समाचारं

हुवावे : सर्वेषां कारकम्पनीनां कृते निवेशं सहकार्यं च उद्घाटयितुं आशास्ति, तथा च baic blue valley, jac motors इत्यादिभिः सह सहकार्यस्य वार्तालापं कुर्वन् अस्ति।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यस्य समाचारानुसारं ३ सितम्बर् दिनाङ्के हुवावे इत्यस्य प्रासंगिककर्मचारिणः शङ्घाई सिक्योरिटीज न्यूज इत्यस्मै अवदन् यत् यिनवाङ्ग् कम्पनी अल्पकालीनरूपेण हुवावे इत्यनेन नियन्त्रिता भविष्यति तथापि यिनवाङ्गस्य निवेशसहकार्यं सर्वेषां कारकम्पनीनां कृते उद्घाटितम् अस्ति तथा च बीएआईसी ब्लू वैली, जेएसी ऑटोमोबाइल् तथा अन्याः कारकम्पनयः निगमसाझेदारैः सह प्रासंगिकसहकार्यं सम्प्रति वार्तायां वर्तते।

यिनवाङ्गस्य पूर्णं नाम "शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी, लिमिटेड् अस्ति।" तथा सहायककम्पनीनां वाहनस्मार्टप्रणालीं घटकसमाधानं च प्रदातुं।

आईटी हाउस् इत्यस्य पूर्वप्रतिवेदनानुसारम् अस्मिन् वर्षे अगस्तमासे अविटा, थैलिस् च हुवावे इत्यस्मिन् ११.५ अरब युआन् निवेशं कृतवन्तौ, येषु प्रत्येकस्य १०% भागः अस्ति ।

२ सितम्बर् दिनाङ्के सायं हुवावे होङ्गमेङ्ग स्मार्ट ट्रैवल इत्यस्य सहकारीकारकम्पनीषु अन्यतमः baic blue valley इत्यनेन घोषितं यत् तस्य सहायककम्पनी baic new energy इत्यस्य कुलपूञ्जीवृद्धिः १२ अरब युआन् इत्यस्मात् अधिका न भविष्यति।

सितम्बरमासस्य ३ दिनाङ्के बीएआईसी ब्लू वैली इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् एषा विशाला वित्तपोषणं कम्पनीयाः निरन्तरं उत्तमविकासं कर्तुं समर्थं कर्तुं भवति। यत् धनं विपण्यं ध्यानं ददाति तस्य उपयोगः निवेशार्थं भविष्यति वा इति विषये प्रभारी व्यक्तिः अवदत् यत् कम्पनीयाः प्रासंगिकप्रतिक्रिया नास्ति।