समाचारं

अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य न्यूजीलैण्ड्-देशः विदेशीयपर्यटकानाम् प्रवेशकरस्य त्रिगुणं गृह्णीयात्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न्यूजीलैण्ड्-सर्वकारेण मंगलवासरे स्थानीयसमये घोषितं यत् अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य विदेशीयपर्यटकानाम् उपरि प्रवेशकरस्य महती वृद्धिः भविष्यति, यत् मूलराशितः प्रायः त्रिगुणं भवति। अनेन पर्यटन-उद्योगस्य आलोचना उत्पन्ना यत् अधिककरः पर्यटकानाम् अवरोधं कर्तुं शक्नोति इति ।

न्यूजीलैण्ड्-देशस्य पर्यटनमन्त्री मैट् ड्यूसी इत्यनेन उक्तं यत् पर्यटकानाम् प्रवेशकरः वर्तमानस्य ३५ न्यूजीलैण्ड्-डॉलर् (प्रायः १५५ युआन्) तः १०० न्यूजीलैण्ड्-डॉलर् (४४१ युआन्) यावत् वर्धते तदतिरिक्तं आगामिमासस्य आरम्भात् आरभ्य वीजाशुल्कं nzd 130 (rmb 573) वर्धयित्वा nzd 341 (rmb 1,500) यावत् भविष्यति।

ड्यूसी इत्यनेन दावितं यत् विदेशीय-आगन्तुक-करस्य वर्धनेन न्यूजीलैण्ड्-देशः आर्थिक-वृद्धेः समर्थनार्थं अन्तर्राष्ट्रीय-पर्यटनस्य विकासं निरन्तरं कर्तुं साहाय्यं करिष्यति, अपि च अन्तर्राष्ट्रीय-पर्यटकाः उच्च-मूल्यक-संरक्षितक्षेत्रेषु, तत्सम्बद्धेषु परियोजनासु च दानं दातुं समर्थाः भविष्यन्ति, यथा राष्ट्रियनिकुञ्जेषु जैवविविधतायाः समर्थनं, सुधारः सार्वजनिकसंरक्षितक्षेत्रेषु आगन्तुकानां अनुभवाः।

अत्यन्तं विवादास्पदम्

परन्तु करस्य वर्धनेन न्यूजीलैण्ड्-पर्यटन-उद्योग-सङ्घस्य आलोचना उत्पन्ना, यत् पूर्वं विश्लेषितवान् यत् न्यूजीलैण्ड्-डॉलर्-१०० विदेशीय-आगन्तुककरः प्रतिवर्षं ४८,००० पर्यटकानाम् "भयम्" जनयितुं शक्नोति इति

उत्तर एशियायाः iata इत्यस्य उपाध्यक्षः xie xingquan इत्यनेन विज्ञप्तौ उक्तं यत्, एतेषां परिवर्तनानां कारणात् न्यूजीलैण्ड्-देशस्य यात्रा महत्तरं, न्यून-आकर्षकं च भवति, पर्यटन-उद्योगस्य पुनरुत्थाने अपि अधिकं विलम्बः भवितुम् अर्हति

ज़ी ज़िंग्क्वान् इत्यनेन दर्शितं यत् न्यूजीलैण्ड्-देशस्य पर्यटन-उद्योगाय एषः द्विगुणः आघातः अस्ति प्रथमं न्यूजीलैण्ड्-देशस्य आप्रवासन-सेवायाम् वीजा-शुल्के महतीं वृद्धिं घोषितवती, अधुना विदेशीयपर्यटकानाम् प्रवेशकरः वर्धितः अस्ति

परन्तु डुसी इत्यस्य मतं यत् नूतनः विदेशीय आगन्तुककरः अद्यापि आस्ट्रेलिया, यूनाइटेड् किङ्ग्डम् इत्यादीनां देशानाम् अपेक्षया प्रतिस्पर्धात्मकः अस्ति, न्यूजीलैण्ड्देशः आकर्षकपर्यटनस्थलेषु अन्यतमः इति निरन्तरं गण्यते इति मन्यते

पर्यटन न्यूजीलैण्ड् इत्यस्य आँकडानुसारं नूतनमुकुटमहामारीतः पूर्वं पर्यटनं एकदा न्यूजीलैण्ड्-देशस्य बृहत्तमः निर्यात-उपार्जन-उद्योगः अभवत्, दुग्धनिर्यातं अतिक्रान्तवान् परन्तु देशस्य पर्यटन-उद्योगस्य पुनर्प्राप्तिः विमानसेवा-क्षमतायाः न्यूनता इत्यादिभिः कारकैः प्रतिबन्धिता अस्ति ।

अस्मिन् वर्षे जूनमासपर्यन्तं १२ मासेषु न्यूजीलैण्ड्देशं प्रति प्रायः ३२ लक्षं विदेशिनः आगताः । न्यूजीलैण्ड्-देशस्य अद्भुताः प्राकृतिकाः दृश्याः प्रायः दूरस्थेषु क्षेत्रेषु स्थिताः सन्ति यत्र स्थानीयपरिषदाः आधारभूतसंरचनायाः परिपालनं कर्तुं न शक्नुवन्ति, तथा च सर्वकारः इच्छति यत् पर्यटकाः एतेषु व्ययेषु पर्यावरणसंरक्षणे च अधिकं योगदानं दद्युः

२०१९ तमस्य वर्षस्य जुलै-मासात् आरभ्य न्यूजीलैण्ड्-देशेन अस्थायीरूपेण देशे प्रवेशं कुर्वतां अधिकांशविदेशिनां प्रतिव्यक्तिं ३५ न्यूजीलैण्ड्-डॉलर्-रूप्यकाणां पर्यटनकरः कृतः, परन्तु अद्यापि अत्यधिकैः पर्यटकैः देशे आनयितव्ययस्य पूर्तये पर्याप्तः नास्ति

न्यूजीलैण्ड्-सर्वकारस्य अनुमानं यत् न्यूजीलैण्ड्-देशे स्थित्वा विदेशीयपर्यटकानाम् कुलव्ययस्य प्रायः ३% भागः न्यूजीलैण्ड्-डॉलर्-१०० भवति, अर्थात् आगमनेषु महत्त्वपूर्णः प्रभावः भवितुं असम्भाव्यम्

परन्तु उद्योगस्य अन्तःस्थजनाः वदन्ति यत् न्यूजीलैण्ड्-देशेन कर-वृद्धेः स्थाने पर्यटनस्थलरूपेण देशं अधिकं प्रतिस्पर्धात्मकं कर्तुं उपायान् अवलोकितव्यम् | जूनमासे थाईलैण्ड्देशेन पूर्वं आगच्छन्तीभ्यः पर्यटकेभ्यः गृहीतः ३०० बाथ् पर्यटनकरः रद्दः कृतः, पर्यटकानाम् अन्यक्षेत्रेषु व्ययस्य प्रोत्साहनार्थं अधिकानि उच्चस्तरीयपर्यटनसंसाधनाः प्रारब्धाः

न्यूजीलैण्ड्-पर्यटन-उद्योग-सङ्घस्य प्रमुखा रेबेका-इङ्ग्रामः अपि तदनुमोदितवती यत् - "न्यूजीलैण्ड्-देशस्य पर्यटन-उद्योगः नूतन-मुकुट-महामारी-प्रभावात् पूर्णतया न उत्थापितः । अस्मिन् समये विदेशीय-आगन्तुक-करस्य वर्धनेन तस्य उपस्थितिः अधिका न्यूनीभवति अन्तर्राष्ट्रीयपर्यटनविपणनम्।”