समाचारं

सेवानिवृत्ताः सैनिकाः परिसरं प्रविश्य सेमेस्टरस्य प्रथमपाठं पाठयन्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अहं संचारसैनिकः अस्मि। १९९५ तमे वर्षे अहं पदनिदेशकरूपेण नियुक्तः। मम अधिकारक्षेत्रे राष्ट्ररक्षासञ्चारकेबलरेखानां परिपालनस्य दायित्वं मम अस्ति। प्रत्येकं रेखायाः जाँचं कृत्वा १० पर्वताः ५ नद्यः च गन्तव्याः सन्ति। दशवर्षेभ्यः अधिकं कालखण्डे अहं पदस्थाने ७ जीवनमरणपरीक्षां कृतवान्, मम शरीरे २१ दागं त्यक्तवान्, ८०,००० किलोमीटर् अधिकं गस्तं च कृतवान्, परन्तु मया उत्तरदायी ४८ किलोमीटर् यावत् संचाररेखासु कोऽपि दोषः नासीत् ..." २ सितम्बर् दिनाङ्के ८ दिनाङ्के यिनान् काउण्टी इत्यस्मिन् मेन्ग्लियाङ्ग्गु प्रयोगात्मकविद्यालये प्रथमश्रेणीवर्गस्य कक्षायां देशभक्तिशिक्षायाः विषयेण सह "विद्यालयवर्षस्य प्रथमः पाठः" भवति। ज़ी शिकियाङ्गः, राजनीतिसमर्थनस्य जनप्रेमस्य च राष्ट्रियप्रतिरूपं, ३० वर्षाणि यावत् सेवां कृतवान् दिग्गजः च सैन्यसेवायां सम्मिलितस्य स्वस्य कथां कथितवान्, छात्रान् शिक्षितुं च स्वस्य व्यक्तिगत-अनुभवस्य उपयोगं कृतवान् एतेन सजीवः राष्ट्ररक्षा-शिक्षावर्गः आगतवान्
"कामा ज़ी, सैनिकः भवितुम् कठिनम् अस्ति वा? सैनिकः भवितुम् खतरनाकम् अस्ति वा?" "अवश्यं सैनिकः भवितुं कठिनं भवति, परन्तु एषा कष्टः वर्धमानस्य प्रक्रियायां बहुमूल्यं सम्पत्तिः अस्ति। संचारसैनिकत्वेन सैन्यप्रशिक्षणस्य शारीरिकप्रशिक्षणस्य च अतिरिक्तं मया व्यावसायिककौशलम् अपि ज्ञातव्यम्। सैनिकत्वं मम बहु रोचते and am determined to be the best soldier every day ते सर्वे चिन्तयन्ति यत् कथं स्वकौशलं वर्धयितव्यम् इति।” यज्ञस्य । सैनिकानाम् कार्यं राष्ट्ररक्षाविषयेषु सम्बद्धं भवति, यः कोऽपि त्यागः अपि योग्यः भवति ।
दिग्गजस्य ज़ी शिकियाङ्गस्य कथां श्रुत्वा "सैनिकशिक्षक" चेन् जेजुन् इत्यस्य नेतृत्वे प्रथमश्रेणी, अष्टमश्रेणीयाः छात्राः विद्यालयस्य लालशिक्षाप्रदर्शनभवनं गतवन्तः। "छात्राः, सितम्बर्-मासस्य ३ दिनाङ्कः जापानी-आक्रामकतायाः विरुद्धं प्रतिरोधस्य चीनीयजनयुद्धस्य विजयदिवसः अस्ति तथा च विश्व-फासिस्ट-विरोधी-युद्धस्य विजयदिवसः अस्ति। अस्माकं मेन्ग्लियाङ्गु प्रयोगात्मकविद्यालयः सुन्जु-नगरस्य दैझुआङ्ग-ग्रामे स्थितः अस्ति, यः पूर्वं दैझुआङ्ग-विरोधी इति नाम्ना प्रसिद्धः आसीत् जापानी प्राथमिकविद्यालयः जापानविरोधी युद्धस्य समये अष्टममार्गसेनायाः प्रथमस्तम्भस्य स्थापना दैझुआङ्गनगरे अभवत्, मार्शल जू क्षियाङ्गकियान् एकदा अष्टममार्गसेनायाः प्रथमस्तम्भस्य नेतृत्वं कृत्वा जिउजिफेङ्गनगरे महतीं विजयं कृतवान्..." from the सुन्जु-नगरे जापान-विरोधी-विश्वविद्यालयस्य प्रथमशाखायाः उद्घाटनं, जिउजिफेङ्ग-नगरे महान् विजयः, सुन्जु-नगरे भिक्षुगु-युद्धं च, क्रान्तिकारीयुगे उद्भूतानाम् नायकानां आदर्शानां च कृते, छात्राः ध्यानपूर्वकं श्रुतवन्तः "सैनिकशिक्षकस्य" चेन् जेजुन् इत्यस्य व्याख्यां कृत्वा, यिनान्-मण्डले घटितां जापानी-विरोधि-लाल-कथां च ज्ञातवान् ।
