समाचारं

चाङ्गशानगरस्य एकः प्राथमिकविद्यालयः शीतलीकरणाय हिमघटानां उपयोगं करोति स्म, ततः स्थानीयशिक्षाब्यूरो तस्य प्रतिक्रियाम् अददात्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सेप्टेम्बर् दिनाङ्के यदा चाङ्गशानगरस्य सर्वे प्राथमिकमाध्यमिकविद्यालयस्य छात्राः विद्यालयं आरभन्ते स्म तदा केषाञ्चन विद्यालयानां शिक्षकाः अभिभावकाः च उच्चतापमानस्य कारणेन शीतलतां प्राप्तुं कक्षासु हिमघटान् आनयन्ति स्म, येन चिन्ता निरन्तरं भवति स्म

तदनन्तरं चाङ्गशानगरस्य लियुयङ्गशिक्षाब्यूरो इत्यनेन आपत्कालीनसूचना जारीकृता यत् उच्चतापमानकाले नगरस्य प्राथमिकमाध्यमिकविद्यालयानाम् (बालवाड़ी) शिक्षायाः शिक्षणकार्यस्य च समायोजनं करिष्यति, विद्यालयात् परं सेवाः अपि भविष्यन्ति इति उच्चतापमानस्य कारणेन विद्यालयस्य प्रथमसप्ताहे निलम्बितम्।

तस्मिन् अपराह्णे उच्चतापमानस्य प्रतिक्रियारूपेण बहवः विद्यालयाः अध्यापनव्यवस्थां समायोजनं च कृतवन्तः इति कथ्यते ।

चाङ्गशानगरस्य एकः विद्यालयः कक्षायाः शीतलीकरणाय हिमघटानां उपयोगं करोति । स्रोतः - संक्सियाङ्ग महानगर दैनिक

संक्सियाङ्ग मेट्रोपोलिस दैनिकस्य अनुसारं प्राथमिकमाध्यमिकविद्यालयानाम् विद्यालयस्य द्वितीयदिने सितम्बरमासस्य ३ दिनाङ्के चाङ्गशानगरस्य युहुआमण्डलस्य प्राथमिकविद्यालयस्य पश्चिमद्वारे कश्चन एकैकं ट्रकात् बहिः शीतलीकरणार्थं हिमघटान् स्थानान्तरितवान्, ततः तान् कक्षां प्रति प्रेषितवान्।

यदा कालमेव विद्यालयः आरब्धः तदा प्राथमिकविद्यालये केचन छात्राः अवदन् यत् मौसमः अतितप्तः अस्ति, तेषां चक्करः भवति, वमनं च भवति। यतो हि विद्यालये प्रत्येकस्मिन् कक्षायां केवलं चत्वारि व्यजनानि सन्ति, वातानुकूलनयंत्रं च न स्थापितं, अतः अभिभावकसमित्या तापस्य निवारणाय "हिमघनशीतलीकरणम्" इति विचारः आगतः

संवाददाता अनेकेभ्यः अभिभावकेभ्यः ज्ञातवान् यत् क्षियाङ्गजियाङ्ग-नव-मण्डलस्य, फुरोङ्ग-मण्डलस्य, कैफू-मण्डलस्य च बहवः प्राथमिकविद्यालयाः तापस्य निवारणाय "हिमशीतलन"-पद्धतिं स्वीकृतवन्तः चाङ्गशानगरस्य एकः हिमघनसप्लायरः अवदत् यत् अद्यतनः हिमघनानां आरक्षणं अपेक्षां दूरम् अतिक्रान्तवान्, आपूर्तिः च माङ्गलिकाम् अतिक्रान्तवती अस्ति "फोन-कॉल-पत्राणि मातापितृणां कालेन पूर्यन्ते" इति

एषा घटना शीघ्रमेव अन्तर्जालस्य उष्णचर्चा उत्पन्नवती, "चाङ्गशा हिमघन आरक्षणस्य दूरभाषसङ्ख्या मातापितृभिः बमबारी कृता" इति विषयः उष्णसन्धानविषयः अभवत्

स्रोतः - सिना वेइबो

तस्मिन् एव दिने चाङ्गशा लियुयाङ्ग् शिक्षाब्यूरो इत्यनेन "उच्चतापमानस्य समये शिक्षायाः शिक्षणकार्यस्य च आपत्कालीनसूचना" जारीकृता ।

सूचनायां उक्तं यत् विद्यालयस्य प्रथमसप्ताहे उच्चतापमानस्य कारणेन विद्यालयात् परं सेवाः स्थगिताः भविष्यन्ति तथा च विद्यालयैः उष्णवायुसमये तापप्रहारं निवारयितुं उपायान् कार्यान्वितुं विशेषं ध्यानं दातव्यं तथा च यदा बहिः तापमानं तस्मात् अधिकं भवति तदा बहिः क्रियाकलापाः स्थगिताः भवेयुः इति सुनिश्चितं कर्तव्यम् ३५° से.

