समाचारं

नानजिङ्ग् पर्पल माउण्टन् आर्टिफिशियल इंटेलिजेंस रिसर्च इन्स्टिट्यूट् इत्यनेन २०२४ तमे वर्षे "प्रान्तीयत्रि-तारक-मेघ-उद्यमानां" प्रथम-समूहस्य उपाधिः प्राप्ता

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

yangzi evening news reported on september 3 (रिपोर्टर जिन् युक्सी) अद्यैव नानजिंग नगरपालिका उद्योगसूचनाप्रौद्योगिकी ब्यूरो "2024 तमे वर्षे मान्यताप्राप्तस्य प्रान्तीयचतुर्तारकस्य त्रितारकस्य च मेघ उद्यमस्य प्रथमसमूहस्य घोषणां (नानजिंगक्षेत्रम्) प्रकाशितवान् )", नानजिंग ज़िजिन् कृत्रिमबुद्धि उद्योगस्य तरङ्गे शान्शान कृत्रिमबुद्धिसंशोधनसंस्था ("बैंगनीपर्वतसंशोधनसंस्थानम्" इति उच्यते) २०२४ तमे वर्षे जियांगसूप्रान्ते "स्टारक्लाघ उद्यमानाम्" प्रथमसमूहेषु अन्यतमरूपेण सफलतया चयनं कृतम् अस्ति उत्कृष्टनवाचारक्षमतायाः उद्योगस्य अग्रणीतांत्रिकबलस्य च कारणेन .
तारा-रेटेड् क्लाउड् उद्यमाः तान् उद्यमान् निर्दिशन्ति ये प्रणालीनां उपकरणानां च मध्ये अन्तरक्रियाशीलतां, आँकडासाझेदारी च साकारं कर्तुं अन्तर्जाल-प्रौद्योगिक्याः उपयोगं कुर्वन्ति, तथैव औद्योगिकशृङ्खलायां अपस्ट्रीम-डाउनस्ट्रीम-सूचनाः, प्रबन्धनस्य व्यापारस्य च डिजिटलरूपान्तरणं प्राप्तुं मेघगणनासंसाधनानाम् उपयोगं कुर्वन्ति "उद्यममेघप्रवासः" उद्यमसूचनानिर्माणस्य व्ययस्य न्यूनीकरणे सहायकं भवति तथा च नवीनताक्षमता, व्यावसायिकशक्तिः, संसाधनविनियोगदक्षता, परिचालनप्रबन्धनस्तरः च सुधारयति।
स्थापनात् आरभ्य कृत्रिमबुद्धिप्रौद्योगिक्याः अनुसन्धानं, विकासं, प्रचारं च प्रतिबद्धम् अस्ति, तथैव अग्रणीप्रतिभानां परिचयाय, प्रशिक्षणाय च प्रतिबद्धा अस्ति चिकित्सासेवा, चिकित्सा, स्वास्थ्य, शिक्षा इत्यादीनां क्षेत्राणां सेवां करोति, तथा च मूलप्रौद्योगिकीसंशोधनं अनुप्रयोगनवाचारं, उत्पादविकासं प्रचारं च, उच्चगुणवत्तायुक्तनवाचारशृङ्खला उद्यमस्य ऊष्मायनं परिचयं च, अग्रणीप्रतिभापरिचयं प्रशिक्षणं च इत्यत्र ध्यानं दातुं प्रतिबद्धः अस्ति कृत्रिमबुद्धेः नूतनपीढीयाः बृहत् आदर्शैः चालितः।
पर्पल माउण्टन् रिसर्च इन्स्टिट्यूट् २०२४ तमे वर्षे प्रान्तीयस्टारक्लाउड् उद्यमानाम् प्रथमसमूहेषु एकस्य उपाधिं प्राप्तवान्, यत् डिजिटलरूपान्तरणस्य उपलब्धीनां उच्चा मान्यता अस्ति संस्था एतत् अवसरं स्वीकृत्य प्रौद्योगिकी-नवीनीकरणे डिजिटल-परिवर्तने च निवेशं निरन्तरं वर्धयिष्यति, तथा च कृत्रिम-बुद्धि-बृहत्-आँकडा-इत्यादीनां अत्याधुनिक-प्रौद्योगिकीनां उपरि अवलम्बनं निरन्तरं करिष्यति, उत्पादन-प्रबन्धनस्य बुद्धिमान् परिष्कारं च प्रवर्धयिष्यति meet the increasingly वर्धमानं विपण्यमागधां पूर्तयितुं वयं देशस्य डिजिटलरूपान्तरणं, बुद्धिमान् उन्नयनं, एकीकृतनवाचारं च सक्रियरूपेण भागं गृह्णामः, नूतनानां अनुसंधानविकाससंस्थानां उच्चगुणवत्तायुक्तं विकासं प्रवर्धयामः, परिवर्तनस्य "अन्तिममाइलं" च उद्घाटयामः वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां।
ताओ शाङ्गगोङ्ग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया