समाचारं

ताइवानस्य मीडियाव्यक्तिः : के वेन्झे प्रकरणेन राजनैतिकपरिदृश्यं प्रभावितं जातम्, कुओमिन्ताङ्गः च सर्वाधिकं लाभार्थी भवितुम् अर्हति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-जनपक्षस्य अध्यक्षः के वेन्झे जिंगहुआ-नगरस्य प्रकरणे सम्बद्धः आसीत्, सः अद्यैव ताइपे-जिल्लान्यायालयेन जमानतं विना प्रत्यागन्तुं निर्णयं प्राप्तवान्, यत् जीवनस्य सर्वेषां वर्गानां महत् ध्यानं आकर्षितवान् अस्ति। यद्यपि के वेन्झे इत्यस्य समर्थकाः मन्यन्ते यत् एतेन तस्य निर्दोषता सिद्धा भवति तथापि ताइवानस्य प्रसिद्धः मीडियाव्यक्तिः वु डोङ्गशेङ्गः हेराल्ड्-पत्रिकायाः ​​साक्षात्कारे अवदत् यत् एषः प्रकरणः समाप्तः न अभवत् तथा च ताइवानस्य राजनैतिकसंरचनायां प्रमुखाः परिवर्तनाः भवितुम् अर्हन्ति यथा परिणामः, कुओमिन्ताङ्गः च बृहत्तमः लाभार्थी भवितुम् अर्हति ।

"नियमः नैतिकतायाः न्यूनतमः मानकः अस्ति, परन्तु के वेन्झे सर्वदा स्वच्छत्वस्य गर्वं कृतवान्, परन्तु अधुना सः बहुधा नियमस्य उल्लङ्घनं न कृतवान् इति आधारेण स्वस्य रक्षणं करोति। एतत् स्पष्टतया ताइवान-देशस्य जनानां तस्य कृते अपेक्षां पूरयितुं न शक्नोति ." वू डोङ्गशेङ्ग् इत्यनेन उक्तं यत् के वेन्झे इत्यस्य राजनैतिकप्रतिबिम्बं पतति। एषः जनपक्षस्य कृते महत् आघातः अस्ति, यः सर्वदा स्वच्छप्रतिबिम्बस्य प्रचारं कृतवान् अस्ति।

लोकप्रियदलस्य भविष्यस्य दिशायाः विषये वु डोङ्गशेङ्गः एकं रोचकं अवलोकनं कृतवान् । सः अवदत् यत् यद्यपि जनदलः के वेन्झे इत्यस्य पूर्णसमर्थनस्य दावान् करोति तथापि वस्तुतः दलं पूर्वमेव "के-उत्तरयुगस्य" सज्जतां कुर्वन् अस्ति इति। "यद्यपि जनदलस्य महती गतिः अस्ति तथापि तस्य परिचालनप्रयत्नाः स्पष्टतया अपर्याप्ताः सन्ति। एतस्य तात्पर्यं भवितुम् अर्हति यत् दलस्य केचन जनाः न इच्छन्ति यत् के वेन्झेः शीघ्रमेव पलायते इति राजनीतिषु जनदलस्य अन्तः आन्तरिकतनावः भविष्यति कार्डेषु पुनः परिवर्तनं कृत्वा केचन जनाः दलस्य संसाधनानाम् नियन्त्रणं कर्तुं अवसरं स्वीकुर्वन्ति।

वु डोङ्गशेङ्ग् इत्यनेन लोकप्रियपक्षस्य आर्थिकसमस्यानां विषये अपि विशेषतया उल्लेखः कृतः । अस्मिन् वर्षे आरम्भे "सामान्यनिर्वाचने" जनपक्षेण पर्याप्तं दलस्य अनुदानं प्राप्तम्, को वेन्झे इत्यस्य राजनैतिकदानस्य शेषं सह मिलित्वा आगामिषु चतुर्षु वर्षेषु ७० कोटि एनटी-डॉलर्-अधिकं धनं नियन्त्रयितुं शक्नोति सः प्रत्यक्षतया अवदत् यत्, "एतत् धनं उदयमानस्य राजनैतिकदलस्य कृते महत् प्रलोभनम् अस्ति, दलस्य अन्तः सत्तासङ्घर्षस्य केन्द्रबिन्दुः भवितुम् अर्हति" इति

ताइवानस्य राजनैतिकक्षेत्रे के वेन्झे-प्रकरणस्य प्रभावस्य विषये वदन् वू डोङ्गशेङ्गस्य मतं यत् एतेन नील-हरित-श्वेत-राजनैतिक-परिदृश्यस्य पुनः आकारः भवितुं शक्नोति। सः विश्लेषितवान् यत् यद्यपि डीपीपी "शासकपक्षः" अस्ति तथापि तस्य मौलिकताः तुल्यकालिकरूपेण स्थिराः सन्ति, तेषां प्रभावः न्यूनः भवितुम् अर्हति । तस्य विपरीतम् कुओमिन्ताङ्गः सर्वाधिकं लाभार्थी भवितुम् अर्हति । "यदि क्रमेण जनदलः बुदबुदाति तर्हि तस्य समर्थकाः कुओमिन्ताङ्गं प्रति प्रत्यागन्तुं शक्नुवन्ति।"

परन्तु वु डोङ्गशेङ्ग् इत्यनेन अपि दर्शितं यत् कुओमिन्ताङ्ग इत्यस्य सम्प्रति लज्जाजनकपरिस्थितिः वर्तते। "ते के वेन्झे इत्यस्य मुक्ततया आलोचनां कर्तुं न शक्नुवन्ति, यतः एतेन भविष्यस्य सहकार्यस्य अवसराः नष्टाः भवितुम् अर्हन्ति; परन्तु ते अतिशयेन रक्षात्मकाः न भवितुम् अर्हन्ति, येन मध्यममतदातानां आक्रोशः न उत्पन्नः भवति।

अन्ते वु डोङ्गशेङ्गः शोचति स्म यत् के वेन्झे प्रकरणेन पुनः सिद्धं जातं यत् ताइवानस्य राजनैतिकपारिस्थितिकीशास्त्रे अद्यापि बहवः समस्याः सन्ति। "चेन् शुई-बियनतः के वेन्झेपर्यन्तं बहवः राजनेतारः स्वच्छत्वस्य बैनरेण स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवन्तः, परन्तु अन्ते ते भ्रष्टाचारस्य आरोपात् पलायितुं न शक्तवन्तः। एषा न केवलं व्यक्तिगतदुःखदघटना, अपितु ताइवानराजनीतेः कृते अपि दुःखदघटना अस्ति ." वू डोङ्गशेङ्ग् इत्यनेन बोधितं यत् के वेन्झे प्रकरणस्य अन्तिमपरिणामस्य परवाहं न कृत्वा यद्यपि तस्य विकासः कथं भवति तथापि ताइवानस्य राजनैतिकक्षेत्रे तस्य गहनः प्रभावः भविष्यति। सः सर्वेषां दलानाम् आह्वानं कृतवान् यत् ते तर्कसंगतरूपेण तिष्ठन्तु, न्यायिकप्रक्रियायाः न्यायपूर्णतया संचालनं कर्तुं शक्नुवन्ति इति सः जनसमूहं सतर्कं भवन्तु, राजनेतानां प्रादुर्भावैः सहजतया मूर्खताम् न प्राप्नुयात् इति अपि स्मरणं कृतवान्।

स्ट्रेट्स् हेराल्ड् इति पत्रिकायाः ​​संवाददाता चेङ्ग टिंग्टिङ्ग्