समाचारं

उच्चतापमानस्य लालसचेतना, चेङ्गडुविद्यालयाः शीतलीकरणाय हिमघटकानां उपयोगं कुर्वन्ति→

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य द्वितीये दिने प्रातः १० वादने सिचुआन्-प्रान्तस्य चेङ्गडु-मौसम-वेधशालायाः उच्चतापमानस्य नारङ्गवर्णीय-चेतावनी-संकेतं उच्च-तापमानस्य रक्त-चेतावनी-संकेतं प्रति अद्यतनं कृतम् संवाददाता अवलोकितवान् यत् सः दिवसः प्राथमिक-माध्यमिक-विद्यालयानाम् उद्घाटनेन सह अभवत् ।अनेके स्थानीयविद्यालयाः हिमघटान् आकृष्य शीतलतां प्राप्तुं कक्षासु स्थापयन्ति स्म ।अनेकाः विद्यालयाः पूर्वमेव कक्षाः त्यक्तवन्तः अथवा अस्थायीरूपेण कक्षाः स्थगिताः, येन छात्राः स्वसुरक्षां स्वास्थ्यं च सुनिश्चित्य गृहे स्वतन्त्रतया अध्ययनं कर्तुं शक्नुवन्ति।

३ सितम्बर् दिनाङ्के एकः संवाददाता चेङ्गडु-नगरस्य किङ्ग्याङ्ग-जिल्ला-शिक्षा-ब्यूरो-इत्येतत् अभिभावकत्वेन आहूतवान् यत् ब्यूरो-संस्थायाः एकः कर्मचारी अवदत् यत् शिक्षा-ब्यूरो-इत्यनेन मण्डलस्य प्राथमिकविद्यालयेभ्यः सूचना जारीकृता यत् उष्ण-मौसमस्य समये अस्मिन् बुधवासरपर्यन्तं कक्षाः स्थगिताः भविष्यन्ति . तदनन्तरं शिक्षाब्यूरो उच्चतापमानस्य मौसमस्य स्थितिं प्रति निरन्तरं ध्यानं दास्यति यदि बुधवासरस्य अनन्तरं उच्चतापमानं निरन्तरं भवति तर्हि तस्य निवारणं परिस्थित्यानुसारं भविष्यति।

चेङ्गडुनगरस्य एकः विद्यालयः कक्षायाः शीतलीकरणाय हिमघटानां उपयोगं करोति

निरन्तरं उच्चतापमानं भवति चेत् कक्षासु वातानुकूलनयंत्रं किमर्थं न स्थापयति ? किङ्ग्यांग जिला शिक्षा ब्यूरो इत्यस्य रसद सेवा केन्द्रस्य एकः कर्मचारी परिचयं दत्तवान्,प्राथमिक-माध्यमिक-विद्यालयानां कृते राष्ट्रिय-निर्माण-विनिर्देशानुसारं सम्प्रति प्राथमिक-माध्यमिक-विद्यालयानां निर्माणकाले कक्षासु वातानुकूलक-स्थापनस्य आवश्यकतां जनयति इति नियमाः नास्ति तदतिरिक्तं विद्यालय-रेखानां विद्युत्-भारस्य कारणात् अनेके विद्यालय-कक्षा आरक्षितानि वातानुकूलनरेखाः नास्ति, अतः सर्वाणि वातानुकूलनरेखाः एकरूपरूपेण कार्यान्वितुं कोऽपि उपायः नास्ति जिल्लाविद्यालयेषु साधारणकक्षासु वातानुकूलनयन्त्राणि स्थापितानि सन्ति।

उपर्युक्तः कर्मचारी अवदत् यत् शिक्षाब्यूरो अपि अन्तिमेषु वर्षेषु सक्रियरूपेण प्रयतते, सम्पूर्णे मण्डले वातानुकूलनयंत्रस्य स्थापनां आरभ्य विशेषपरियोजनां जितुम् आशां कुर्वन् अस्ति, परन्तु अद्यापि तस्य परिणामः न प्राप्तः।

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३ दिनाङ्के १०:०० वादने चेङ्गडु-मौसम-वेधशाला उच्च-तापमानस्य रक्त-चेतावनी-संकेतान् जारीकृतवती (स्रोतः : चेङ्गडु-मौसमविज्ञान-ब्यूरो)

संवाददाता अवलोकितवान् यत् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३ दिनाङ्के १०:०० वादने चेङ्गडु-मौसम-वेधशाला उच्चतापमानस्य लाल-चेतावनी-संकेतान् जारीयति स्म : अपेक्षा अस्ति यत् वुहोउ-मण्डलं, जिन्जियांग-मण्डलं, किङ्ग्याङ्ग-मण्डलं, चेन्घुआ-मण्डलं, जिन्निउ-मण्डलं, उच्च-प्रौद्योगिकी-दक्षिणं च चेङ्गडु-नगरस्य जिला, उच्च-प्रौद्योगिकी-पश्चिम-मण्डलं तथा किङ्ग्बैजिआङ्ग-मण्डलं मण्डलस्य सर्वेषु नगरेषु (उपजिल्हेषु) अधिकतमं तापमानं अग्रिमेषु २४ घण्टेषु ३७°c तः अधिकं भविष्यति, तथा च पूर्वी-नव-मण्डलस्य अधिकांशनगरेषु (उपजिल्हेषु), अग्रिमेषु २४ घण्टेषु अधिकतमं तापमानं ४० डिग्री सेल्सियसतः अधिकं भविष्यति । उच्चतापमानकालः मुख्यतया अद्य ११:०० वादनतः १९:०० वादनपर्यन्तं भवति । कृपया सावधानताएं ग्रहण करें।

पूर्वं चेङ्गडु नगरपालिकाशिक्षा ब्यूरो इत्यस्य प्रभारी सम्बद्धेन व्यक्तिना मीडिया सह साक्षात्कारे परिचयः कृतः यत् "सिचुआन प्रान्तस्य मौसमविपदा पूर्वचेतावनीसंकेताः रक्षामार्गदर्शिकाश्च" अन्येषां च प्रासंगिकविनियमानाम् अनुसारं उच्चतापमानस्य लालचेतावनीसंकेतानां अन्तर्गतं जिल्हेषु ( नगराणि), काउण्टी वा विद्यालयाः वास्तविकस्थितीनां आधारेण व्यावहारिकनिर्णयान् कर्तुं शक्नुवन्ति अस्मिन् कक्षायाः निलम्बनं, शिक्षणसमयस्य समायोजनं, बहिः क्रियाकलापाः स्थगयितुं च लचीलाः व्यवस्थाः सन्ति । तेषु यदि कक्षाः स्थगिताः भवन्ति तर्हि विद्यालयेन आवश्यकतावशात् छात्राणां कृते अभिरक्षणसेवाः अवश्यं प्रदातव्याः, अभिरक्षणकाले नूतनाः कक्षाः न पाठ्यन्ते

स्रोतः - पोस्टर न्यूज

प्रतिवेदन/प्रतिक्रिया