"वयं यिमेङ्ग-भावनाम् 'विद्यालयस्य प्रथमपाठे' एकीकृत्य उत्कृष्टान् दिग्गजान् सेनायाः आदर्शसमर्थकान् च आमन्त्रितवन्तः यत् ते छात्रान् सेनायां सम्मिलितस्य समर्थनस्य च व्यक्तिगत-अनुभवं वदन्तु, येन छात्राः क्रान्तिकारी-इतिहासस्य विषये स्वस्य अवगमनं गभीरं कर्तुं, वर्धयितुं च शक्नुवन्ति तेषां देशभक्तिः। साम्यवादी विश्वासः।" यिनान् काउण्टी वेटरन्स् अफेयर्स ब्यूरो इत्यस्य उपनिदेशकः झाङ्ग झुमेई इत्यनेन परिचयः कृतः।
देशभक्तिशिक्षा एकः आवश्यकः पाठ्यक्रमः अस्ति। विद्यालयस्य प्रथमदिने शाण्डोङ्ग-नगरस्य बहवः स्थानानि देशभक्ति-शिक्षां "विद्यालयस्य प्रथम-पाठे" एकीकृत्य युवानां मार्गदर्शनं कृतवन्तः यत् ते युगस्य नूतनाः जनाः भवितुम् प्रयतन्ते ये राष्ट्रिय-कायाकल्पस्य उत्तरदायित्वं स्वीकुर्वन्ति जिनान-नगरस्य पिङ्ग्यिन्-मण्डले युशान्-स्ट्रीट्-लाल-व्याख्यान-दलस्य सदस्यः सेवानिवृत्तः दिग्गजः लियान् ज़िंग्मैन् ताइआन्-नगरे युद्धे भागं ग्रहीतुं स्वस्य अनुभवस्य विषये स्वसहपाठिभ्यः कथयितुं डोङ्ग्सान्ली-प्राथमिकविद्यालये आगतः शहीदश्मशानप्रबन्धनसेवाकेन्द्रेण सेवानिवृत्तः दिग्गजः झोउ ज़िउ आन् ताइशानव्यावसायिक-तकनीकी-महाविद्यालये आगत्य विजयाय स्वस्य बहुमूल्यं प्राणं बलिदानं कृतवन्तः स्वसहचरानाम् वीरकर्मणां कथनम् अकरोत्; नम्बर् ५९ मध्यविद्यालयः नवीनचीनस्य स्थापनायाः ७५ तमे वर्षे जापानविरोधियुद्धस्य च विजयस्य उत्सवं कर्तुं स्मारकदिनेषु अन्येषु विषयेषु "विद्यालयस्य प्रथमपाठः" इति विषये मिशनरीक्रियाकलापस्य श्रृङ्खला नायकानां शहीदानां च सांस्कृतिकविषयः निर्वाहितः।
लाल सेप्टेम्बर, धरोहरं स्मर्यताम्। सम्प्रति, शाण्डोङ्ग-दिग्गज-कार्य-व्यवस्था उद्घाटन-सीजनस्य सङ्गमेन "वीर-संस्कृतेः परिसरं प्रति आनयितुं" इति क्रियाकलापानाम् एकां श्रृङ्खलां सम्पादयति, क्रान्तिकारी-दिग्गजानां रेड-डीड्स्-प्रचार-समूहस्य सदस्यानां, प्रचारार्थं प्रसिद्धस्य शिक्षक-बैङ्कस्य सदस्यानां आयोजनं कुर्वन् अस्ति वीरसंस्कृतिः, उत्कृष्टाः दिग्गजाः, लालकथाव्याख्याकाराः, सैन्यसमर्थनप्रतिमानाः इत्यादयः विश्वविद्यालयाः, मध्यविद्यालयाः, प्राथमिकविद्यालयाः च गच्छन्तु, विद्यालयवर्षस्य आरम्भे "प्रथमपाठस्य" उपयोगं लालशिक्षायाः "व्याख्यानमञ्चरूपेण" कुर्वन्तु, परिवर्तनं कुर्वन्तु वीरकर्म उच्चगुणवत्तायुक्तेषु लालशिक्षासंसाधनेषु, बहुसंख्यकयुवानां च प्रचारस्य, कर्मप्रदर्शनस्य, पुस्तकदानस्य इत्यादीनां माध्यमेन दलस्य प्रति स्वप्रेमं देशभक्तिं च वर्धयितुं मार्गदर्शनं कुर्वन्तु , रक्तजीनः क्रान्तिकारी अग्निः च पीढीतः प्रसारितः भवतु पीढीं प्रति ।
(लोकप्रिय समाचारसम्वादकः डोङ्ग फाङ्गझौ)
प्रतिवेदन/प्रतिक्रिया