समाचारं

सिफ्टिस् शिक्षाप्रदर्शने ९७ यूनिट् दृश्यन्ते

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर् १२ दिनाङ्कात् १६ दिनाङ्कपर्यन्तं २०२४ तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेला भविष्यति । तावत्पर्यन्तं शौगाङ्ग-उद्यानस्य हॉल-७-मध्ये शैक्षिकसेवाविषये विशेषप्रदर्शनस्य अनावरणं भविष्यति, तत्र ९७ घरेलुविदेशीय-एककाः भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः ३ सितम्बर् दिनाङ्के नगरपालिकशिक्षाआयोगस्य उपनिदेशकः वेई ज़ुबिन् इत्यनेन परिचयः कृतः यत् अस्मिन् वर्षे विशेषप्रदर्शनी “मुक्तता, सहकार्यं, नवीनता, विकासश्च—शैक्षिकविकासाय नूतनप्रेरकबलस्य आकारः” इति विषये केन्द्रीकृता अस्ति, येन विज्ञानं प्रौद्योगिकी च सशक्तीकरणं शिक्षां, प्रथमवारं च विज्ञानशिक्षाप्रयोगक्षेत्रं प्रयोगात्मकविद्यालयप्रदर्शनक्षेत्रं च स्थापितं।
शिक्षासेवाविषये विशेषं पत्रकारसम्मेलनम्चल विज्ञान प्रयोगशाला प्रगति क्षेत्र
अस्मिन् वर्षे डोङ्गचेङ्गमण्डलं, क्षिचेङ्गमण्डलं, चाओयाङ्गमण्डलं, हैडियनमण्डलं, शिजिंगशानमण्डलं, मेन्टौगौमण्डलं च सहितं षट् जिल्हयः प्राथमिकमाध्यमिकविज्ञानशिक्षणप्रयोगक्षेत्राणां निर्माणं करिष्यन्ति, तथा च ३७ प्राथमिकमाध्यमिकविद्यालयानाम् विज्ञानशिक्षारूपेण चयनं कृतम् अस्ति प्रयोगात्मकविद्यालयाः। एषा विशेषप्रदर्शनी विशेषविज्ञानशिक्षाप्रयोगक्षेत्रं प्रयोगात्मकविद्यालयप्रदर्शनक्षेत्रं च स्थापयिष्यति, तथा च विभिन्नाः जिलाशिक्षासमितयः, विद्यालयाः, शैक्षिकप्रौद्योगिकीकम्पनयः च प्रकटितुं समूहान् निर्मास्यन्ति।
विज्ञानशिक्षाप्रयोगक्षेत्रप्रदर्शनक्षेत्रे चाओयाङ्गजिल्लाशिक्षाआयोगः क्षेत्रीयविज्ञानशिक्षायां उत्कृष्टव्यावहारिकप्रकरणानाम् अध्यापनसाधनानां च प्रदर्शनार्थं ८ विद्यालयान् आनयिष्यति। यत् अधिकं ध्यानं आकर्षयति तत् मण्डले निर्मितौ विज्ञान-प्रौद्योगिकी-विद्यालयौ । तेषु बीजिंग-मध्यविद्यालयस्य विज्ञान-प्रौद्योगिकी-शाखा सितम्बर-मासे सम्पन्ना, उद्घाटिता च अस्ति, अस्य निर्माणं मण्डलस्य शिक्षा-आयोगेन पञ्च-विश्वविद्यालयैः च संयुक्तरूपेण कृतम् अस्ति; २०२६ तमे वर्षे । मण्डलस्य शिक्षासमितेः उपनिदेशकः सन क्सुनः अवदत् यत् विद्यालयद्वयं प्रदर्शनीक्षेत्रे विकासयोजना, विद्यालयदृष्टिः, पाठ्यक्रमव्यवस्था इत्यादीनां सामग्रीनां व्यवस्थितरूपेण परिचयं करिष्यति।
