समाचारं

स्मार्ट समन् एएसएस आधिकारिकतया प्रारब्धम् : टेस्ला २०२४.२७.२० दिनाङ्के विदेशेषु वाहनप्रणालीं प्रारभते

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन 3 सितम्बर् दिनाङ्के ज्ञापितं यत् tesla इत्यनेन अन्ततः स्वस्य ass (real smart summon) इति कार्यं प्रारब्धम्, यत् tesla इत्यस्य नूतनस्य स्वायत्तवाहनप्रौद्योगिक्याः ढेरस्य आधारेण विकसितम् अस्ति तत्सम्बद्धं सॉफ्टवेयरसंस्करणं 2024.27.20 अस्ति, यत् fsd अपि अस्ति v12.5.3.

वस्तुतः २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य पूर्वमेव मस्क् इत्यनेन उक्तं यत् ए.एस.एस.

tesla ass स्वामिनं अन्वेष्टुं वाहनम् आह्वयितुं शक्नोति अथवा स्वयमेव लक्ष्यबिन्दुपर्यन्तं चालयितुं शक्नोति, तथा च स्वामिना tesla app इत्यस्मिन् "dumb summon" कार्यस्य माध्यमेन कारं अग्रे वा पश्चात् गन्तुं वा प्रत्यक्षतया नियन्त्रयितुं अपि शक्नोति (it note: ass इत्यस्य आवश्यकता अस्ति tesla app संस्करणं 4.36.6 अथवा उच्चतरं प्रति उन्नयनं करणीयम्), यस्मिन् समये उपयोक्तृभ्यः तेषां मोबाईलफोनेषु वास्तविकसमयस्य स्क्रीनप्रदर्शनं प्रदत्तं भविष्यति।

मम समीपम् आगच्छतु : यानं व्यक्तिस्य समीपम् आगच्छतु।

लक्ष्यं गच्छतु : यत्र भवन्तः इच्छन्ति तत्र यानं गच्छन्तु।

▲ चित्र स्रोतः @wholemarsblog

टेस्ला कथयति यत् एएसएस तथा डम्ब समन् केवलं पार्किङ्गस्थानेषु वा वाहनागमनमार्गेषु वा उपयोगाय उपलभ्यते, स्वामिनः च कारस्य तस्य परिसरस्य च विषये सर्वदा सजगः भूत्वा आवश्यके सति तत् स्थगितम् आनेतव्यम्। तदतिरिक्तं टेस्ला इत्यनेन उक्तं यत् भविष्ये निम्नलिखितम् अद्यतनं प्रदास्यति।

homelink तथा myq गैरेज एकीकरण

नित्यं दबावं विना प्रयोगं कुर्वन्तु

दीर्घकालं बैटरी आयुः