समाचारं

चङ्गन् लुमिन् किङ्ग्युए मॉडल् इलेक्ट्रिक् कारस्य न्यूनतमं मूल्यं ३६,९०० युआन् अस्ति तथा च ट्रेड-इन् कृते २०,००० युआन् अनुदानं भवति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वतः-प्रथमदालियाङ

केवलं ३६,९०० युआन् मूल्यं कृत्वा चीनदेशे इलेक्ट्रिककारस्य मूल्यं सर्वाधिकं न्यूनं भवति तथा च २०,००० युआन् इत्यस्य ट्रेड-इन सब्सिडी दातुं शक्यते इति आश्चर्यं नास्ति १६,९०० युआन् इत्येव न्यूनं नूतनं वाहनम् ।

१ सितम्बर् दिनाङ्के विद्यालयवर्षस्य आरम्भः अस्ति तथा च चङ्गन् लुमिन् श्रृङ्खला, राष्ट्रिययात्राकारः, नूतनं सदस्यं योजितवान् अस्ति the changan lumin qingyue मॉडल् ईमानदारीपूर्वकं प्रक्षेपणं कृतम् अस्ति, यस्य परिचयात्मकमूल्यं १६,९०० युआन् इत्येव न्यूनं भवति नूतनं सेमेस्टरं जित्वा। स्वस्य निरन्तरं गुणवत्तां सुरक्षालाभान् च निरन्तरं कुर्वन्, नूतनकारः स्वस्य बैटरी-कोश-प्रौद्योगिक्याः विस्तारं कृत्वा उन्नयनं कृतवान् तथा च राष्ट्रिय-तकनीकी-मानकानां पूर्तिं करोति, यत् इदं क्रय-कर-कमीकरण-मुक्ति-नीतीनां आनन्दं लभते, येन बहुसंख्यक-युवानां कृते मूल्य-प्रति-धन-यात्रा-अनुभवः आनयति उपयोक्तारः । तस्मिन् एव काले चङ्गन् लुमिन् इत्यनेन कारक्रयणस्य अधिकारस्य धनं अपि प्रारब्धम्, येन उच्चगुणवत्तायुक्तं मोबाईलजीवनं प्राप्यतायां भवति ।

चङ्गन् लुमिन् किङ्ग्युए मॉडलस्य प्रक्षेपणं पुनः एकवारं शुद्धविद्युत्वाहनानां क्षेत्रे चङ्गन् आटोमोबाइलस्य तकनीकीशक्तिं प्रदर्शयति। चङ्गन् लुमिन इत्यनेन अन्तर्राष्ट्रीयप्रथमस्तरीयबैटरी आपूर्तिकर्ता catl इत्यनेन सह सहकार्यं कृत्वा बैटरी सेलप्रौद्योगिक्याः विपण्यमागधायाः दृष्ट्या अधिकं उन्नयनं कृतम् अस्ति बैटरीक्षमता १३.४१ डिग्री सेल्सियसपर्यन्तं विस्तारिता अस्ति, तस्याः उत्तमं प्रदर्शनं बैटरी ऊर्जाघनत्वं च अभवत् न्यूनतापमानवातावरणेषु प्राप्तः महत्त्वपूर्णः सुधारः वाहनस्य उच्चप्रदर्शनं बैटरीजीवनं च सुनिश्चितं करोति । एतेन लाभेन चङ्गन् लुमिन् किङ्ग्युए मॉडल् वर्तमानकाले 200 कि.मी.तः न्यूनपरिधियुक्तं नूतनं ऊर्जामाडलं जातम् अस्ति तथा च अद्यापि राष्ट्रियक्रयकरकमीकरणस्य छूटनीतेः च आनन्दं लब्धुं शक्नोति।

उपयोक्तृणां दैनिकयात्रानुभवं सुधारयितुम्, changan lumin qingyue मॉडल मूल 155km qingtuan मॉडल् मध्ये उपयोक्तृ-अनुकूलं, बुद्धिमान्, व्यावहारिकं च विन्यासं योजयति तेषु मोबाईल-फोन-एपीपी-इत्यस्य दूरस्थ-वातानुकूलन-कार्यं योजितम् अस्ति याने आरुह्य एव तापमानम्। तदतिरिक्तं, changan lumin qingyue मॉडल् एकत्रैव एकं मोबाइल एपीपी आरक्षण चार्जिंग कार्यं प्रारब्धवान् उपयोक्तारः आवश्यकतानुसारं चार्जिंगसमयं सेट् कर्तुं शक्नुवन्ति तथा च चार्जिंग् कृते घाटी विद्युत् मूल्यं चयनं कर्तुं शक्नुवन्ति, येन प्रभावीरूपेण कारस्य उपयोगस्य व्ययः न्यूनीकरोति, येन तस्य उपयोगः भवति दीर्घतरं अधिकं च रक्षन्तु।

