
तदतिरिक्तं चाइना स्टार नेटवर्क् चोङ्गकिङ्ग्-नगरे बेइडौ-परिमाणस्य अनुप्रयोग-उद्योगस्य नवीनता-क्षमता-निर्माणं अपि करिष्यति । बेइडौ इत्यस्य बृहत्-परिमाणस्य अनुप्रयोगस्य मूल-औद्योगिक-शृङ्खलां सुदृढं कर्तुं पूरकं च कर्तुं, आधुनिक-औद्योगिक-व्यवस्थायाः ऊर्जा-स्तरं कूर्दितुं सक्षमं कर्तुं, सामाजिक-शासन-क्षमतायाः स्तरं सुधारयितुम्, सामरिक-अन्तर्भूमिस्य मूल-वाहन-क्षमतां अनुकूलितुं च बहुविध-उपायान् कुर्वन्तु
अपस्ट्रीम न्यूज रिपोर्टर चेन यू यान वी रेनजुन
प्रतिवेदन/प्रतिक्रिया