समाचारं

गुआनशितुन् प्राथमिकविद्यालयः नूतनानां छात्राणां स्वागतं करोति: ओलम्पिकभावना "लघु-नवीन-जनानाम्" नूतनयात्रायाः आरम्भार्थं नेति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

jingchu.com (hubei daily news) (रिपोर्टरः लिन् शान्, संवाददाता फू युकुन्) २ सितम्बर् दिनाङ्के प्रातःकाले वुहान आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य गुआनशिडुन् प्राथमिकविद्यालये ऊर्जावानानाम् "लघुनवछात्राणां" समूहस्य स्वागतं कृतम् भ्रातृभगिनीभिः नेतृत्वं कृत्वा ते पूर्वमेव परिसरम् आगत्य वृद्धेः सीढीं हस्तेन हस्तेन गच्छन्ति स्म, तरुणमुखेषु स्मितं कृत्वा
अस्मिन् वर्षे अभिमुखीकरणक्रियाकलापाः प्रबलेन ओलम्पिकवातावरणेन परिपूर्णाः सन्ति । परिसरस्य वातावरणस्य सावधानीपूर्वकं विन्यासात् आरभ्य समारोहे स्वस्य ओलम्पिकनायकान् साझां कुर्वन्तः छात्राः यावत् प्रत्येकं विवरणं ओलम्पिकभावनायाः आकर्षणं प्रदर्शयति। बृहद्भ्रातरः भगिन्यः च "लघुनवागतानाम्" कृते स्वर्ण-ओलम्पिक-पदकानि अपि प्रदत्तवन्तः, तेषां स्वप्नानां साहसेन अनुसरणं कर्तुं, निरन्तरं स्वं अतिक्रमितुं च प्रोत्साहयन्ति स्म
प्राचार्यः याओ ली इत्यनेन ओलम्पिकभावनाविषये भाषणं कृतम् । सः विद्यालये सर्वेभ्यः शिक्षकेभ्यः छात्रेभ्यः च सन्देशं प्रेषितवान् यत् ते ओलम्पिक-क्रीडकानां उदाहरणम् अनुसृत्य परिश्रमं कर्तुं साहसं कुर्वन्तु, प्रगतिम् अकुर्वन्, व्यावहारिक-क्रियाभिः ओलम्पिक-भावनायाः अभ्यासं कुर्वन्तु, संयुक्तरूपेण च उत्तमं भविष्यं प्रकाशयन्तु |.
अयं अभिमुखीकरणकार्यक्रमः न केवलं "नवछात्राणां" परिसरस्य उष्णतां आनन्दं च अनुभवितुं शक्नोति स्म, अपितु तेषां हृदयेषु ओलम्पिक-भावनायाः बीजानि अपि रोपयति स्म, येन ते उत्कृष्टतां निरन्तरं साधयितुं प्रेरयन्ति स्म, भविष्ये अध्ययने च नूतनानि ऊर्ध्वतानि आरोहन्ति स्म तथा च जीवनम्‌।
प्रतिवेदन/प्रतिक्रिया