डीएनए-निष्कासन-प्रयोगानाम् अनुभवं कुर्वन्तु, डीएनए-हाराः निर्मायन्तु, "विज्ञान-केबिन्" इत्यस्मिन् "विज्ञान-गोल-गृहस्य" निर्माण-प्रक्रियाम् अपि पश्यन्तु... विशेष-प्रदर्शने अनेकाः चल-विज्ञान-प्रयोगशालाः अपि निर्मिताः भविष्यन्ति |. सन क्सुन इत्यनेन उक्तं यत् एते चलविज्ञानशिक्षणस्य अभिनव-अभ्यास-अन्तरक्रियाशील-मञ्चाः चाओयाङ्ग-मण्डले चीनीय-विज्ञान-अकादमी-सम्बद्धेन प्रयोगात्मक-विद्यालयेन विकसिताः सन्ति, ते प्राथमिक-माध्यमिक-विद्यालयेषु अपर्याप्त-प्रयोगशाला-स्थानम् इत्यादीनां समस्यानां समाधानं कर्तुं शक्नुवन्ति। "तेषां आधारस्य आवश्यकता नास्ति, अस्थायीरूपेण च गन्तुं सुलभम् अस्ति। ते एकीकृतेन बुद्धिमान् डिजिटलशिक्षणफलकेन, विषयशिक्षणसाधनेन, शिक्षणसामग्रीभिः च सुसज्जिताः सन्ति, भौतिकशास्त्रे, रसायनशास्त्रे, जीवविज्ञानम् इत्यादिषु विषयेषु शिक्षणं, अन्तरक्रियाशीलं च प्रयोगं कर्तुं शक्नुवन्ति। " सेवाव्यापारमेलायां नगरपालिकाशिक्षाआयोगः संगोष्ठीः अपि आयोजयिष्यति , विज्ञानशिक्षायाः भविष्यस्य दिशायाः विषये चर्चां कर्तुं वैज्ञानिकान्, शिक्षाविदां, उद्यमिनः च आमन्त्रयिष्यति।
अफलाइन प्रदर्शकानां संख्या नूतनं उच्चतमं स्तरं प्राप्नोति
अस्मिन् विशेषप्रदर्शने ९७ विश्वविद्यालयाः, संस्थाः, अन्तर्राष्ट्रीयसङ्गठनानि अन्ये च यूनिट्-अफलाइन-रूपेण भागं ग्रहीतुं, १५० तः अधिकाः यूनिट्-इत्येतत् च ऑनलाइन-रूपेण भागं ग्रहीतुं आकर्षिताः सन्ति प्रदर्शकाः पञ्च महाद्वीपान् आच्छादयन्ति, तस्य संख्या च अभिलेखात्मकं उच्चतमं स्तरं प्राप्नोति ।
वेई ज़ुबिन् इत्यनेन परिचयः कृतः यत् विशेषप्रदर्शने अतिथिदेशस्य कृते विशेषक्षेत्रं भविष्यति, यत्र फ्रांसदेशस्य दूतावासः, फ्रांसदेशस्य विश्वविद्यालयाः, फ्रांसदेशस्य प्रशिक्षणसंस्थाः, चीन-फ्रांसीसीसहकारीशिक्षापरियोजना च संयुक्तरूपेण प्रदर्शन्यां भागं ग्रहीतुं आमन्त्रिताः सन्ति , चीन-विदेशीय-सहकार्यं प्रवर्धयितुं विद्यालय-सञ्चालन-प्रणाली-नवाचारं, विद्यालय-सञ्चालन-उपार्जनानि च प्रवर्धयितुं हैनान् लिङ्गशुई-अन्तर्राष्ट्रीय-शिक्षा-नवाचार-पायलट्-क्षेत्रस्य कृते विशेषं प्रदर्शनीक्षेत्रं स्थापयिष्यति।
सर्वे प्रदर्शकाः सक्रियरूपेण स्वप्रदर्शनीनां योजनां कुर्वन्ति, स्थापयन्ति च। न्यू चैनल् इन्टरनेशनल् एजुकेशन ग्रुप् इत्यस्य कर्मचारिणां मते ते "telling chinese stories in english" इति क्रियाकलापस्य आरम्भं करिष्यन्ति, चीनदेशे अन्तर्राष्ट्रीयछात्राणां प्रतिनिधिं चीनीयसंस्कृतेः विषये स्वस्य अवगमनस्य प्रेमस्य च विषये स्थले एव चर्चां कर्तुं आमन्त्रयिष्यन्ति, अन्तर्राष्ट्रीयस्य प्रचारार्थं च चीनीसंस्कृतेः प्रसारणं आदानप्रदानं च।
विषयगतप्रदर्शनानि “बेल्ट् एण्ड् रोड्” निर्माणे अपि केन्द्रीकृत्य विविधक्रियाकलापानाम् आरम्भं करिष्यन्ति। "बेल्ट एण्ड रोड" व्यावसायिकशिक्षा अन्तर्राष्ट्रीयसहकार्य "गोइंग आउट" कार्यक्रमः आयोजितः भविष्यति नगरपालिकाशिक्षाआयोगः तथा शिक्षामन्त्रालयस्य चीनीयविदेशीयभाषाविनिमयसहकार्यकेन्द्रं संयुक्तरूपेण व्यावसायिकमहाविद्यालयान् "चीनी + कौशल" विशेषपरियोजनानां