changan lumin qingyue मॉडल न केवलं बैटरी जीवनस्य विन्यासस्य च दृष्ट्या उत्तमं प्रदर्शनं करोति, अपितु lumin श्रृङ्खलायाः सुरूपस्य, विशालस्य स्थानस्य, अति-सुरक्षायाः च सुसंगतविशेषताः अपि निरन्तरं कुर्वन्ति सम्पूर्णं वाहनम् चङ्गनस्य नवीनं प्रौद्योगिकीम् स्मार्ट सौन्दर्यशास्त्रं च स्वीकरोति, शरीरस्य आकारं विस्तृतं करोति, यस्य लम्बता, चौड़ाई, ऊर्ध्वता च 3270mm*1700mm*1545mm अस्ति तथा च 1980mm चक्रस्य आधारः अस्ति यत् अधिकं श्रेष्ठं आसनस्थानं निर्माति। ऊर्ध्वता-विस्तार-अनुपातः केवलं ०.९१ अस्ति, तथा च न्यून-गुरुत्वाकर्षणकेन्द्रं अधिकं स्थिरं शरीरं, अधिक-उच्चगुणवत्तायुक्तं वाहनचालन-अनुभवं च आनयति । सुरक्षायाः दृष्ट्या चङ्गन् लुमिन् किङ्ग्युए उच्चशक्तियुक्तं इस्पात ऊर्जाशोषकं शरीरं बहुभागीयं टकरावविरोधी डिजाइनं च स्वीकुर्वति येन तत्रत्यानां पूर्णतया रक्षणं भवति अस्मिन् चालकस्य यात्रिकस्य च कृते द्वयवायुपुटम्, उच्चसंवेदनशीलतायुक्ताः टकरावसंवेदकाः, विपर्ययरडारः च इत्यादीनि सुरक्षाविन्यासाः अपि सन्ति, येन मार्गे सुरक्षितरूपेण यात्रां कर्तुं शक्यते

विद्यालयस्य आरम्भेण “मूल्यं” दर्शयित्वा, कारक्रयणस्य योग्यः समयः अस्ति । नवीनकारप्रक्षेपणकाले ये चङ्गान् लुमिन् किङ्ग्युए मॉडलं क्रियन्ते ते २०,००० युआन् यावत् राष्ट्रियव्यापारसहायतां, अथवा ६,००० युआनपर्यन्तं सेकेण्डहैण्ड्कारप्रतिस्थापनसहायतां प्राप्तुं शक्नुवन्ति तस्मिन् एव काले बहुसंख्यकप्रयोक्तृणां समर्थनं प्रेम च प्रतिदातुं चङ्गन् लुमिन् इत्यनेन कारक्रयणलाभस्य ढेरसंकुलमपि प्रारब्धम् यदा भवान् आदेशं ददाति तदा अतिरिक्तं १,००० युआन् छूटं भोक्तुं शक्नोति, ततः भवान् ३.५ प्राप्स्यति +५८८ युआन् कृते २,५५८ युआन् मूल्यस्य किलोवाट् चार्जिंग ढेरः । मूल्य-मूल्य-लाभाः अभूतपूर्वाः सन्ति, बहुविध-प्राथमिकता-अनुदान-संयोजनानन्तरं, भवान् १६,९०० युआन्-पर्यन्तं न्यूनतया नूतनं कारं गृहं चालयितुं शक्नोति, यत् उपयोक्तृभ्यः कार-क्रयणस्य सीमां बहु न्यूनीकरोति, उपयोक्तृभ्यः च सहजतया उच्च-उपभोगं कर्तुं शक्नोति गुणवत्तापूर्ण चल जीवन।

changan lumin qingyue मॉडलस्य प्रक्षेपणं शुद्धविद्युत्बाजारे changan automobile इत्यस्य उत्पादविन्यासं अधिकं समृद्धं करोति, तथा च एकं व्यय-प्रभाविणीं व्यावहारिकं च शुद्धविद्युत्-बुटीककारं मार्केट्-मध्ये आनयति, यत् अधिक-युवानां उपयोक्तृभ्यः हरित-नव-युगे प्रवेशे सहायकं भवति