सिद्धान्ततः सैन्यप्रशिक्षणं कनिष्ठ उच्चविद्यालयस्तरस्य न क्रियते यदि कश्चन विद्यालयः व्यापकगुणवत्तायुक्तं प्रशिक्षणं कर्तुम् इच्छति तर्हि तस्य स्थानीयशिक्षाविकासकेन्द्रे आवेदनं करणीयम्, शिक्षाविकासकेन्द्रस्य निदेशकेन हस्ताक्षरं कृत्वा तस्य समीक्षा करणीयम्, तथा च समीक्षायै अनुमोदनार्थं च शिक्षा ब्यूरो इत्यस्य सामान्यशिक्षाखण्डे प्रस्तुतं कुर्वन्तु व्यावसायिकविद्यालयाः समीक्षायै अनुमोदनार्थं च शिक्षाब्यूरो इत्यस्य व्यावसायिकशिक्षाखण्डे अवश्यं प्रस्तूयन्ते , अनुमोदनं विना, नगरपालिकाशिक्षाब्यूरो गम्भीरतापूर्वकं निबद्धं करिष्यति।

चेङ्गडुनगरस्य एकः विद्यालयः स्वकक्षां शीतलं कर्तुं हिमघटानां उपयोगं करोति । स्रोतः - पोस्टर न्यूज

चाङ्गशा-नगरस्य अतिरिक्तं चेङ्गडु-नगरेण विद्यालयस्य आरम्भात् द्वयोः दिवसयोः अन्तः "कक्षासु शीतलतां प्राप्तुं हिमघटानां उपयोगः" इति अपि उक्तम् ।

तृतीये दिनाङ्के पोस्टर न्यूज इत्यस्य अनुसारं चेङ्गडुनगरस्य किङ्ग्याङ्गजिल्लाशिक्षाब्यूरो इत्यस्य एकः कर्मचारी अवदत् यत् शिक्षाब्यूरो इत्यनेन मण्डलस्य प्राथमिकविद्यालयेभ्यः सूचना जारीकृता यत् उष्णमौसमस्य समये बुधवासरपर्यन्तं कक्षाः स्थगिताः भविष्यन्ति। तदनन्तरं शिक्षाब्यूरो उच्चतापमानस्य मौसमस्य स्थितिं प्रति निरन्तरं ध्यानं दास्यति यदि बुधवासरस्य अनन्तरं उच्चतापमानं निरन्तरं भवति तर्हि तस्य निवारणं परिस्थित्यानुसारं भविष्यति।

बीजिंग न्यूज इत्यस्य अनुसारं चेङ्गडुनगरपालिकाशिक्षाब्यूरो इत्यनेन उक्तं यत् विद्यालयाः वास्तविकस्थित्यानुसारं कक्षाः स्थगयितुं वा शिक्षणसमयं समायोजयितुं वा शक्नुवन्ति तस्मिन् एव काले शिक्षाविभागः तापघातनिवारणस्य शीतलीकरणस्य च उपायानां श्रृङ्खलां गृह्णाति।

स्रोतः - चेङ्गडु मौसम विज्ञान

"कक्षां शीतलं कर्तुं हिमघटानां उपयोगः" इति विषये बहवः नेटिजनाः निरन्तरं उच्चतापमानस्य मौसमे कक्षायां वातानुकूलनयंत्रं किमर्थं न स्थापयन्ति?

किङ्ग्याङ्ग-जिल्ला-शिक्षा-ब्यूरो-इत्यस्य रसद-सेवा-केन्द्रस्य एकः कर्मचारी अवदत् यत् प्राथमिक-माध्यमिक-विद्यालयानां कृते राष्ट्रिय-डिजाइन-मानकानां अनुसारं सम्प्रति प्राथमिक-माध्यमिक-विद्यालयानाम् निर्माणकाले कक्षासु वातानुकूलन-यंत्रेण सुसज्जिताः भवितुमर्हन्ति इति आवश्यकता नास्ति विद्यालयरेखायाः अन्यस्थितीनां च विद्युत्भारेन सह मिलित्वा, बहवः विद्यालयकक्षाः समर्पिता वातानुकूलनरेखा आरक्षिता नास्ति, अतः सम्पूर्णे मण्डले विद्यालयेषु साधारणकक्षासु वातानुकूलनसाधनानाम् एकरूपरूपेण स्थापनस्य कोऽपि उपायः नास्ति

उपर्युक्तः कर्मचारी अवदत् यत् शिक्षाब्यूरो अपि अन्तिमेषु वर्षेषु सक्रियरूपेण प्रयतते, सम्पूर्णे मण्डले वातानुकूलनयंत्रस्य स्थापनां आरभ्य विशेषपरियोजनां जितुम् आशां कुर्वन् अस्ति, परन्तु अद्यापि तस्य परिणामः न प्राप्तः।