प्रदर्शनार्थं आमन्त्रयन्ति। तथा "एकमेखला एकमार्गः" इति संयुक्तरूपेण राष्ट्रियमहाविद्यालयानाम् विश्वविद्यालयानाञ्च निर्माणार्थं आमन्त्रयितुं प्रतिनिधिभिः, व्यापारप्रतिनिधिभिः, अन्तर्राष्ट्रीयसङ्गठनैः च व्यावसायिकविद्यालयानाम् विदेशेषु क्षितिजस्य विस्तारार्थं प्रस्तुतिः, मिलानसत्रं, उपलब्धिविमोचनं, हस्ताक्षरक्रियाकलापाः च आयोजिताः। बीजिंग-सिविल-इञ्जिनीयरिङ्ग-वास्तुकला-विश्वविद्यालयस्य उपाध्यक्षः याङ्ग-जियानवेइ-इत्यनेन परिचयः कृतः यत्, विद्यालये शिक्षामन्त्रालयस्य “प्राचीनभवनानां सुरक्षा-ऊर्जा-संरक्षण-विषये अन्तर्राष्ट्रीय-सहकार्यस्य संयुक्त-प्रयोगशाला”, बीजिंग-नगरस्य च इत्यादीनां अन्तर्राष्ट्रीय-वैज्ञानिक-संशोधन-सहकार्यस्य परिणामाः प्रदर्शिताः भविष्यन्ति “बेल्ट एण्ड रोड” वास्तुविरासतसंरक्षणविकासाय अन्तर्राष्ट्रीयनवाचारकेन्द्रम्।
अत्याधुनिकशैक्षिकसाधनानां कार्यान्वयनार्थं "हरितचैनलम्" निर्मायताम्
शिक्षासेवाविषयः विश्वविद्यालयस्य वैज्ञानिकसंशोधनपरिणामानां पेटन्टप्रौद्योगिकीनां च अन्वेषणार्थं, उद्यमपुञ्जं च आकर्षयितुं विश्वविद्यालयस्य वैज्ञानिकसंशोधनसाधनापरिवर्तनं निवेशवित्तपोषणव्यापारप्रदर्शनी तथा "10+10 मिलानसम्मेलनम्" इत्यादीनां क्रियाकलापानाम् एकां श्रृङ्खलां अपि स्थापयिष्यति , औद्योगिकनिकुञ्जेषु तथा वित्तीयसेवासंस्थासु अधिकवैज्ञानिकसंशोधनपरिणामानां परिवर्तनं प्रवर्तयितुं कार्यान्वयनम्, नवीनगुणवत्तायुक्ता उत्पादकताजननस्य सेवा। वी ज़ुबिन् इत्यनेन उक्तं यत् प्रारम्भिकप्रचारस्य आदानप्रदानस्य च अनन्तरं सिङ्घुआ विश्वविद्यालयः, बीजिंगविश्वविद्यालयः च पारम्परिकचीनीचिकित्सा प्रारम्भिकसहकार्यस्य अभिप्रायं प्राप्तवन्तः, सेवाव्यापारमेलायां औपचारिकरूपेण अनुबन्धे हस्ताक्षरं करिष्यन्ति च। अस्मिन् वर्षे शैक्षिकसेवानां कृते अनुबन्धहस्ताक्षराणां संख्या पूर्वस्तरात् अधिका भविष्यति इति अपेक्षा अस्ति।
स्मार्ट-शिक्षा-उपार्जनानि अपि कार्यान्विताः भविष्यन्ति | कक्षायां 118 कृत्रिमबुद्धि-अनुप्रयोग-परिदृश्यानां अनुभवं कर्तुं शक्नुवन्ति, "पञ्च-शिक्षा" मजेदार-क्रियाकलापाः विद्यालयात् परं सेवां परिचययन्ति, तथा च 100 निबन्ध-सुधाराः एकस्मिन् मिनिट्-मध्ये सम्पन्नाः भवितुम् अर्हन्ति... युआन्ली-प्रौद्योगिक्याः अन्यकम्पनयः च अन्तरक्रियाशीलस्य किञ्चित् "बिगड़ितवन्तः" प्रदर्शन्यां भागं गृह्णन्तः परियोजनाः अनुभवन्ति। प्रभारी सम्बन्धितव्यक्तिः अवदत् यत् मूलभूतशिक्षायाः कृते बृहत्परिमाणेन आदर्शानुप्रयोगोत्पादाः प्रदर्शिताः भविष्यन्ति, येषां उपयोगः शैक्षणिकविश्लेषणं, रचनाशिक्षणं, पठनसंवादः, गणनासमस्यानिराकरणं च इत्यादिषु विद्यालयशिक्षालिङ्केषु कर्तुं शक्यते।
प्रतिवेदन/प्रतिक्रिया